Sri Bhuthanatha Karavalamba Stava – śrī bhūtanātha karāvalamba stavaḥ


ōṅkārarūpa śabarīvarapīṭhadīpa
śr̥ṅgāra raṅga ramaṇīya kalākalāpa
aṅgāra varṇa maṇikaṇṭha mahatpratāpa
śrī bhūtanātha mama dēhi karāvalambam || 1

nakṣatracārunakharaprada niṣkalaṅka
nakṣatranāthamukha nirmala cittaraṅga
kukṣisthalasthita carācara bhūtasaṅgha
śrī bhūtanātha mama dēhi karāvalambam || 2

mantrārtha tattva nigamārtha mahāvariṣṭha
yantrādi tantra vara varṇita puṣkalēṣṭa
santrāsitārikula padmasukhōpaviṣṭa
śrī bhūtanātha mama dēhi karāvalambam || 3

śikṣāparāyaṇa śivātmaja sarvabhūta
rakṣāparāyaṇa carācara hētubhūta
akṣayya maṅgala varaprada citprabōdha
śrī bhūtanātha mama dēhi karāvalambam || 4

vāgīśa varṇita viśiṣṭa vacōvilāsa
yōgīśa yōgakara yāgaphalaprakāśa
yōgēśa yōgi paramātma hitōpadēśa
śrī bhūtanātha mama dēhi karāvalambam || 5

yakṣēśapūjya nidhisañcaya nityapāla
yakṣīśa kāṅkṣita sulakṣaṇa lakṣyamūla
akṣīṇa puṇya nijabhaktajanānukūla
śrī bhūtanātha mama dēhi karāvalambam || 6

svāmin prabhāramaṇa candanaliptadēha
cāmīkarābharaṇa cāruturaṅgavāha
śrīmatsurābharaṇa śāśvatasatsamūha
śrī bhūtanātha mama dēhi karāvalambam || 7

ātāmrahēmarucirañjita mañjugātra
vēdāntavēdya vidhivarṇita vīryavētra
pādāravinda paripāvana bhaktamitra
śrī bhūtanātha mama dēhi karāvalambam || 8

bālāmr̥tāṁśu pariśōbhita phālacitrā
nīlālipālighanakuntala divyasūtra
līlāvinōda mr̥gayāpara sacaritra
śrī bhūtanātha mama dēhi karāvalambam || 9

bhūtipradāyaka jagat prathitapratāpa
bhītipramōcaka viśālakalākalāpa
bōdhapradīpa bhavatāpahara svarūpa
śrī bhūtanātha mama dēhi karāvalambam || 10

vētālabhūtaparivāravinōdaśīla
pātālabhūmi suralōka sukhānukūla
nādāntaraṅga nata kalpaka dharmapāla
śrī bhūtanātha mama dēhi karāvalambam || 11

śārdūladugdhahara sarvarujāpahāra
śāstrānusāra parasāttvika hr̥dvihāra
śastrāstra śaktidhara mauktikamugdhahāra
śrī bhūtanātha mama dēhi karāvalambam || 12

ādityakōṭirucirañjita vēdasāra
ādhārabhūta bhuvanaika hitāvatāra
ādipramāthi padasārasa pāpadūra
śrī bhūtanātha mama dēhi karāvalambam || 13

pañcādrivāsa paramādbhutabhāvanīya
piñchāvataṁsa makuṭōjjvala pūjanīya
vāñchānukūla varadāyaka satsahāya
śrī bhūtanātha mama dēhi karāvalambam || 14

hiṁsāvihīna śaraṇāgatapārijāta
saṁsārasāgarasamuttaraṇaikapōta
haṁsādisēvita vibhō paramātmabōdha
śrī bhūtanātha mama dēhi karāvalambam || 15

kumbhīndrakēsarituraṅgamavāha tuṅga
gambhīra vīra maṇikaṇṭha vimōhanāṅga
kumbhōdbhavādi varatāpasa cittaraṅga
śrī bhūtanātha mama dēhi karāvalambam || 16

sampūrṇa bhakta vara santati dānaśīla
sampatsukhaprada sanātana gānalōla
sampūritākhila carācara lōkapāla
śrī bhūtanātha mama dēhi karāvalambam || 17

vīrāsanasthita vicitravanādhivāsa
nārāyaṇapriya naṭēśa manōvilāsa
vārāśipūrṇa karuṇāmr̥ta vāgvikāsa
śrī bhūtanātha mama dēhi karāvalambam || 18

kṣipraprasādaka surāsurasēvyapāda
viprādivandita varaprada suprasāda
vibhrājamāna maṇikaṇṭha vinōdabhūta
śrī bhūtanātha mama dēhi karāvalambam || 19

kōṭīracārutara kōṭidivākarābha
pāṭīrapaṅka kalabhapriya pūrṇaśōbha
vāṭīvanāntaravihāra vicitrarūpa
śrī bhūtanātha mama dēhi karāvalambam || 20

durvāra duḥkhahara dīnajanānukūla
durvāsa tāpasa varārcita pādamūla
darvīkarēndra maṇibhūṣaṇa dharmapāla
śrī bhūtanātha mama dēhi karāvalambam || 21

nr̥ttābhiramya nigamāgama sākṣibhūta
bhaktānugamya paramādbhuta hr̥tprabōdha
sattāpasārcita sanātana mōkṣabhūta
śrī bhūtanātha mama dēhi karāvalambam || 22

kandarpakōṭi kamanīyakarāvatāra
mandāra kunda sumavr̥nda manōjñahāra
mandākinītaṭavihāra vinōdapūra
śrī bhūtanātha mama dēhi karāvalambam || 23

satkīrtanapriya samastasurādhinātha
satkārasādhu hr̥dayāmbuja sannikēta
satkīrtisaukhya varadāyaka satkirāta
śrī bhūtanātha mama dēhi karāvalambam || 24

jñānaprapūjita padāmbuja bhūtibhūṣa
dīnānukampita dayāpara divyavēṣa
jñānasvarūpa varacakṣuṣa vēdaghōṣa
śrī bhūtanātha mama dēhi karāvalambam || 25

nādāntaraṅga varamaṅgalanr̥ttaraṅga
pādāravinda kusumāyudha kōmalāṅga |
mātaṅgakēsarituraṅgamavāhatuṅga
śrī bhūtanātha mama dēhi karāvalambam || 26

brahmasvarūpa bhavarōgapurāṇavaidya
dharmārthakāmavaramuktida vēdavēdya
karmānukūla phaladāyaka cinmayādya
śrī bhūtanātha mama dēhi karāvalambam || 27

tāpatrayāpahara tāpasahr̥dvihāra
tāpiñcha cārutaragātra kirātavīra
āpādamastaka lasanmaṇimuktahāra
śrī bhūtanātha mama dēhi karāvalambam || 28

cintāmaṇiprathita bhūṣaṇabhūṣitāṅga
dantāvalēndra harivāhana mōhanāṅga
santānadāyaka vibhō karuṇāntaraṅga
śrī bhūtanātha mama dēhi karāvalambam || 29

āraṇyavāsa varatāpasa bōdharūpa
kāruṇyasāgara kalēśa kalākalāpa
tāruṇyatāmara sulōcana lōkadīpa
śrī bhūtanātha mama dēhi karāvalambam || 30

āpādacārutarakāmasamābhirāma
śōbhāyamāna surasañcaya sārvabhauma
śrīpāṇḍya pūrvasukr̥tāmr̥ta pūrṇadhāma
śrī bhūtanātha mama dēhi karāvalambam || 31

iti śrī bhūtanātha karāvalambastavaḥ sampūrṇam |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed