Sri Varadaraja Stotram – śrī varadarāja stōtram


śrīmadvaradarājēndraḥ śrīvatsāṅkaḥ śubhapradaḥ |
tuṇḍīramaṇḍalōllāsī tāpatrayanivārakaḥ || 1 ||

satyavratakṣētravāsī satyasajjanapōṣakaḥ |
sargasthityupasaṁhārakārī suguṇavāridhiḥ || 2 ||

harirhastigirīśānō hr̥tapraṇavaduṣkr̥taḥ |
tattvarūpatvaṣṭr̥kr̥ta kāñcīpuravarāśritaḥ || 3 ||

brahmārabdhāśvamēdhākhyamahāmakhasupūjitaḥ |
vēdavēdyō vēgavatīvēgabhītātmabhūstutaḥ || 4 ||

viśvasēturvēgavatīsēturviśvādhikō:’naghaḥ |
yathōktakārināmāḍhyō yajñabhr̥dyajñarakṣakaḥ || 5 ||

brahmakuṇḍōtpannadivyapuṇyakōṭivimānagaḥ |
vāṇīpatyarpitahayavapāsurabhilādharaḥ || 6 ||

varadābhayahastābjō vanamālāvirājitaḥ |
śaṅkhacakralasatpāṇiśśaraṇāgatarakṣakaḥ || 7 ||

imaṁ stavaṁ tu pāpaghnaṁ puruṣārthapradāyakam |
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvasiddhirbhavēddhruvam || 8 ||

iti śrīnāradapurāṇē varadarājastōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed