Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīcaṇḍīkavacasya brahmā r̥ṣiḥ, anuṣṭup chandaḥ, śrīcāmuṇḍā dēvatā, aṅganyāsōktamātarō bījaṁ, digbandhadēvatāstatvaṁ, śrījagadambāprītyarthē saptaśatī pāṭhāṅga japē viniyōgaḥ |
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
yadguhyaṁ paramaṁ lōkē sarvarakṣākaraṁ nr̥ṇām |
yanna kasyacidākhyātaṁ tanmē brūhi pitāmaha || 1 ||
brahmōvāca |
asti guhyatamaṁ vipra sarvabhūtōpakārakam |
dēvyāstu kavacaṁ puṇyaṁ tacchr̥ṇuṣva mahāmunē || 2 ||
prathamaṁ śailaputrīti dvitīyaṁ brahmacāriṇī |
tr̥tīyaṁ candraghaṇṭēti kūṣmāṇḍēti caturthakam || 3 ||
pañcamaṁ skandamātēti ṣaṣṭhaṁ kātyāyanīti ca |
saptamaṁ kālarātrīti mahāgaurīti cāṣṭamam || 4 ||
navamaṁ siddhidātrī ca navadurgāḥ prakīrtitāḥ |
uktānyētāni nāmāni brahmaṇaiva mahātmanā || 5 ||
agninā dahyamānastu śatrumadhyē gatō raṇē |
viṣamē durgamē caiva bhayārtāḥ śaraṇaṁ gatāḥ || 6 ||
na tēṣāṁ jāyatē kiñcidaśubhaṁ raṇasaṅkaṭē |
nāpadaṁ tasya paśyāmi śōkaduḥkhabhayaṁ na hi || 7 ||
yaistu bhaktyā smr̥tā nūnaṁ tēṣāṁ vr̥ddhiḥ prajāyatē | [siddhiḥ]
yē tvāṁ smaranti dēvēśi rakṣasē tānna saṁśayaḥ || 8 ||
prētasaṁsthā tu cāmuṇḍā vārāhī mahiṣāsanā |
aindrī gajasamārūḍhā vaiṣṇavī garuḍāsanā || 9 ||
māhēśvarī vr̥ṣārūḍhā kaumārī śikhivāhanā |
lakṣmīḥ padmāsanā dēvī padmahastā haripriyā || 10 ||
śvētarūpadharā dēvī īśvarī vr̥ṣavāhanā |
brāhmī haṁsasamārūḍhā sarvābharaṇabhūṣitā || 11 ||
ityētā mātaraḥ sarvāḥ sarvayōgasamanvitāḥ |
nānābharaṇaśōbhāḍhyā nānāratnōpaśōbhitāḥ || 12 ||
dr̥śyantē rathamārūḍhā dēvyaḥ krōdhasamākulāḥ |
śaṅkhaṁ cakraṁ gadāṁ śaktiṁ halaṁ ca musalāyudham || 13 ||
khēṭakaṁ tōmaraṁ caiva paraśuṁ pāśamēva ca |
kuntāyudhaṁ triśūlaṁ ca śārṅgamāyudhamuttamam || 14 ||
daityānāṁ dēhanāśāya bhaktānāmabhayāya ca |
dhārayantyāyudhānītthaṁ dēvānāṁ ca hitāya vai || 15 ||
namastē:’stu mahāraudrē mahāghōraparākramē |
mahābalē mahōtsāhē mahābhayavināśini || 16 ||
trāhi māṁ dēvi duṣprēkṣyē śatrūṇāṁ bhayavardhini |
prācyāṁ rakṣatu māmaindrī āgnēyyāmagnidēvatā || 17 ||
dakṣiṇē:’vatu vārāhī nairr̥tyāṁ khaḍgadhāriṇī |
pratīcyāṁ vāruṇī rakṣēdvāyavyāṁ mr̥gavāhinī || 18 ||
udīcyāṁ rakṣa kaubērī īśānyāṁ śūladhāriṇī | [kaumārī]
ūrdhvaṁ brahmāṇī mē rakṣēdadhastādvaiṣṇavī tathā || 19 ||
ēvaṁ daśa diśō rakṣēccāmuṇḍā śavavāhanā |
jayā mē cāgrataḥ pātu vijayā pātu pr̥ṣṭhataḥ || 20 ||
ajitā vāmapārśvē tu dakṣiṇē cāparājitā |
śikhāṁ mē dyōtinī rakṣēdumā mūrdhni vyavasthitā || 21 || [udyōtinī]
mālādharī lalāṭē ca bhruvau rakṣēdyaśasvinī |
trinētrā ca bhruvōrmadhyē yamaghaṇṭā ca nāsikē || 22 ||
śaṅkhinī cakṣuṣōrmadhyē śrōtrayōrdvāravāsinī |
kapōlau kālikā rakṣēt karṇamūlē tu śāṅkarī || 23 ||
nāsikāyāṁ sugandhā ca uttarōṣṭhē ca carcikā |
adharē cāmr̥tākalā jihvāyāṁ ca sarasvatī || 24 ||
dantān rakṣatu kaumārī kaṇṭhamadhyē tu caṇḍikā |
ghaṇṭikāṁ citraghaṇṭā ca mahāmāyā ca tālukē || 25 ||
kāmākṣī cibukaṁ rakṣēdvācaṁ mē sarvamaṅgalā |
grīvāyāṁ bhadrakālī ca pr̥ṣṭhavaṁśē dhanurdharī || 26 ||
nīlagrīvā bahiḥkaṇṭhē nalikāṁ nalakūbarī |
skandhayōḥ khaḍginī rakṣēdbāhū mē vajradhāriṇī || 27 ||
hastayōrdaṇḍinī rakṣēdambikā cāṅgulīṣu ca |
nakhāñchūlēśvarī rakṣēt kukṣau rakṣēnnarēśvarī || 28 || [kulēśvarī]
stanau rakṣēnmahādēvī manaḥ śōkavināśinī |
hr̥dayaṁ lalitā dēvī udarē śūladhāriṇī || 29 ||
nābhau ca kāminī rakṣēdguhyaṁ guhyēśvarī tathā |
bhūtanāthā ca mēḍhraṁ mē ūrū mahiṣavāhinī || 30 || [gudē]
kaṭyāṁ bhagavatī rakṣējjānunī vindhyavāsinī |
jaṅghē mahābalā prōktā sarvakāmapradāyinī || 31 ||
gulphayōrnārasiṁhī ca pādapr̥ṣṭhāmitaujasī |
pādāṅgulīṣu śrīrakṣēt pādādhaḥsthalavāsinī || 32 ||
nakhān daṁṣṭrā karālī ca kēśāṁścaivōrdhvakēśinī |
rōmakūpēṣu kaubērī tvacaṁ vāgīśvarī tathā || 33 ||
raktamajjāvasāmāṁsānyasthimēdāṁsi pārvatī |
antrāṇi kālarātriśca pittaṁ ca mukuṭēśvarī || 34 ||
padmāvatī padmakōśē kaphē cūḍāmaṇistathā |
jvālāmukhī nakhajvālāmabhēdyā sarvasandhiṣu || 35 ||
śukraṁ brahmāṇi mē rakṣēcchāyāṁ chatrēśvarī tathā |
ahaṅkāraṁ manōbuddhiṁ rakṣa mē dharmacāriṇī || 36 || [dharmadhāriṇī]
prāṇāpānau tathā vyānamudānaṁ ca samānakam |
vajrahastā ca mē rakṣēt prāṇān kalyāṇaśōbhanā || 37 ||
rasē rūpē ca gandhē ca śabdē sparśē ca yōginī |
sattvaṁ rajastamaścaiva rakṣēnnārāyaṇī sadā || 38 ||
āyū rakṣatu vārāhī dharmaṁ rakṣatu vaiṣṇavī |
yaśaḥ kīrtiṁ ca lakṣmīṁ ca dhanaṁ vidyāṁ ca cakriṇī || 39 ||
gōtramindrāṇī mē rakṣēt paśūnmē rakṣa caṇḍikē |
putrān rakṣēnmahālakṣmīrbhāryāṁ rakṣatu bhairavī || 40 ||
panthānaṁ supathā rakṣēnmārgaṁ kṣēmakarī tathā |
rājadvārē mahālakṣmīrvijayā sarvataḥ sthitā || 41 ||
rakṣāhīnaṁ tu yat sthānaṁ varjitaṁ kavacēna tu |
tatsarvaṁ rakṣa mē dēvi jayantī pāpanāśinī || 42 ||
padamēkaṁ na gacchēttu yadīcchēcchubhamātmanaḥ |
kavacēnāvr̥tō nityaṁ yatra yatra hi gacchati || 43 ||
tatra tatrārthalābhaśca vijayaḥ sārvakāmikaḥ |
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam || 44 ||
paramaiśvaryamatulaṁ prāpsyatē bhūtalē pumān |
nirbhayō jāyatē martyaḥ saṅgrāmēṣvaparājitaḥ || 45 ||
trailōkyē tu bhavēt pūjyaḥ kavacēnāvr̥taḥ pumān |
idaṁ tu dēvyāḥ kavacaṁ dēvānāmapi durlabham || 46 ||
yaḥ paṭhētprayatō nityaṁ trisandhyaṁ śraddhayānvitaḥ |
daivī kalā bhavēttasya trailōkyēṣvaparājitaḥ || 47 ||
jīvēdvarṣaśataṁ sāgramapamr̥tyuvivarjitaḥ |
naśyanti vyādhayaḥ sarvē lūtāvisphōṭakādayaḥ || 48 ||
sthāvaraṁ jaṅgamaṁ caiva kr̥trimaṁ cāpi yadviṣam |
abhicārāṇi sarvāṇi mantrayantrāṇi bhūtalē || 49 ||
bhūcarāḥ khēcarāścaiva jalajāścōpadēśikāḥ |
sahajā kulajā mālā ḍākinī śākinī tathā || 50 ||
antarikṣacarā ghōrā ḍākinyaśca mahābalāḥ |
grahabhūtapiśācāśca yakṣagandharvarākṣasāḥ || 51 ||
brahmarākṣasavētālāḥ kūṣmāṇḍā bhairavādayaḥ |
naśyanti darśanāttasya kavacē hr̥di saṁsthitē || 52 ||
mānōnnatirbhavēdrājñastējōvr̥ddhikaraṁ param |
yaśasā vardhatē sō:’pi kīrtimaṇḍitabhūtalē || 53 ||
japētsaptaśatīṁ caṇḍīṁ kr̥tvā tu kavacaṁ purā |
yāvadbhūmaṇḍalaṁ dhattē saśailavanakānanam || 54 ||
tāvattiṣṭhati mēdinyāṁ santatiḥ putrapautrikī |
dēhāntē paramaṁ sthānaṁ yatsurairapi durlabham || 55 ||
prāpnōti puruṣō nityaṁ mahāmāyāprasādataḥ |
labhatē paramaṁ rūpaṁ śivēna samatāṁ vrajēt || 56 ||
| ōm |
iti dēvyāḥ kavacaṁ sampūrṇam |
See complete śrī durgā saptaśatī.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.