Durga Saptashati Parayana Vidhi – śrī durgā saptaśatī pārāyaṇa vidhi


śrīmahāgaṇapatayē namaḥ | śrīgurubhyō namaḥ |

śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē ||

ācamya –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |

prāṇāyāmam –
mūlamantrēṇa iḍayā vāyumāpūrya, kumbhakē caturvāraṁ mūlaṁ paṭhitvā, dvivāraṁ mūlamuccaran piṅgalayā rēcayēt ||

prārthanā –
sumukhaścaikadantaśca kapilō gajakarṇakaḥ |
lambōdaraśca vikaṭō vighnarājō gaṇādhipaḥ ||
dhūmakēturgaṇādhyakṣaḥ phālacandrō gajānanaḥ |
vakratuṇḍaḥ śūrpakarṇō hērambaḥ skandapūrvajaḥ ||
ṣōḍaśaitāni nāmāni yaḥ paṭhēcchr̥ṇuyādapi |
vidyārambhē vivāhē ca pravēśē nirgamē tathā |
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ||
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||

saṅkalpam –
(dēśakālau saṅkīrtya)
asmākaṁ sarvēṣāṁ sahakuṭumbānāṁ kṣēmasthairyāyurārōgyaiśvarābhivr̥ddhyarthaṁ, samastamaṅgalāvāptyarthaṁ, mama śrījagadambā prasādēna sarvāpannivr̥tti dvārā sarvābhīṣṭaphalāvāptyarthaṁ, mamāmukavyādhi nāśapūrvakaṁ kṣiprārōgyaprāptyarthaṁ, mama amukaśatrubādhā nivr̥ttyarthaṁ, grahapīḍānivāraṇārthaṁ, piśācōpadravādi sarvāriṣṭanivāraṇārthaṁ, dharmārthakāmamōkṣa caturvidha puruṣārtha phalasiddhidvārā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthaṁ kavacārgala kīlaka paṭhana, nyāsapūrvaka navārṇamantrāṣṭōttaraśata japa, rātrisukta paṭhana pūrvakaṁ, dēvīsūkta paṭhana, navārṇamantrāṣṭōttaraśata japa, rahasyatraya paṭhanāntaṁ śrīcaṇḍīsaptaśatyāḥ pārāyaṇaṁ kariṣyē ||

pustakapūjā –
ōṁ namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||

śāpōddhāramantraḥ –
ōṁ hrīṁ klīṁ śrīṁ krāṁ krīṁ caṇḍikē dēvi śāpānugrahaṁ kuru kuru svāhā ||
iti saptavāraṁ japēt |

utkīlana mantraḥ –
ōṁ śrīṁ klīṁ hrīṁ saptaśati caṇḍikē utkīlanaṁ kuru kuru svāhā ||
iti ēkaviṁśati vāraṁ japēt |

dēvi kavacam

argalā stōtram

kīlaka stōtram

vēdōktaṁ rātri sūktam – asya rātrīti sūktasya kuśika r̥ṣiḥ, rātrirdēvatā, gāyatrīcchandaḥ, śrījagadambāprītyarthē saptaśatīpāṭhādau japē viniyōgaḥ |

vēdōkta rātri sūktam / tantrōkta rātri sūktam

śrī caṇḍī navārṇa vidhi

saptaśatī mālāmantrasya pūrvanyāsaḥ

prathama caritam

1 – prathamō:’dhyāyaḥ (madhukaiṭabhavadha)

madhyama caritam

2 – dvitīyō:’dhyāyaḥ (mahiṣāsurasainyavadha)

3 – tr̥tīyō:’dhyāyaḥ (mahiṣāsuravadha)

4 – caturthō:’dhyāyaḥ (śakrādistuti)

uttara caritam

5 – pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ)

6 – ṣaṣṭhō:’dhyāyaḥ (dhūmralōcanavadha)

7 – saptamō:’dhyāyaḥ (caṇḍamuṇḍavadha)

8 – aṣṭamō:’dhyāyaḥ (raktabījavadha)

9 – navamō:’dhyāyaḥ (niśumbhavadha)

10 – daśamō:’dhyāyaḥ (śumbhavadha)

11 – ēkādaśō:’dhyāyaḥ (nārāyaṇīstuti)

12 – dvādaśō:’dhyāyaḥ (bhagavatī vākyaṁ)

13 – trayōdaśō:’dhyāyaḥ (surathavaiśya varapradānaṁ)

saptaśatī mālāmantrasya uttaranyāsaḥ (upasaṁhāraḥ)

tataḥ aṣṭōttaraśatavāraṁ (108) navārṇamantraṁ japēt ||

śrī caṇḍī navārṇa vidhi

r̥gvēdōkta dēvī sūktam – ahaṁ rudrēbhirityaṣṭarcasya sūktasya vāgāmbhr̥ṇī r̥ṣiḥ, ādiśaktirdēvatā, triṣṭup chandaḥ, dvitīyā jagatī, śrījagadambāprītyarthē saptaśatīpāṭhāntē japē viniyōgaḥ ||

r̥gvēdōkta dēvī sūktam / tantrōkta dēvī sūktam

rahasya trayam

prādhānika rahasyam

vaikr̥tika rahasyam

mūrti rahasyam

aparādhakṣamāpaṇa stōtra

anēna pūrvōttarāṅga sahita caṇḍī saptaśatī pārāyaṇēna bhagavatī sarvātmikā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī suprītā suprasannā varadā bhavatu ||

punarācāmēt –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |

ōṁ śāntiḥ śāntiḥ śāntiḥ ||

|| iti saptaśatī sampūrṇā ||


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed