Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prathama caritam ||
asya śrī prathamacaritasya brahmā r̥ṣiḥ, gāyatrī chandaḥ, śrīmahākālī dēvatā, nandā śaktiḥ, raktadantikā bījaṁ, agnistattvaṁ, r̥gvēda dhyānam, śrīmahākālīprītyarthē prathamacarita pārāyaṇē viniyōgaḥ |
dhyānam –
khaḍgaṁ cakragadēṣucāpaparighān śūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvr̥tām |
nīlāśmadyutimāsyapādadaśakāṁ sēvē mahākālikāṁ
yāmastaut svapitē harau kamalajō hantuṁ madhuṁ kaiṭabham ||
ōṁ namaścaṇḍikāyai ||
ōṁ aiṁ mārkaṇḍēya uvāca || 1 ||
sāvarṇiḥ sūryatanayō yō manuḥ kathyatē:’ṣṭamaḥ |
niśāmaya tadutpattiṁ vistarādgadatō mama || 2 ||
mahāmāyānubhāvēna yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇistanayō ravēḥ || 3 ||
svārōciṣē:’ntarē pūrvaṁ caitravaṁśasamudbhavaḥ |
surathō nāma rājā:’bhūt samastē kṣitimaṇḍalē || 4 ||
tasya pālayataḥ samyak prajāḥ putrānivaurasān |
babhūvuḥ śatravō bhūpāḥ kōlāvidhvaṁsinastadā || 5 ||
tasya tairabhavadyuddhamatiprabaladaṇḍinaḥ |
nyūnairapi sa tairyuddhē kōlāvidhvaṁsibhirjitaḥ || 6 ||
tataḥ svapuramāyātō nijadēśādhipō:’bhavat |
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ || 7 ||
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ |
kōśō balaṁ cāpahr̥taṁ tatrāpi svapurē tataḥ || 8 ||
tatō mr̥gayāvyājēna hr̥tasvāmyaḥ sa bhūpatiḥ |
ēkākī hayamāruhya jagāma gahanaṁ vanam || 9 ||
sa tatrāśramamadrākṣīddvijavaryasya mēdhasaḥ |
praśāntaśvāpadākīrṇaṁ muniśiṣyōpaśōbhitam || 10 ||
tasthau kañcit sa kālaṁ ca muninā tēna satkr̥taḥ |
itaścētaśca vicaraṁstasmin munivarāśramē || 11 ||
sō:’cintayattadā tatra mamatvākr̥ṣṭamānasaḥ || 12 ||
matpūrvaiḥ pālitaṁ pūrvaṁ mayā hīnaṁ puraṁ hi tat |
madbhr̥tyaistairasadvr̥ttairdharmataḥ pālyatē na vā || 13 ||
na jānē sa pradhānō mē śūrō hastī sadā madaḥ |
mama vairivaśaṁ yātaḥ kān bhōgānupalapsyatē || 14 ||
yē mamānugatā nityaṁ prasādadhanabhōjanaiḥ |
anuvr̥ttiṁ dhruvaṁ tē:’dya kurvantyanyamahībhr̥tām || 15 ||
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṁ vyayam |
sañcitaḥ sō:’tiduḥkhēna kṣayaṁ kōśō gamiṣyati || 16 ||
ētaccānyacca satataṁ cintayāmāsa pārthivaḥ |
tatra viprāśramābhyāśē vaiśyamēkaṁ dadarśa saḥ || 17 ||
sa pr̥ṣṭastēna kastvaṁ bhō hētuścāgamanē:’tra kaḥ |
saśōka iva kasmāttvaṁ durmanā iva lakṣyasē || 18 ||
ityākarṇya vacastasya bhūpatēḥ praṇayōditam |
pratyuvāca sa taṁ vaiśyaḥ praśrayāvanatō nr̥pam || 19 ||
vaiśya uvāca || 20 ||
samādhirnāma vaiśyō:’hamutpannō dhanināṁ kulē |
putradārairnirastaśca dhanalōbhādasādhubhiḥ || 21 ||
vihīnaśca dhanairdāraiḥ putrairādāya mē dhanam |
vanamabhyāgatō duḥkhī nirastaścāptabandhubhiḥ || 22 ||
sō:’haṁ na vēdmi putrāṇāṁ kuśalākuśalātmikām |
pravr̥ttiṁ svajanānāṁ ca dārāṇāṁ cātra saṁsthitaḥ || 23 ||
kiṁ nu tēṣāṁ gr̥hē kṣēmamakṣēmaṁ kiṁ nu sāmpratam || 24 ||
kathaṁ tē kiṁ nu sadvr̥ttā durvr̥ttāḥ kiṁ nu mē sutāḥ || 25 ||
rājōvāca || 26 ||
yairnirastō bhavāṁllubdhaiḥ putradārādibhirdhanaiḥ || 27 ||
tēṣu kiṁ bhavataḥ snēhamanubadhnāti mānasam || 28 ||
vaiśya uvāca || 29 ||
ēvamētadyathā prāha bhavānasmadgataṁ vacaḥ |
kiṁ karōmi na badhnāti mama niṣṭhuratāṁ manaḥ || 30 ||
yaiḥ santyajya pitr̥snēhaṁ dhanalubdhairnirākr̥taḥ |
patisvajanahārdaṁ ca hārdi tēṣvēva mē manaḥ || 31 ||
kimētannābhijānāmi jānannapi mahāmatē |
yatprēmapravaṇaṁ cittaṁ viguṇēṣvapi bandhuṣu || 32 ||
tēṣāṁ kr̥tē mē niḥśvāsō daurmanasyaṁ ca jāyatē || 33 ||
karōmi kiṁ yanna manastēṣvaprītiṣu niṣṭhuram || 34 ||
mārkaṇḍēya uvāca || 35 ||
tatastau sahitau vipra taṁ muniṁ samupasthitau || 36 ||
samādhirnāma vaiśyō:’sau sa ca pārthivasattamaḥ || 37 ||
kr̥tvā tu tau yathānyāyaṁ yathārhaṁ tēna saṁvidam |
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau || 38 ||
rājōvāca || 39 ||
bhagavaṁstvāmahaṁ praṣṭumicchāmyēkaṁ vadasva tat || 40 ||
duḥkhāya yanmē manasaḥ svacittāyattatāṁ vinā || 41 ||
mamatvaṁ gatarājyasya rājyāṅgēṣvakhilēṣvapi |
jānatō:’pi yathājñasya kimētanmunisattama || 42 ||
ayaṁ ca nikr̥taḥ putrairdārairbhr̥tyaistathōjjhitaḥ |
svajanēna ca santyaktastēṣu hārdī tathāpyati || 43 ||
ēvamēṣa tathāhaṁ ca dvāvapyatyantaduḥkhitau |
dr̥ṣṭadōṣē:’pi viṣayē mamatvākr̥ṣṭamānasau || 44 ||
tatkimētanmahābhāga yanmōhō jñāninōrapi |
mamāsya ca bhavatyēṣā vivēkāndhasya mūḍhatā || 45 ||
r̥ṣiruvāca || 46 ||
jñānamasti samastasya jantōrviṣayagōcarē |
viṣayāśca mahābhāga yāti caivaṁ pr̥thakpr̥thak || 47 ||
divāndhāḥ prāṇinaḥ kēcidrātrāvandhāstathāparē |
kēciddivā tathā rātrau prāṇinastulyadr̥ṣṭayaḥ || 48 ||
jñāninō manujāḥ satyaṁ kiṁ nu tē na hi kēvalam |
yatō hi jñāninaḥ sarvē paśupakṣimr̥gādayaḥ || 49 ||
jñānaṁ ca tanmanuṣyāṇāṁ yattēṣāṁ mr̥gapakṣiṇām |
manuṣyāṇāṁ ca yattēṣāṁ tulyamanyattathōbhayōḥ || 50 ||
jñānē:’pi sati paśyaitān pataṅgāñchāvacañcuṣu |
kaṇamōkṣādr̥tānmōhāt pīḍyamānānapi kṣudhā || 51 ||
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati |
lōbhātpratyupakārāya nanvētān kiṁ na paśyasi || 52 ||
tathāpi mamatāvartē mōhagartē nipātitāḥ |
mahāmāyāprabhāvēṇa saṁsārasthitikāriṇā || 53 ||
tannātra vismayaḥ kāryō yōganidrā jagatpatēḥ |
mahāmāyā harēścaiṣā tayā sammōhyatē jagat || 54 ||
jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 55 ||
tayā visr̥jyatē viśvaṁ jagadētaccarācaram |
saiṣā prasannā varadā nr̥ṇāṁ bhavati muktayē || 56 ||
sā vidyā paramā muktērhētubhūtā sanātanī || 57 ||
saṁsārabandhahētuśca saiva sarvēśvarēśvarī || 58 ||
rājōvāca || 59 ||
bhagavan kā hi sā dēvī mahāmāyēti yāṁ bhavān |
bravīti kathamutpannā sā karmāsyāśca kiṁ dvija || 60 ||
yatprabhāvā ca sā dēvī yatsvarūpā yadudbhavā || 61 ||
tatsarvaṁ śrōtumicchāmi tvattō brahmavidāṁ vara || 62 ||
r̥ṣiruvāca || 63 ||
nityaiva sā jaganmūrtistayā sarvamidaṁ tatam || 64 ||
tathāpi tatsamutpattirbahudhā śrūyatāṁ mama || 65 ||
dēvānāṁ kāryasiddhyarthamāvirbhavati sā yadā |
utpannēti tadā lōkē sā nityāpyabhidhīyatē || 66 ||
yōganidrāṁ yadā viṣṇurjagatyēkārṇavīkr̥tē |
āstīrya śēṣamabhajatkalpāntē bhagavān prabhuḥ || 67 ||
tadā dvāvasurau ghōrau vikhyātau madhukaiṭabhau |
viṣṇukarṇamalōdbhūtau hantuṁ brahmāṇamudyatau || 68 ||
sa nābhikamalē viṣṇōḥ sthitō brahmā prajāpatiḥ |
dr̥ṣṭvā tāvasurau cōgrau prasuptaṁ ca janārdanam || 69 ||
tuṣṭāva yōganidrāṁ tāmēkāgrahr̥dayasthitaḥ |
vibōdhanārthāya harērharinētrakr̥tālayām || 70 ||
viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhuḥ || 71 ||
brahmōvāca || 72 ||
tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 73 ||
ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvi jananī parā || 74 ||
tvayaitaddhāryatē viśvaṁ tvayaitatsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 75 ||
visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 76 ||
mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī || 77 ||
prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 78 ||
tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 79 ||
khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 80 ||
saumyā saumyatarāśēṣasaumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 81 ||
yacca kiñcitkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē mayā || 82 ||
yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 83 ||
viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 84 ||
sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 85 ||
prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu || 86 ||
bōdhaśca kriyatāmasya hantumētau mahāsurau || 87 ||
r̥ṣiruvāca || 88 ||
ēvaṁ stutā tadā dēvī tāmasī tatra vēdhasā |
viṣṇōḥ prabōdhanārthāya nihantuṁ madhukaiṭabhau || 89 ||
nētrāsyanāsikābāhuhr̥dayēbhyastathōrasaḥ |
nirgamya darśanē tasthau brahmaṇō:’vyaktajanmanaḥ || 90 ||
uttasthau ca jagannāthastayā muktō janārdanaḥ |
ēkārṇavē:’hiśayanāttataḥ sa dadr̥śē ca tau || 91 ||
madhukaiṭabhau durātmānāvativīryaparākramau |
krōdharaktēkṣaṇāvattuṁ brahmāṇaṁ janitōdyamau || 92 ||
samutthāya tatastābhyāṁ yuyudhē bhagavān hariḥ |
pañcavarṣasahasrāṇi bāhupraharaṇō vibhuḥ || 93 ||
tāvapyatibalōnmattau mahāmāyāvimōhitau || 94 ||
uktavantau varō:’smattō vriyatāmiti kēśavam || 95 ||
śrībhagavānuvāca || 96 ||
bhavētāmadya mē tuṣṭau mama vadhyāvubhāvapi || 97 ||
kimanyēna varēṇātra ētāvaddhi vr̥taṁ mayā || 98 ||
r̥ṣiruvāca || 99 ||
vañcitābhyāmiti tadā sarvamāpōmayaṁ jagat |
vilōkya tābhyāṁ gaditō bhagavān kamalēkṣaṇaḥ || 100 ||
āvāṁ jahi na yatrōrvī salilēna pariplutā || 101 ||
r̥ṣiruvāca || 102 ||
tathētyuktvā bhagavatā śaṅkhacakragadābhr̥tā |
kr̥tvā cakrēṇa vai cchinnē jaghanē śirasī tayōḥ || 103 ||
ēvamēṣā samutpannā brahmaṇā saṁstutā svayam |
prabhāvamasyā dēvyāstu bhūyaḥ śr̥ṇu vadāmi tē || 104 ||
|| aiṁ ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē madhukaiṭabhavadhō nāma prathamō:’dhyāyaḥ || 1 ||
(uvācamantrāḥ – 14, ardhamantrāḥ – 24, ślōkamantrāḥ – 66, ēvaṁ – 104)
dvitīyō:dhyāyaḥ (mahiṣāsurasainyavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.