Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrīmahālakṣmīrdēvatā, śrījagadambāprītyarthē saptaśatīpāṭhāṅga japē viniyōgaḥ |
ōṁ namaścaṇḍikāyai |
mārkaṇḍēya uvāca |
jaya tvaṁ dēvi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kālarātri namō:’stu tē || 1 ||
jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namō:’stu tē || 2 ||
madhukaiṭabhavidrāvi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||
mahiṣāsuranirnāśa bhaktānāṁ sukhadē namaḥ | [vidhātri varadē]
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||
raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||
śumbhasya vai niśumbhasya dhūmrākṣasya ca mardini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||
vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||
acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||
natēbhyaḥ sarvadā bhaktyā caṇḍikē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||
stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||
caṇḍikē satataṁ yē tvāmarcayantīha bhaktitaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||
dēhi saubhāgyamārōgyaṁ dēhi dēvi paraṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||
vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||
vidhēhi dēvi kalyāṇaṁ vidhēhi paramāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||
surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||
vidyāvantaṁ yaśasvantaṁ lakṣmīvantaṁ ca māṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||
pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||
caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||
kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā tvamambikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||
himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||
indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||
dēvi pracaṇḍadōrdaṇḍa daityadarpavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||
dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||
putrān dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||
patnīṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
tāriṇīṁ durgasaṁsārasāgarasya kulōdbhavām || 25 ||
idaṁ stōtraṁ paṭhitvā tu mahāstōtraṁ paṭhēnnaraḥ |
sa tu saptaśatīsaṅkhyāvaramāpnōti sampadām || 26 ||
iti argalā stōtram |
See complete śrī durgā saptaśatī.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.