Prahlada Krutha Narasimha Stuti – śrī nr̥siṁha stutiḥ (prahlāda kr̥tam)


prahlāda uvāca |
brahmādayaḥ suragaṇā munayō:’tha siddhāḥ
sattvaikatānamatayō vacasāṁ pravāhaiḥ |
nārādhituṁ puruguṇairadhunāpi pipruḥ
kiṁ tōṣṭumarhati sa mē harirugrajātēḥ || 1 ||

manyē dhanābhijanarūpatapaḥśrutauja-
-stējaḥ prabhāvabalapauruṣabuddhiyōgāḥ |
nārādhanāya hi bhavanti parasya puṁsō
bhaktyā tutōṣa bhagavān gajayūthapāya || 2 ||

viprāddviṣaḍguṇayutādaravindanābha-
-pādāravindavimukhācchvapacaṁ variṣṭham |
manyē tadarpitamanōvacanēhitārtha-
-prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ || 3 ||

naivātmanaḥ prabhurayaṁ nijalābhapūrṇō
mānaṁ janādaviduṣaḥ karuṇō vr̥ṇītē |
yadyajjanō bhagavatē vidadhīta mānaṁ
taccātmanē pratimukhasya yathā mukhaśrīḥ || 4 ||

tasmādahaṁ vigataviklava īśvarasya
sarvātmanā mahi gr̥ṇāmi yathā manīṣam |
nīcō:’jayā guṇavisargamanupraviṣṭaḥ
pūyēta yēna hi pumānanuvarṇitēna || 5 ||

sarvē hyamī vidhikarāstava sattvadhāmnō
brahmādayō vayamivēśa na cōdvijantaḥ |
kṣēmāya bhūtaya utātmasukhāya cāsya
vikrīḍitaṁ bhagavatō rucirāvatāraiḥ || 6 ||

tadyaccha manyumasuraśca hatastvayā:’dya
mōdēta sādhurapi vr̥ścikasarpahatyā |
lōkāśca nirvr̥timitāḥ pratiyanti sarvē
rūpaṁ nr̥siṁha vibhayāya janāḥ smaranti || 7 ||

nāhaṁ bibhēmyajita tē:’tibhayānakāsya-
-jihvārkanētrabhrukuṭīrabhasōgradaṁṣṭrāt |
āntrasrajaḥ kṣatajakēsaraśaṅkukarṇā-
-nnirhrādabhītadigibhādaribhinnakhāgrāt || 8 ||

trastō:’smyahaṁ kr̥paṇavatsala duḥsahōgra-
-saṁsāracakrakadanādgrasatāṁ praṇītaḥ |
baddhaḥ svakarmabhiruśattama tē:’ṅghrimūlaṁ
prītō:’pavargaśaraṇaṁ hvayasē kadā nu || 9 ||

yasmāt priyāpriyaviyōgasayōgajanma-
-śōkāgninā sakalayōniṣu dahyamānaḥ |
duḥkhauṣadhaṁ tadapi duḥkhamataddhiyā:’haṁ
bhūman bhramāmi vada mē tava dāsyayōgam || 10 ||

sō:’haṁ priyasya suhr̥daḥ paradēvatāyā
līlākathāstava nr̥siṁha viriñcigītāḥ |
añjastitarmyanugr̥ṇan guṇavipramuktō
durgāṇi tē padayugālayahaṁsasaṅgaḥ || 11 ||

bālasya nēha śaraṇaṁ pitarau nr̥siṁha
nārtasya cāgadamudanvati majjatō nauḥ |
taptasya tatpratividhirya ihāñjasēṣṭa-
-stāvadvibhō tanubhr̥tāṁ tvadupēkṣitānām || 12 ||

yasminyatō yarhi yēna ca yasya yasmā-
-dyasmai yathā yaduta yastvaparaḥ parō vā |
bhāvaḥ karōti vikarōti pr̥thak svabhāvaḥ
sañcōditastadakhilaṁ bhavataḥ svarūpam || 13 ||

māyā manaḥ sr̥jati karmamayaṁ balīyaḥ
kālēna cōditaguṇānumatēna puṁsaḥ |
chandōmayaṁ yadajayā:’rpitaṣōḍaśāraṁ
saṁsāracakramaja kō:’titarēt tvadanyaḥ || 14 ||

sa tvaṁ hi nityavijitātmaguṇaḥ svadhāmnā
kālō vaśīkr̥tavisr̥jya visargaśaktiḥ |
cakrē visr̥ṣṭamajayēśvara ṣōḍaśārē
niṣpīḍyamānamupakarṣa vibhō prapannam || 15 ||

dr̥ṣṭā mayā divi vibhō:’khiladhiṣṇyapānā-
-māyuḥ śriyō vibhava icchati yāñjanō:’yam |
yē:’smatpituḥ kupitahāsavijr̥mbhitabhrū-
-visphūrjitēna lulitāḥ sa tu tē nirastaḥ || 16 ||

tasmādamūstanubhr̥tāmahamāśiṣōjña
āyuḥ śriyaṁ vibhavamaindriyamāviriñcāt |
nēcchāmi tē vilulitānuruvikramēṇa
kālātmanōpanaya māṁ nijabhr̥tyapārśvam || 17 ||

kutrāśiṣaḥ śrutisukhā mr̥gatr̥ṣṇarūpāḥ
kvēdaṁ kalēvaramaśēṣarujāṁ virōhaḥ |
nirvidyatē na tu janō yadapīti vidvān
kāmānalaṁ madhulavaiḥ śamayan durāpaiḥ || 18 ||

kvāhaṁ rajaḥprabhava īśa tamō:’dhikē:’smin
jātaḥ surētarakulē kva tavānukampā |
na brahmaṇō na tu bhavasya na vai ramāyā
yanmē:’rpitaḥ śirasi padmakaraḥ prasādaḥ || 19 ||

naiṣā parāvaramatirbhavatō nanu syā-
-jjantōryathā:’:’tmasuhr̥dō jagatastathā:’pi |
saṁsēvayā suratarōriva tē prasādaḥ
sēvānurūpamudayō na parāvaratvam || 20 ||

ēvaṁ janaṁ nipatitaṁ prabhavāhikūpē
kāmābhikāmamanu yaḥ prapatan prasaṅgāt |
kr̥tvā:’:’tmasātsurarṣiṇā bhagavan gr̥hītaḥ
sō:’haṁ kathaṁ nu visr̥jē tava bhr̥tyasēvām || 21 ||

matprāṇarakṣaṇamananta piturvadhaśca
manyē svabhr̥tya r̥ṣivākyamr̥taṁ vidhātum |
khaḍgaṁ pragr̥hya yadavōcadasadvidhitsu-
-stvāmīśvarō madaparō:’vatu kaṁ harāmi || 22 ||

ēkastvamēva jagadētadamuṣya yattva-
-mādyantayōḥ pr̥thagavasyasi madhyataśca |
sr̥ṣṭvā guṇavyatikaraṁ nijamāyayēdaṁ
nānēva tairavasitastadanupraviṣṭaḥ || 23 ||

tvaṁ vā idaṁ sadasadīśa bhavāṁstatō:’nyō
māyā yadātmaparabuddhiriyaṁ hyapārthā |
yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca
tadvai tadēva vasukālavaduṣṭitarvōḥ || 24 ||

nyasyēdamātmani jagadvilayāmbumadhyē
śēṣē:’:’tmanā nijasukhānubhavō nirīhaḥ |
yōgēna mīlitadr̥gātmanipītanidra-
-sturyē sthitō na tu tamō na guṇāṁśca yuṅkṣē || 25 ||

tasyaiva tē vapuridaṁ nijakālaśaktyā
sañcōditaprakr̥tidharmaṇa ātmagūḍham |
ambhasyanantaśayanādviramatsamādhē-
-rnābhērabhūt svakaṇikādvaṭavanmahābjam || 26 ||

tatsambhavaḥ kaviratō:’nyadapaśyamāna-
-stvāṁ bījamātmani tataṁ svabahirvicintya |
nāvindadabdaśatamapsu nimajjamānō
jātē:’ṅkurē kathamuhōpalabhēta bījam || 27 ||

sa tvātmayōnirativismita āsthitō:’bjaṁ
kālēna tīvratapasā pariśuddhabhāvaḥ |
tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ
bhūtēndriyāśayamayē vitataṁ dadarśa || 28 ||

ēvaṁ sahasravadanāṅghriśiraḥ karōru-
-nāsāsyakarṇanayanābharaṇāyudhāḍhyam |
māyāmayaṁ sadupalakṣitasannivēśaṁ
dr̥ṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ || 29 ||

tasmai bhavān hayaśirastanuvaṁ ca bibhra-
-dvēdadruhāvatibalau madhukaiṭabhākhyau |
hatvā:’:’nayacchrutigaṇāṁstu rajastamaśca
sattvaṁ tava priyatamāṁ tanumāmananti || 30 ||

itthaṁ nr̥tiryagr̥ṣidēvajhaṣāvatārai-
-rlōkān vibhāvayasi haṁsi jagatpratīpān |
dharmaṁ mahāpuruṣa pāsi yugānuvr̥ttaṁ
channaḥ kalau yadabhavastriyugō:’tha sa tvam || 31 ||

naitanmanastava kathāsu vikuṇṭhanātha
samprīyatē duritaduṣṭamasādhu tīvram |
kāmāturaṁ harṣaśōkabhayaiṣaṇārtaṁ
tasminkathaṁ tava gatiṁ vimr̥śāmi dīnaḥ || 32 ||

jihvaikatō:’cyuta vikarṣati māvitr̥ptā
śiśnō:’nyatastvagudaraṁ śravaṇaṁ kutaścit |
ghrāṇō:’nyataścapaladr̥k kva ca karmaśakti-
-rbahvyaḥ sapatnya iva gēhapatiṁ lunanti || 33 ||

ēvaṁ svakarmapatitaṁ bhavavaitaraṇyā-
-manyōnyajanmamaraṇāśanabhītabhītam |
paśyañjanaṁ svaparavigrahavairamaitraṁ
hantēti pāracara pīpr̥hi mūḍhamadya || 34 ||

kō nvatra tē:’khilagurō bhagavan prayāsa
uttāraṇē:’sya bhavasambhavalōpahētōḥ |
mūḍhēṣu vai mahadanugraha ārtabandhō
kiṁ tēna tē priyajanānanusēvatāṁ naḥ || 35 ||

naivōdvijē para duratyayavaitaraṇyā-
-stvadvīryagāyanamahāmr̥tamagnacittaḥ |
śōcē tatō vimukhacētasa indriyārtha-
-māyāsukhāya bharamudvahatō vimūḍhān || 36 ||

prāyēṇa dēva munayaḥ svavimuktikāmā
maunaṁ caranti vijanē na parārthaniṣṭhāḥ |
naitānvihāya kr̥paṇānvimumukṣa ēkō
nānyaṁ tvadasya śaraṇaṁ bhramatō:’nupaśyē || 37 ||

yanmaithunādi gr̥hamēdhisukhaṁ hi tucchaṁ
kaṇḍūyanēna karayōriva duḥkhaduḥkham |
tr̥pyanti nēha kr̥paṇā bahuduḥkhabhājaḥ
kaṇḍūtivanmanasijaṁ viṣahēta dhīraḥ || 38 ||

maunavrataśrutatapō:’dhyayana svadharma-
-vyākhyārahōjapasamādhaya āpavargyāḥ |
prāyaḥ paraṁ puruṣa tē tvajitēndriyāṇāṁ
vārtā bhavantyuta na vā:’tra tu dāmbhikānām || 39 ||

rūpē imē sadasatī tava vēdasr̥ṣṭē
bījāṅkurāviva na cānyadarūpakasya |
yuktāḥ samakṣamubhayatra vicinvatē tvāṁ
yōgēna vahnimiva dāruṣu nānyataḥ syāt || 40 ||

tvaṁ vāyuragniravanirviyadambumātrāḥ
prāṇēndriyāṇi hr̥dayaṁ cidanugrahaśca |
sarvaṁ tvamēva saguṇō viguṇaśca bhūman
nānyattvadastyapi manōvacasā niruktam || 41 ||

naitē guṇā na guṇinō mahadādayō yē
sarvē manaḥprabhr̥tayaḥ sahadēvamartyāḥ |
ādyantavanta urugāya vidanti hi tvā-
-mēvaṁ vimr̥śya sudhiyō viramanti śabdāt || 42 ||

tattēmahattama namaḥ stutikarmapūjāḥ
karma smr̥tiścaraṇayōḥ śravaṇaṁ kathāyām |
saṁsēvayā tvayi vinēti ṣaḍaṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsagatau labhēta || 43 ||

[** adhika ślōkāḥ –
nārada uvāca –
ētāvadvarṇitaguṇō bhaktyā bhaktēna nirguṇaḥ |
prahlādaṁ praṇataṁ prītō yatamanyurabhāṣata ||

śrībhagavānuvāca –
prahlāda bhadra bhadraṁ tē prītō:’haṁ tē:’surōttama |
varaṁ vr̥ṇīṣvābhimataṁ kāmapūrō:’smyahaṁ nr̥ṇām ||

māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi mē |
dr̥ṣṭvā māṁ na punarjanturātmānaṁ taptumarhati ||

prīṇanti hyatha māṁ dhīrāssarvabhāvēna sādhavaḥ |
śrēyaskāmā mahābhāgāssarvāsāmāśiṣāṁ patim ||

śrī nārada uvāca –
ēvaṁ pralōbhyamānō:’pi varairlōkapralōbhanaiḥ |
ēkāntitvādbhagavati naicchattānasurōttamaḥ ||
**]

iti śrīmadbhāgavatapurāṇē saptamaskandhē navamō:’dhyāyē prahlāda kr̥ta śrī nr̥siṁha stutiḥ |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed