Durga Saptashati Moorthi Rahasyam – mūrti rahasyam


r̥ṣiruvāca |
nandā bhagavatī nāma yā bhaviṣyati nandajā |
sā stutā pūjitā bhaktyā vaśīkuryājjagattrayam || 1 || [dhyātā]

kanakōttamakāntiḥ sā sukāntikanakāmbarā |
dēvī kanakavarṇābhā kanakōttamabhūṣaṇā || 2 ||

kamalāṅkuśapāśābjairalaṅkr̥tacaturbhujā |
indirā kamalā lakṣmīḥ sā śrīrukmāmbujāsanā || 3 ||

yā raktadantikā nāma dēvī prōktā mayānagha |
tasyāḥ svarūpaṁ vakṣyāmi śr̥ṇu sarvabhayāpaham || 4 ||

raktāmbarā raktavarṇā raktasarvāṅgabhūṣaṇā |
raktāyudhā raktanētrā raktakēśātibhīṣaṇā || 5 ||

raktatīkṣṇanakhā raktadaśanā raktadantikā |
patiṁ nārīvānuraktā dēvī bhaktaṁ bhajējjanam || 6 ||

vasudhēva viśālā sā sumēruyugalastanī |
dīrghau lambāvatisthūlau tāvatīvamanōharau || 7 ||

karkaśāvatikāntau tau sarvānandapayōnidhī |
bhaktān sampāyayēddēvī sarvakāmadughau stanau || 8 ||

khaḍgaṁ pātraṁ ca musalaṁ lāṅgalaṁ ca bibharti sā |
ākhyātā raktacāmuṇḍā dēvī yōgēśvarīti ca || 9 ||

anayā vyāptamakhilaṁ jagat sthāvarajaṅgamam |
imāṁ yaḥ pūjayēdbhaktyā sa vyāpnōti carācaram || 10 ||

adhītē ya imaṁ nityaṁ raktadantyā vapuḥ stavam |
taṁ sā paricarēddēvī patiṁ priyamivāṅganā || 11 ||

śākambharī nīlavarṇā nīlōtpalavilōcanā |
gambhīranābhistrivalīvibhūṣitatanūdarī || 12 ||

sukarkaśasamōttuṅgavr̥ttapīnaghanastanī |
muṣṭiṁ śilīmukhāpūrṇaṁ kamalaṁ kamalālayā || 13 ||

puṣpapallavamūlādiphalāḍhyaṁ śākasañcayam |
kāmyānantarasairyuktaṁ kṣuttr̥ṇmr̥tyujarāpaham || 14 ||

kārmukaṁ ca sphuratkānti bibhratī paramēśvarī |
śākambharī śatākṣī sā saiva durgā prakīrtitā || 15 ||

viśōkā duṣṭadamanī śamanī duritāpadām |
umā gaurī satī caṇḍī kālikā sā ca pārvatī || 16 ||

śākambharīṁ stuvan dhyāyan japan sampūjayannaman |
akṣayyamaśnutē śīghramannapānāmr̥taṁ phalam || 17 ||

bhīmāpi nīlavarṇā sā daṁṣṭrādaśanabhāsurā |
viśālalōcanā nārī vr̥ttapīnaghanastanī || 18 ||

candrahāsaṁ ca ḍamaruṁ śiraḥpātraṁ ca bibhratī |
ēkavīrā kālarātriḥ saivōktā kāmadā stutā || 19 ||

tējōmaṇḍaladurdharṣā bhrāmarī citrakāntibhr̥t |
citrānulēpanā dēvī citrābharaṇabhūṣitā || 20 ||

citrabhramarapāṇiḥ sā mahāmārīti gīyatē |
ityētā mūrtayō dēvyā vyākhyātā vasudhādhipa || 21 ||

jaganmātuścaṇḍikāyāḥ kīrtitāḥ kāmadhēnavaḥ |
idaṁ rahasyaṁ paramaṁ na vācyaṁ kasyacittvayā || 22 ||

vyākhyānaṁ divyamūrtīnāmabhīṣṭaphaladāyakam |
tasmāt sarvaprayatnēna dēvīṁ japa nirantaram || 23 ||

saptajanmārjitairghōrairbrahmahatyāsamairapi |
pāṭhamātrēṇa mantrāṇāṁ mucyatē sarvakilbiṣaiḥ || 24 ||

dēvyā dhyānam mayā khyātaṁ guhyādguhyataraṁ mahat |
tasmāt sarvaprayatnēna sarvakāmaphalapradam || 25 ||

iti mūrtirahasyaṁ sampūrṇam |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed