Kilaka Stotram in English – kīlaka stōtram


asya śrīkīlakastōtramantrasya śivar̥ṣiḥ, anuṣṭup chandaḥ, śrī mahāsarasvatī dēvatā, śrījagadambāprītyarthē saptaśatīpāṭhāṅga japē viniyōgaḥ |

ōṁ namaścaṇḍikāyai |

mārkaṇḍēya uvāca |
viśuddhajñānadēhāya trivēdīdivyacakṣuṣē |
śrēyaḥprāptinimittāya namaḥ sōmārdhadhāriṇē || 1 ||

sarvamētadvijānīyānmantrāṇāmapi kīlakam |
sō:’pi kṣēmamavāpnōti satataṁ jāpyatatparaḥ || 2 ||

siddhyantyuccāṭanādīni vastūni sakalānyapi |
ētēna stuvatāṁ dēvīṁ stōtramātrēṇa siddhyati || 3 ||

na mantrō nauṣadhaṁ tatra na kiñcidapi vidyatē |
vinā jāpyēna siddhyēta sarvamuccāṭanādikam || 4 ||

samagrāṇyapi siddhyanti lōkaśaṅkāmimāṁ haraḥ |
kr̥tvā nimantrayāmāsa sarvamēvamidaṁ śubham || 5 ||

stōtraṁ vai caṇḍikāyāstu tacca guptaṁ cakāra saḥ |
samāptirna ca puṇyasya tāṁ yathāvanniyantraṇām || 6 ||

sō:’pi kṣēmamavāpnōti sarvamēva na saṁśayaḥ |
kr̥ṣṇāyāṁ vā caturdaśyāmaṣṭamyāṁ vā samāhitaḥ || 7 ||

dadāti pratigr̥hṇāti nānyathaiṣā prasīdati |
itthaṁ rūpēṇa kīlēna mahādēvēna kīlitam || 8 ||

yō niṣkīlāṁ vidhāyaināṁ nityaṁ japati sasphuṭam |
sa siddhaḥ sa gaṇaḥ sō:’pi gandharvō jāyatē vanē || 9 ||

na caivāpyaṭatastasya bhayaṁ kvāpi hi jāyatē |
nāpamr̥tyuvaśaṁ yāti mr̥tō mōkṣamavāpnuyāt || 10 ||

jñātvā prārabhya kurvīta hyakurvāṇō vinaśyati |
tatō jñātvaiva sampannamidaṁ prārabhyatē budhaiḥ || 11 ||

saubhāgyādi ca yatkiñciddr̥śyatē lalanājanē |
tatsarvaṁ tatprasādēna tēna jāpyamidaṁ śubham || 12 ||

śanaistu japyamānē:’smiṁstōtrē sampattiruccakaiḥ |
bhavatyēva samagrāpi tataḥ prārabhyamēva tat || 13 ||

aiśvaryaṁ yatprasādēna saubhāgyārōgyasampadaḥ |
śatruhāniḥ parō mōkṣaḥ stūyatē sā na kiṁ janaiḥ || 14 ||

iti śrībhagavatyāḥ kīlaka stōtram |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed