Devi Kavacham – dēvī kavacam


asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ |

ōṁ namaścaṇḍikāyai |

mārkaṇḍēya uvāca |
yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām |
yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 ||

brahmōvāca |
asti guhyatamaṁ vipra sarvabhūtōpakārakam |
dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 ||

prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī |
tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 ||

pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca |
saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||

navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 ||

agninā dahyamānastu śatrumadhyē gatō raṇē |
viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 ||

na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē |
nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 ||

yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ]
yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 ||

prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||

māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 ||

śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā |
brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||

ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ |
nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 ||

dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ |
śaṅkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalāyudham || 13 ||

khēṭakaṁ tōmaraṁ caiva paraśuṁ pāśamēva ca |
kuntāyudhaṁ triśūlaṁ ca śārṅgamāyudhamuttamam || 14 ||

daityānāṁ dēhanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṁ dēvānāṁ ca hitāya vai || 15 ||

namastē:’stu mahāraudrē mahāghōraparākramē |
mahābalē mahōtsāhē mahābhayavināśini || 16 ||

trāhi māṁ dēvi duṣprēkṣyē śatrūṇāṁ bhayavardhini |
prācyāṁ rakṣatu māmaindrī āgnēyyāmagnidēvatā || 17 ||

dakṣiṇē:’vatu vārāhī nairr̥tyāṁ khaḍgadhāriṇī |
pratīcyāṁ vāruṇī rakṣēdvāyavyāṁ mr̥gavāhinī || 18 ||

udīcyāṁ rakṣa kaubērī īśānyāṁ śūladhāriṇī | [kaumārī]
ūrdhvaṁ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā || 19 ||

ēvaṁ daśa diśō rakṣēccāmuṇḍā śavavāhanā |
jayā mē cāgrataḥ pātu vijayā pātu pr̥ṣṭhataḥ || 20 ||

ajitā vāmapārśvē tu dakṣiṇē cāparājitā |
śikhāṁ mē dyōtinī rakṣēdumā mūrdhni vyavasthitā || 21 || [udyōtinī]

mālādharī lalāṭē ca bhruvau rakṣēdyaśasvinī |
trinētrā ca bhruvōrmadhyē yamaghaṇṭā ca nāsikē || 22 ||

śaṅkhinī cakṣuṣōrmadhyē śrōtrayōrdvāravāsinī |
kapōlau kālikā rakṣēt karṇamūlē tu śāṅkarī || 23 ||

nāsikāyāṁ sugandhā ca uttarōṣṭhē ca carcikā |
adharē cāmr̥tākalā jihvāyāṁ ca sarasvatī || 24 ||

dantān rakṣatu kaumārī kaṇṭhamadhyē tu caṇḍikā |
ghaṇṭikāṁ citraghaṇṭā ca mahāmāyā ca tālukē || 25 ||

kāmākṣī cibukaṁ rakṣēdvācaṁ mē sarvamaṅgalā |
grīvāyāṁ bhadrakālī ca pr̥ṣṭhavaṁśē dhanurdharī || 26 ||

nīlagrīvā bahiḥkaṇṭhē nalikāṁ nalakūbarī |
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī || 27 ||

hastayōrdaṇḍinī rakṣēdambikā cāṅgulīṣu ca |
nakhāñchūlēśvarī rakṣēt kukṣau rakṣēnnarēśvarī || 28 || [kulēśvarī]

stanau rakṣēnmahādēvī manaḥ śōkavināśinī |
hr̥dayaṁ lalitā dēvī udarē śūladhāriṇī || 29 ||

nābhau ca kāminī rakṣēdguhyaṁ guhyēśvarī tathā |
bhūtanāthā ca mēḍhraṁ mē ūrū mahiṣavāhinī || 30 || [gudē]

kaṭyāṁ bhagavatī rakṣējjānunī vindhyavāsinī |
jaṅghē mahābalā prōktā sarvakāmapradāyinī || 31 ||

gulphayōrnārasiṁhī ca pādapr̥ṣṭhāmitaujasī |
pādāṅgulīṣu śrīrakṣēt pādādhaḥsthalavāsinī || 32 ||

nakhān daṁṣṭrā karālī ca kēśāṁścaivōrdhvakēśinī |
rōmakūpēṣu kaubērī tvacaṁ vāgīśvarī tathā || 33 ||

raktamajjāvasāmāṁsānyasthimēdāṁsi pārvatī |
antrāṇi kālarātriśca pittaṁ ca mukuṭēśvarī || 34 ||

padmāvatī padmakōśē kaphē cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu || 35 ||

śukraṁ brahmāṇi mē rakṣēcchāyāṁ chatrēśvarī tathā |
ahaṅkāraṁ manōbuddhiṁ rakṣa mē dharmacāriṇī || 36 || [dharmadhāriṇī]

prāṇāpānau tathā vyānamudānaṁ ca samānakam |
vajrahastā ca mē rakṣēt prāṇān kalyāṇaśōbhanā || 37 ||

rasē rūpē ca gandhē ca śabdē sparśē ca yōginī |
sattvaṁ rajastamaścaiva rakṣēnnārāyaṇī sadā || 38 ||

āyū rakṣatu vārāhī dharmaṁ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṁ ca lakṣmīṁ ca dhanaṁ vidyāṁ ca cakriṇī || 39 ||

gōtramindrāṇī mē rakṣēt paśūnmē rakṣa caṇḍikē |
putrān rakṣēnmahālakṣmīrbhāryāṁ rakṣatu bhairavī || 40 ||

panthānaṁ supathā rakṣēnmārgaṁ kṣēmakarī tathā |
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||

rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu |
tatsarvaṁ rakṣa mē dēvi jayantī pāpanāśinī || 42 ||

padamēkaṁ na gacchēttu yadīcchēcchubhamātmanaḥ |
kavacēnāvr̥tō nityaṁ yatra yatra hi gacchati || 43 ||

tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam || 44 ||

paramaiśvaryamatulaṁ prāpsyatē bhūtalē pumān |
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ || 45 ||

trailōkyē tu bhavēt pūjyaḥ kavacēnāvr̥taḥ pumān |
idaṁ tu dēvyāḥ kavacaṁ dēvānāmapi durlabham || 46 ||

yaḥ paṭhētprayatō nityaṁ trisandhyaṁ śraddhayānvitaḥ |
daivī kalā bhavēttasya trailōkyēṣvaparājitaḥ || 47 ||

jīvēdvarṣaśataṁ sāgramapamr̥tyuvivarjitaḥ |
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ || 48 ||

sthāvaraṁ jaṅgamaṁ caiva kr̥trimaṁ cāpi yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtalē || 49 ||

bhūcarāḥ khēcarāścaiva jalajāścōpadēśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||

antarikṣacarā ghōrā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||

brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavacē hr̥di saṁsthitē || 52 ||

mānōnnatirbhavēdrājñastējōvr̥ddhikaraṁ param |
yaśasā vardhatē sō:’pi kīrtimaṇḍitabhūtalē || 53 ||

japētsaptaśatīṁ caṇḍīṁ kr̥tvā tu kavacaṁ purā |
yāvadbhūmaṇḍalaṁ dhattē saśailavanakānanam || 54 ||

tāvattiṣṭhati mēdinyāṁ santatiḥ putrapautrikī |
dēhāntē paramaṁ sthānaṁ yatsurairapi durlabham || 55 ||

prāpnōti puruṣō nityaṁ mahāmāyāprasādataḥ |
labhatē paramaṁ rūpaṁ śivēna samatāṁ vrajēt || 56 ||

| ōm |

iti dēvyāḥ kavacaṁ sampūrṇam |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed