Sri Bhuthanatha Karavalamba Stava – śrī bhūtanātha karāvalamba stavaḥ


ōṁ-kārarūpa śabarīvarapīṭhadīpa
śr̥ṅgāra raṅga ramaṇīya kalākalāpa |
aṅgāravarṇa maṇikaṇṭha mahatpratāpa
śrībhūtanātha mama dēhi karāvalambam || 1 ||

nakṣatracārunakharaprada niṣkalaṅka
nakṣatranāthamukha nirmalacittaraṅga |
kukṣisthalasthita carācara bhūtasaṅgha
śrībhūtanātha mama dēhi karāvalambam || 2 ||

mantrārtha tattva nigamārtha mahāvariṣṭha
yantrādi tantra varavarṇita puṣkalēṣṭa |
santrāsitārikula padmasukhōpaviṣṭa
śrībhūtanātha mama dēhi karāvalambam || 3 ||

śikṣāparāyaṇa śivātmaja sarvabhūta-
-rakṣāparāyaṇa carācara hētubhūta |
akṣayya maṅgala varaprada citprabōdha
śrībhūtanātha mama dēhi karāvalambam || 4 ||

vāgīśavarṇita viśiṣṭavacōvilāsa
yōgīśa yōgakara yāgaphalaprakāśa |
yōgēśa yōgi paramātma hitōpadēśa
śrībhūtanātha mama dēhi karāvalambam || 5 ||

yakṣēśapūjya nidhisañcaya nityapāla
yakṣīśa kāṅkṣita sulakṣaṇa lakṣyamūla |
akṣīṇa puṇya nijabhaktajanānukūla
śrībhūtanātha mama dēhi karāvalambam || 6 ||

svāmin prabhāramaṇa candanaliptadēha
cāmīkarābharaṇa cāruturaṅgavāha |
śrīmatsurābharaṇa śāśvatasatsamūha
śrībhūtanātha mama dēhi karāvalambam || 7 ||

ātāmrahēmarucirañjita mañjugātra
vēdāntavēdya vidhivarṇita vīryavētra |
pādāravinda paripāvana bhaktamitra
śrībhūtanātha mama dēhi karāvalambam || 8 ||

bālāmr̥tāṁśu pariśōbhita phālacitrā
nīlālipālighanakuntala divyasūtra |
līlāvinōda mr̥gayāpara saccaritra
śrībhūtanātha mama dēhi karāvalambam || 9 ||

bhūtipradāyaka jagatprathitapratāpa
bhītipramōcaka viśālakalākalāpa |
bōdhapradīpa bhavatāpaharasvarūpa
śrībhūtanātha mama dēhi karāvalambam || 10 ||

vētālabhūtaparivāravinōdaśīla
pātālabhūmi suralōka sukhānukūla |
nādāntaraṅga natakalpaka dharmapāla
śrībhūtanātha mama dēhi karāvalambam || 11 ||

śārdūladugdhahara sarvarujāpahāra
śāstrānusāra parasāttvika hr̥dvihāra |
śastrāstra śaktidhara mauktikamugdhahāra
śrībhūtanātha mama dēhi karāvalambam || 12 ||

ādityakōṭirucirañjita vēdasāra
ādhārabhūta bhuvanaika hitāvatāra |
ādipramāthipadasārasa pāpadūra
śrībhūtanātha mama dēhi karāvalambam || 13 ||

pañcādrivāsa paramādbhutabhāvanīya
piñchāvataṁsamakuṭōjjvala pūjanīya |
vāñchānukūla varadāyaka satsahāya
śrībhūtanātha mama dēhi karāvalambam || 14 ||

hiṁsāvihīna śaraṇāgatapārijāta
saṁsārasāgarasamuttaraṇaikapōta |
haṁsādisēvita vibhō paramātmabōdha
śrībhūtanātha mama dēhi karāvalambam || 15 ||

kumbhīndra kēsari turaṅgama vāha tuṅga
gambhīra vīra maṇikaṇṭha vimōhanāṅga |
kumbhōdbhavādi varatāpasacittaraṅga
śrībhūtanātha mama dēhi karāvalambam || 16 ||

sampūrṇa bhaktavara santati dānaśīla
sampatsukhaprada sanātana gānalōla |
sampūritākhila carācaralōkapāla
śrībhūtanātha mama dēhi karāvalambam || 17 ||

vīrāsanasthita vicitravanādhivāsa
nārāyaṇapriya naṭēśa manōvilāsa |
vārāśipūrṇa karuṇāmr̥ta vāgvikāsa
śrībhūtanātha mama dēhi karāvalambam || 18 ||

kṣipraprasādaka surāsurasēvyapāda
viprādivandita varaprada suprasāda |
vibhrājamāna maṇikaṇṭha vinōdabhūta
śrībhūtanātha mama dēhi karāvalambam || 19 ||

kōṭīracārutara kōṭidivākarābha
pāṭīrapaṅkakalabhapriya pūrṇaśōbha |
vāṭīvanāntaravihāra vicitrarūpa
śrībhūtanātha mama dēhi karāvalambam || 20 ||

durvāraduḥkhahara dīnajanānukūla
durvāsa tāpasa varārcita pādamūla |
darvīkarēndra maṇibhūṣaṇa dharmapāla
śrībhūtanātha mama dēhi karāvalambam || 21 ||

nr̥ttābhiramya nigamāgama sākṣibhūta
bhaktānugamya paramādbhuta hr̥tprabōdha |
sattāpasārcita sanātana mōkṣabhūta
śrībhūtanātha mama dēhi karāvalambam || 22 ||

kandarpakōṭi kamanīyakarāvatāra
mandāra kunda sumavr̥nda manōjñahāra |
mandākinītaṭavihāra vinōdapūra
śrībhūtanātha mama dēhi karāvalambam || 23 ||

satkīrtanapriya samastasurādhinātha
satkārasādhu hr̥dayāmbuja sannikēta |
satkīrtisaukhya varadāyaka satkirāta
śrībhūtanātha mama dēhi karāvalambam || 24 ||

jñānaprapūjita padāmbuja bhūtibhūṣa
dīnānukampita dayāpara divyavēṣa |
jñānasvarūpa varacakṣuṣa vēdaghōṣa
śrībhūtanātha mama dēhi karāvalambam || 25 ||

nādāntaraṅga varamaṅgalanr̥ttaraṅga-
-pādāravinda kusumāyudha kōmalāṅga |
mātaṅgakēsarituraṅgamavāhatuṅga
śrībhūtanātha mama dēhi karāvalambam || 26 ||

brahmasvarūpa bhavarōgapurāṇavaidya
dharmārthakāmavaramuktida vēdavēdya |
karmānukūlaphaladāyaka cinmayādya
śrībhūtanātha mama dēhi karāvalambam || 27 ||

tāpatrayāpahara tāpasahr̥dvihāra
tāpiñcha cārutaragātra kirātavīra |
āpādamastaka lasanmaṇimuktahāra
śrībhūtanātha mama dēhi karāvalambam || 28 ||

cintāmaṇiprathita bhūṣaṇabhūṣitāṅga
dantāvalēndra harivāhana mōhanāṅga |
santānadāyaka vibhō karuṇāntaraṅga
śrībhūtanātha mama dēhi karāvalambam || 29 ||

āraṇyavāsa varatāpasa bōdharūpa
kāruṇyasāgara kalēśa kalākalāpa |
tāruṇya tāmara sulōcana lōkadīpa
śrībhūtanātha mama dēhi karāvalambam || 30 ||

āpāda cārutara kāmasamābhirāma
śōbhāyamāna surasañcaya sārvabhauma |
śrīpāṇḍya pūrvasukr̥tāmr̥ta pūrṇadhāma
śrībhūtanātha mama dēhi karāvalambam || 31 ||

iti śrī bhūtanātha karāvalamba stavaḥ |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed