Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīkīlakastōtramantrasya śivar̥ṣiḥ, anuṣṭup chandaḥ, śrī mahāsarasvatī dēvatā, śrījagadambāprītyarthē saptaśatīpāṭhāṅga japē viniyōgaḥ |
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
viśuddhajñānadēhāya trivēdīdivyacakṣuṣē |
śrēyaḥprāptinimittāya namaḥ sōmārdhadhāriṇē || 1 ||
sarvamētadvijānīyānmantrāṇāmapi kīlakam |
sō:’pi kṣēmamavāpnōti satataṁ jāpyatatparaḥ || 2 ||
siddhyantyuccāṭanādīni vastūni sakalānyapi |
ētēna stuvatāṁ dēvīṁ stōtramātrēṇa siddhyati || 3 ||
na mantrō nauṣadhaṁ tatra na kiñcidapi vidyatē |
vinā jāpyēna siddhyēta sarvamuccāṭanādikam || 4 ||
samagrāṇyapi siddhyanti lōkaśaṅkāmimāṁ haraḥ |
kr̥tvā nimantrayāmāsa sarvamēvamidaṁ śubham || 5 ||
stōtraṁ vai caṇḍikāyāstu tacca guptaṁ cakāra saḥ |
samāptirna ca puṇyasya tāṁ yathāvanniyantraṇām || 6 ||
sō:’pi kṣēmamavāpnōti sarvamēva na saṁśayaḥ |
kr̥ṣṇāyāṁ vā caturdaśyāmaṣṭamyāṁ vā samāhitaḥ || 7 ||
dadāti pratigr̥hṇāti nānyathaiṣā prasīdati |
itthaṁ rūpēṇa kīlēna mahādēvēna kīlitam || 8 ||
yō niṣkīlāṁ vidhāyaināṁ nityaṁ japati sasphuṭam |
sa siddhaḥ sa gaṇaḥ sō:’pi gandharvō jāyatē vanē || 9 ||
na caivāpyaṭatastasya bhayaṁ kvāpi hi jāyatē |
nāpamr̥tyuvaśaṁ yāti mr̥tō mōkṣamavāpnuyāt || 10 ||
jñātvā prārabhya kurvīta hyakurvāṇō vinaśyati |
tatō jñātvaiva sampannamidaṁ prārabhyatē budhaiḥ || 11 ||
saubhāgyādi ca yatkiñciddr̥śyatē lalanājanē |
tatsarvaṁ tatprasādēna tēna jāpyamidaṁ śubham || 12 ||
śanaistu japyamānē:’smiṁstōtrē sampattiruccakaiḥ |
bhavatyēva samagrāpi tataḥ prārabhyamēva tat || 13 ||
aiśvaryaṁ yatprasādēna saubhāgyārōgyasampadaḥ |
śatruhāniḥ parō mōkṣaḥ stūyatē sā na kiṁ janaiḥ || 14 ||
iti śrībhagavatyāḥ kīlaka stōtram |
See complete śrī durgā saptaśatī.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.