Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| madhyama caritam ||
asya śrī madhyamacaritasya viṣṇu r̥ṣiḥ, uṣṇik chandaḥ, śrīmahālakṣmīrdēvatā, śākambharī śaktiḥ, durgā bījaṁ, vāyustattvaṁ, yajurvēda dhyānam, śrīmahālakṣmīprītyarthē madhyamacarita pārāyaṇē viniyōgaḥ |
dhyānam –
akṣasrakparaśūgadēṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālaprabhāṁ
sēvē sairibhamardinīmiha mahālakṣmīṁ sarōjasthitām ||
|| ōṁ hrīm ||
r̥ṣiruvāca || 1 ||
dēvāsuramabhūdyuddhaṁ pūrṇamabdaśataṁ purā |
mahiṣē:’surāṇāmadhipē dēvānāṁ ca purandarē || 2 ||
tatrāsurairmahāvīryairdēvasainyaṁ parājitam |
jitvā ca sakalān dēvānindrō:’bhūnmahiṣāsuraḥ || 3 ||
tataḥ parājitā dēvāḥ padmayōniṁ prajāpatim |
puraskr̥tya gatāstatra yatrēśagaruḍadhvajau || 4 ||
yathāvr̥ttaṁ tayōstadvanmahiṣāsuracēṣṭitam |
tridaśāḥ kathayāmāsurdēvābhibhavavistaram || 5 ||
sūryēndrāgnyanilēndūnāṁ yamasya varuṇasya ca |
anyēṣāṁ cādhikārān sa svayamēvādhitiṣṭhati || 6 ||
svargānnirākr̥tāḥ sarvē tēna dēvagaṇā bhuvi |
vicaranti yathā martyā mahiṣēṇa durātmanā || 7 ||
ētadvaḥ kathitaṁ sarvamamarārivicēṣṭitam |
śaraṇaṁ vaḥ prapannāḥ smō vadhastasya vicintyatām || 8 ||
itthaṁ niśamya dēvānāṁ vacāṁsi madhusūdanaḥ |
cakāra kōpaṁ śambhuśca bhrukuṭīkuṭilānanau || 9 ||
tatō:’tikōpapūrṇasya cakriṇō vadanāttataḥ |
niścakrāma mahattējō brahmaṇaḥ śaṅkarasya ca || 10 ||
anyēṣāṁ caiva dēvānāṁ śakrādīnāṁ śarīrataḥ |
nirgataṁ sumahattējastaccaikyaṁ samagacchata || 11 ||
atīva tējasaḥ kūṭaṁ jvalantamiva parvatam |
dadr̥śustē surāstatra jvālāvyāptadigantaram || 12 ||
atulaṁ tatra tattējaḥ sarvadēvaśarīrajam |
ēkasthaṁ tadabhūnnārī vyāptalōkatrayaṁ tviṣā || 13 ||
yadabhūcchāmbhavaṁ tējastēnājāyata tanmukham |
yāmyēna cābhavan kēśā bāhavō viṣṇutējasā || 14 ||
saumyēna stanayōryugmaṁ madhyaṁ caindrēṇa cābhavat |
vāruṇēna ca jaṅghōrū nitambastējasā bhuvaḥ || 15 ||
brahmaṇastējasā pādau tadaṅgulyō:’rkatējasā |
vasūnāṁ ca karāṅgulyaḥ kaubērēṇa ca nāsikā || 16 ||
tasyāstu dantāḥ sambhūtāḥ prājāpatyēna tējasā |
nayanatritayaṁ jajñē tathā pāvakatējasā || 17 ||
bhruvau ca sandhyayōstējaḥ śravaṇāvanilasya ca |
anyēṣāṁ caiva dēvānāṁ sambhavastējasāṁ śivā || 18 ||
tataḥ samastadēvānāṁ tējōrāśisamudbhavām |
tāṁ vilōkya mudaṁ prāpuramarā mahiṣārditāḥ || 19 ||
[* tatō dēvā dadustasyai svāni svānyāyudhāni ca | *]
śūlaṁ śūlādviniṣkr̥ṣya dadau tasyai pinākadhr̥k |
cakraṁ ca dattavān kr̥ṣṇaḥ samutpāṭya svacakrataḥ || 20 ||
śaṅkhaṁ ca varuṇaḥ śaktiṁ dadau tasyai hutāśanaḥ |
mārutō dattavāṁścāpaṁ bāṇapūrṇē tathēṣudhī || 21 ||
vajramindraḥ samutpāṭya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣō ghaṇṭāmairāvatādgajāt || 22 ||
kāladaṇḍādyamō daṇḍaṁ pāśaṁ cāmbupatirdadau |
prajāpatiścākṣamālāṁ dadau brahmā kamaṇḍalum || 23 ||
samastarōmakūpēṣu nijaraśmīn divākaraḥ |
kālaśca dattavān khaḍgaṁ tasyai carma ca nirmalam || 24 ||
kṣīrōdaścāmalaṁ hāramajarē ca tathāmbarē |
cūḍāmaṇiṁ tathā divyaṁ kuṇḍalē kaṭakāni ca || 25 ||
ardhacandraṁ tathā śubhraṁ kēyūrān sarvabāhuṣu |
nūpurau vimalau tadvadgraivēyakamanuttamam || 26 ||
aṅgulīyakaratnāni samastāsvaṅgulīṣu ca |
viśvakarmā dadau tasyai paraśuṁ cātinirmalam || 27 ||
astrāṇyanēkarūpāṇi tathābhēdyaṁ ca daṁśanam |
amlānapaṅkajāṁ mālāṁ śirasyurasi cāparām || 28 ||
adadajjaladhistasyai paṅkajaṁ cātiśōbhanam |
himavān vāhanaṁ siṁhaṁ ratnāni vividhāni ca || 29 ||
dadāvaśūnyaṁ surayā pānapātraṁ dhanādhipaḥ |
śēṣaśca sarvanāgēśō mahāmaṇivibhūṣitam || 30 ||
nāgahāraṁ dadau tasyai dhattē yaḥ pr̥thivīmimām |
anyairapi surairdēvī bhūṣaṇairāyudhaistathā || 31 ||
sammānitā nanādōccaiḥ sāṭ-ṭahāsaṁ muhurmuhuḥ |
tasyā nādēna ghōrēṇa kr̥tsnamāpūritaṁ nabhaḥ || 32 ||
amāyatātimahatā pratiśabdō mahānabhūt |
cukṣubhuḥ sakalā lōkāḥ samudrāśca cakampirē || 33 ||
cacāla vasudhā cēluḥ sakalāśca mahīdharāḥ |
jayēti dēvāśca mudā tāmūcuḥ siṁhavāhinīm || 34 ||
tuṣṭuvurmunayaścaināṁ bhaktinamrātmamūrtayaḥ |
dr̥ṣṭvā samastaṁ saṅkṣubdhaṁ trailōkyamamarārayaḥ || 35 ||
sannaddhākhilasainyāstē samuttasthurudāyudhāḥ |
āḥ kimētaditi krōdhādābhāṣya mahiṣāsuraḥ || 36 ||
abhyadhāvata taṁ śabdamaśēṣairasurairvr̥taḥ |
sa dadarśa tatō dēvīṁ vyāptalōkatrayāṁ tviṣā || 37 ||
pādākrāntyā natabhuvaṁ kirīṭōllikhitāmbarām |
kṣōbhitāśēṣapātālāṁ dhanurjyāniḥsvanēna tām || 38 ||
diśō bhujasahasrēṇa samantādvyāpya saṁsthitām |
tataḥ pravavr̥tē yuddhaṁ tayā dēvyā suradviṣām || 39 ||
śastrāstrairbahudhā muktairādīpitadigantaram |
mahiṣāsurasēnānīścikṣurākhyō mahā:’suraḥ || 40 ||
yuyudhē cāmaraścānyaiścaturaṅgabalānvitaḥ |
rathānāmayutaiḥ ṣaḍbhirudagrākhyō mahāsuraḥ || 41 ||
ayudhyatāyutānāṁ ca sahasrēṇa mahāhanuḥ |
pañcāśadbhiśca niyutairasilōmā mahāsuraḥ || 42 ||
ayutānāṁ śataiḥ ṣaḍbhirbāṣkalō yuyudhē raṇē |
gajavājisahasraughairanēkaiḥ parivāritaḥ || 43 ||
vr̥tō rathānāṁ kōṭyā ca yuddhē tasminnayudhyata |
biḍālākhyō:’yutānāṁ ca pañcāśadbhirathāyutaiḥ || 44 ||
yuyudhē samyugē tatra rathānāṁ parivāritaḥ |
anyē ca tatrāyutaśō rathanāgahayairvr̥tāḥ || 45 ||
yuyudhuḥ samyugē dēvyā saha tatra mahāsurāḥ |
kōṭikōṭisahasraistu rathānāṁ dantināṁ tathā || 46 ||
hayānāṁ ca vr̥tō yuddhē tatrābhūnmahiṣāsuraḥ |
tōmarairbhindipālaiśca śaktibhirmusalaistathā || 47 ||
yuyudhuḥ samyugē dēvyā khaḍgaiḥ paraśupaṭ-ṭiśaiḥ |
kēcicca cikṣipuḥ śaktīḥ kēcitpāśāṁstathāparē || 48 ||
dēvīṁ khaḍgaprahāraistu tē tāṁ hantuṁ pracakramuḥ |
sāpi dēvī tatastāni śastrāṇyastrāṇi caṇḍikā || 49 ||
līlayaiva pracicchēda nijaśastrāstravarṣiṇī |
anāyastānanā dēvī stūyamānā surarṣibhiḥ || 50 ||
mumōcāsuradēhēṣu śastrāṇyastrāṇi cēśvarī |
sō:’pi kruddhō dhutasaṭō dēvyā vāhanakēsarī || 51 ||
cacārāsurasainyēṣu vanēṣviva hutāśanaḥ |
niḥśvāsān mumucē yāṁśca yudhyamānā raṇē:’mbikā || 52 ||
ta ēva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ |
yuyudhustē paraśubhirbhindipālāsipaṭ-ṭiśaiḥ || 53 ||
nāśayantō:’suragaṇān dēvīśaktyupabr̥ṁhitāḥ |
avādayanta paṭahān gaṇāḥ śaṅkhāṁstathāparē || 54 ||
mr̥daṅgāṁśca tathaivānyē tasmin yuddhamahōtsavē |
tatō dēvī triśūlēna gadayā śaktir̥ṣṭibhiḥ || 55 ||
khaḍgādibhiśca śataśō nijaghāna mahāsurān |
pātayāmāsa caivānyān ghaṇṭāsvanavimōhitān || 56 ||
asurān bhuvi pāśēna baddhvā cānyānakarṣayat |
kēciddvidhā kr̥tāstīkṣṇaiḥ khaḍgapātaistathāparē || 57 ||
vipōthitā nipātēna gadayā bhuvi śēratē |
vēmuśca kēcidrudhiraṁ musalēna bhr̥śaṁ hatāḥ || 58 ||
kēcinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi |
nirantarāḥ śaraughēṇa kr̥tāḥ kēcidraṇājirē || 59 ||
sēnānukāriṇaḥ prāṇān mumucustridaśārdanāḥ |
kēṣāñcidbāhavaśchinnāśchinnagrīvāstathāparē || 60 ||
śirāṁsi pēturanyēṣāmanyē madhyē vidāritāḥ |
vicchinnajaṅghāstvaparē pētururvyāṁ mahāsurāḥ || 61 ||
ēkabāhvakṣicaraṇāḥ kēciddēvyā dvidhā kr̥tāḥ |
chinnē:’pi cānyē śirasi patitāḥ punarutthitāḥ || 62 ||
kabandhā yuyudhurdēvyā gr̥hītaparamāyudhāḥ |
nanr̥tuścāparē tatra yuddhē tūryalayāśritāḥ || 63 ||
kabandhāśchinnaśirasaḥ khaḍgaśaktyr̥ṣṭipāṇayaḥ |
tiṣṭha tiṣṭhēti bhāṣantō dēvīmanyē mahāsurāḥ || 64 ||
pātitai rathanāgāśvairasuraiśca vasundharā |
agamyā sā:’bhavattatra yatrābhūt sa mahāraṇaḥ || 65 ||
śōṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ |
madhyē cāsurasainyasya vāraṇāsuravājinām || 66 ||
kṣaṇēna tanmahāsainyamasurāṇāṁ tathāmbikā |
ninyē kṣayaṁ yathā vahnistr̥ṇadārumahācayam || 67 ||
sa ca siṁhō mahānādamutsr̥jan dhutakēsaraḥ |
śarīrēbhyō:’marārīṇāmasūniva vicinvati || 68 ||
dēvyā gaṇaiśca taistatra kr̥taṁ yuddhaṁ tathāsuraiḥ |
yathaiṣāṁ tutuṣurdēvāḥ puṣpavr̥ṣṭimucō divi || 69 ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē mahiṣāsurasainyavadhō nāma dvitīyō:’dhyāyaḥ || 2 ||
(uvācamantrāḥ – 1, ślōkamantrāḥ – 68, ēvaṁ – 69, ēvamāditaḥ – 173)
tr̥tīyō:dhyāyaḥ (mahiṣāsuravadha) >>
See complete durgā saptaśatī for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.