Durga Saptasati – Argala Stotram – argalā stōtram


asya śrī argalāstōtramahāmantrasya viṣṇurr̥ṣiḥ, anuṣṭup chandaḥ, śrīmahālakṣmīrdēvatā, śrījagadambāprītyarthē saptaśatīpāṭhāṅga japē viniyōgaḥ |

ōṁ namaścaṇḍikāyai |

mārkaṇḍēya uvāca |
jaya tvaṁ dēvi cāmuṇḍē jaya bhūtāpahāriṇi |
jaya sarvagatē dēvi kālarātri namō:’stu tē || 1 ||

jayantī maṅgalā kālī bhadrakālī kapālinī |
durgā kṣamā śivā dhātrī svāhā svadhā namō:’stu tē || 2 ||

madhukaiṭabhavidrāvi vidhātr̥varadē namaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 3 ||

mahiṣāsuranirnāśa bhaktānāṁ sukhadē namaḥ | [vidhātri varadē]
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 4 ||

raktabījavadhē dēvi caṇḍamuṇḍavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 5 ||

śumbhasya vai niśumbhasya dhūmrākṣasya ca mardini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 6 ||

vanditāṅghriyugē dēvi sarvasaubhāgyadāyini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 7 ||

acintyarūpacaritē sarvaśatruvināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 8 ||

natēbhyaḥ sarvadā bhaktyā caṇḍikē duritāpahē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 9 ||

stuvadbhyō bhaktipūrvaṁ tvāṁ caṇḍikē vyādhināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 10 ||

caṇḍikē satataṁ yē tvāmarcayantīha bhaktitaḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 11 ||

dēhi saubhāgyamārōgyaṁ dēhi dēvi paraṁ sukham |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 12 ||

vidhēhi dviṣatāṁ nāśaṁ vidhēhi balamuccakaiḥ |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 13 ||

vidhēhi dēvi kalyāṇaṁ vidhēhi paramāṁ śriyam |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 14 ||

surāsuraśirōratnanighr̥ṣṭacaraṇē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 15 ||

vidyāvantaṁ yaśasvantaṁ lakṣmīvantaṁ ca māṁ kuru |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 16 ||

pracaṇḍadaityadarpaghnē caṇḍikē praṇatāya mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 17 ||

caturbhujē caturvaktrasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 18 ||

kr̥ṣṇēna saṁstutē dēvi śaśvadbhaktyā tvamambikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 19 ||

himācalasutānāthasaṁstutē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 20 ||

indrāṇīpatisadbhāvapūjitē paramēśvari |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 21 ||

dēvi pracaṇḍadōrdaṇḍa daityadarpavināśini |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 22 ||

dēvi bhaktajanōddāmadattānandōdayē:’mbikē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 23 ||

putrān dēhi dhanaṁ dēhi sarvakāmāṁśca dēhi mē |
rūpaṁ dēhi jayaṁ dēhi yaśō dēhi dviṣō jahi || 24 ||

patnīṁ manōramāṁ dēhi manōvr̥ttānusāriṇīm |
tāriṇīṁ durgasaṁsārasāgarasya kulōdbhavām || 25 ||

idaṁ stōtraṁ paṭhitvā tu mahāstōtraṁ paṭhēnnaraḥ |
sa tu saptaśatīsaṅkhyāvaramāpnōti sampadām || 26 ||

iti argalā stōtram |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed