Kalki Stotram – कल्कि स्तोत्रम्


सुशान्तोवाच ।
जय हरेऽमराधीशसेवितं
तव पदाम्बुजं भूरिभूषणम् ।
कुरु ममाग्रतः साधुसत्कृतं
त्यज महामते मोहमात्मनः ॥ १ ॥

तव वपुर्जगद्रूपसम्पदा
विरचितं सतां मानसे स्थितम् ।
रतिपतेर्मनो मोहदायकं
कुरु विचेष्टितं कामलम्पटम् ॥ २ ॥

तव यशो जगच्छोकनाशकं
मृदुकथामृतं प्रीतिदायकम् ।
स्मितसुखेक्षितं चन्द्रवन्मुखं
तव करोत्यलं लोकमङ्गलम् ॥ ३ ॥

मम पतिस्त्वयं सर्वदुर्जयो
यदि तवाप्रियं कर्मणाचरेत् ।
जहि तदात्मनः शत्रुमुद्यतं
कुरु कृपां न चेदीदृगीश्वरः ॥ ४ ॥

महदहम्युतं पञ्चमात्रया
प्रकृतिजायया निर्मितं वपुः ।
तव निरीक्षणाल्लीलया जग-
-त्स्थितिलयोदयं ब्रह्मकल्पितम् ॥ ५ ॥

भूवियन्मरुद्वारितेजसां
राशिभिः शरीरेन्द्रियाश्रितैः ।
त्रिगुणया स्वया मायया विभो
कुरु कृपां भवत्सेवनार्थिनाम् ॥ ६ ॥

तव गुणालयं नाम पावनं
कलिमलापहं कीर्तयन्ति ये ।
भवभयक्षयं तापतापिता
मुहुरहो जनाः संसरन्ति नो ॥ ७ ॥

तव जपः सतां मानवर्धनं
जिनकुलक्षयं देवपालकम् ।
कृतयुगार्पकं धर्मपूरकं
कलिकुलान्तकं शं तनोतु मे ॥ ८ ॥

मम गृहं प्रति पुत्रनप्तृकं
गजरथैर्ध्वजैश्चामरैर्धनैः ।
मणिवरासनं सत्कृतिं विना
तव पदाब्जयोः शोभयन्ति किम् ॥ ९ ॥

तव जगद्वपुः सुन्दरस्मितं
मुखमनिन्दितं सुन्दराननम् ।
यदि न मे प्रियं वल्गुचेष्टितं
परिकरोत्यहो मृत्युरस्त्विह ॥ १० ॥

हयचर भयहर करहरशरण
खरतरवरशर दशबलदमन ।
जय हतपरभव भरवरनाशन
शशधर शतसमरसभरमदन ॥ ११ ॥

इति श्रीकल्किपुराणे श्रीसुशान्तकृतं कल्किस्तोत्रम् ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed