Sri Varadaraja Stotram – श्री वरदराज स्तोत्रम्


श्रीमद्वरदराजेन्द्रः श्रीवत्साङ्कः शुभप्रदः ।
तुण्डीरमण्डलोल्लासी तापत्रयनिवारकः ॥ १ ॥

सत्यव्रतक्षेत्रवासी सत्यसज्जनपोषकः ।
सर्गस्थित्युपसंहारकारी सुगुणवारिधिः ॥ २ ॥

हरिर्हस्तिगिरीशानो हृतप्रणवदुष्कृतः ।
तत्त्वरूपत्वष्टृकृत काञ्चीपुरवराश्रितः ॥ ३ ॥

ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजितः ।
वेदवेद्यो वेगवतीवेगभीतात्मभूस्तुतः ॥ ४ ॥

विश्वसेतुर्वेगवतीसेतुर्विश्वाधिकोऽनघः ।
यथोक्तकारिनामाढ्यो यज्ञभृद्यज्ञरक्षकः ॥ ५ ॥

ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानगः ।
वाणीपत्यर्पितहयवपासुरभिलाधरः ॥ ६ ॥

वरदाभयहस्ताब्जो वनमालाविराजितः ।
शङ्खचक्रलसत्पाणिश्शरणागतरक्षकः ॥ ७ ॥

इमं स्तवं तु पापघ्नं पुरुषार्थप्रदायकम् ।
पठतां शृण्वतां भक्त्या सर्वसिद्धिर्भवेद्ध्रुवम् ॥ ८ ॥

इति श्रीनारदपुराणे वरदराजस्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed