Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmahāgaṇapatayē namaḥ | śrīgurubhyō namaḥ |
śuklāmbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturbhujam |
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē ||
ācamya –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |
prāṇāyāmam –
mūlamantrēṇa iḍayā vāyumāpūrya, kumbhakē caturvāraṁ mūlaṁ paṭhitvā, dvivāraṁ mūlamuccaran piṅgalayā rēcayēt ||
prārthanā –
sumukhaścaikadantaśca kapilō gajakarṇakaḥ |
lambōdaraśca vikaṭō vighnarājō gaṇādhipaḥ ||
dhūmakēturgaṇādhyakṣaḥ phālacandrō gajānanaḥ |
vakratuṇḍaḥ śūrpakarṇō hērambaḥ skandapūrvajaḥ ||
ṣōḍaśaitāni nāmāni yaḥ paṭhēcchr̥ṇuyādapi |
vidyārambhē vivāhē ca pravēśē nirgamē tathā |
saṅgrāmē sarvakāryēṣu vighnastasya na jāyatē ||
gururbrahmā gururviṣṇuḥ gururdēvō mahēśvaraḥ
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||
saṅkalpam –
(dēśakālau saṅkīrtya)
asmākaṁ sarvēṣāṁ sahakuṭumbānāṁ kṣēmasthairyāyurārōgyaiśvarābhivr̥ddhyarthaṁ, samastamaṅgalāvāptyarthaṁ, mama śrījagadambā prasādēna sarvāpannivr̥tti dvārā sarvābhīṣṭaphalāvāptyarthaṁ, mamāmukavyādhi nāśapūrvakaṁ kṣiprārōgyaprāptyarthaṁ, mama amukaśatrubādhā nivr̥ttyarthaṁ, grahapīḍānivāraṇārthaṁ, piśācōpadravādi sarvāriṣṭanivāraṇārthaṁ, dharmārthakāmamōkṣa caturvidha puruṣārtha phalasiddhidvārā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī prītyarthaṁ kavacārgala kīlaka paṭhana, nyāsapūrvaka navārṇamantrāṣṭōttaraśata japa, rātrisukta paṭhana pūrvakaṁ, dēvīsūkta paṭhana, navārṇamantrāṣṭōttaraśata japa, rahasyatraya paṭhanāntaṁ śrīcaṇḍīsaptaśatyāḥ pārāyaṇaṁ kariṣyē ||
pustakapūjā –
ōṁ namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām ||
śāpōddhāramantraḥ –
ōṁ hrīṁ klīṁ śrīṁ krāṁ krīṁ caṇḍikē dēvi śāpānugrahaṁ kuru kuru svāhā ||
iti saptavāraṁ japēt |
utkīlana mantraḥ –
ōṁ śrīṁ klīṁ hrīṁ saptaśati caṇḍikē utkīlanaṁ kuru kuru svāhā ||
iti ēkaviṁśati vāraṁ japēt |
vēdōktaṁ rātri sūktam – asya rātrīti sūktasya kuśika r̥ṣiḥ, rātrirdēvatā, gāyatrīcchandaḥ, śrījagadambāprītyarthē saptaśatīpāṭhādau japē viniyōgaḥ |
vēdōkta rātri sūktam / tantrōkta rātri sūktam
saptaśatī mālāmantrasya pūrvanyāsaḥ
prathama caritam
1 – prathamō:’dhyāyaḥ (madhukaiṭabhavadha)
madhyama caritam
2 – dvitīyō:’dhyāyaḥ (mahiṣāsurasainyavadha)
3 – tr̥tīyō:’dhyāyaḥ (mahiṣāsuravadha)
4 – caturthō:’dhyāyaḥ (śakrādistuti)
uttara caritam
5 – pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ)
6 – ṣaṣṭhō:’dhyāyaḥ (dhūmralōcanavadha)
7 – saptamō:’dhyāyaḥ (caṇḍamuṇḍavadha)
8 – aṣṭamō:’dhyāyaḥ (raktabījavadha)
9 – navamō:’dhyāyaḥ (niśumbhavadha)
10 – daśamō:’dhyāyaḥ (śumbhavadha)
11 – ēkādaśō:’dhyāyaḥ (nārāyaṇīstuti)
12 – dvādaśō:’dhyāyaḥ (bhagavatī vākyaṁ)
13 – trayōdaśō:’dhyāyaḥ (surathavaiśya varapradānaṁ)
saptaśatī mālāmantrasya uttaranyāsaḥ (upasaṁhāraḥ)
tataḥ aṣṭōttaraśatavāraṁ (108) navārṇamantraṁ japēt ||
r̥gvēdōkta dēvī sūktam – ahaṁ rudrēbhirityaṣṭarcasya sūktasya vāgāmbhr̥ṇī r̥ṣiḥ, ādiśaktirdēvatā, triṣṭup chandaḥ, dvitīyā jagatī, śrījagadambāprītyarthē saptaśatīpāṭhāntē japē viniyōgaḥ ||
r̥gvēdōkta dēvī sūktam / tantrōkta dēvī sūktam
rahasya trayam
anēna pūrvōttarāṅga sahita caṇḍī saptaśatī pārāyaṇēna bhagavatī sarvātmikā śrīmahākālī-mahālakṣmī-mahāsarasvatyātmaka śrīcaṇḍikāparamēśvarī suprītā suprasannā varadā bhavatu ||
punarācāmēt –
ōṁ aiṁ ātmatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ hrīṁ vidyātattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ klīṁ śivatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ aiṁ hrīṁ klīṁ sarvatattvaṁ śōdhayāmi namaḥ svāhā |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| iti saptaśatī sampūrṇā ||
See complete śrī durgā saptaśatī.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.