Durga Saptasati – Chandika Dhyanam – śrī caṇḍikā dhyānam


ōṁ bandhūkakusumābhāsāṁ pañcamuṇḍādhivāsinīm |
sphuraccandrakalāratnamukuṭāṁ muṇḍamālinīm ||

trinētrāṁ raktavasanāṁ pīnōnnataghaṭastanīm |
pustakaṁ cākṣamālāṁ ca varaṁ cābhayakaṁ kramāt ||

dadhatīṁ saṁsmarēnnityamuttarāmnāyamānitām |

yā caṇḍī madhukaiṭabhādidalanī yā māhiṣōnmūlinī
yā dhūmrēkṣaṇacaṇḍamuṇḍamathanī yā raktabījāśanī |
śaktiḥ śumbhaniśumbhadaityadalanī yā siddhidātrī parā
sā dēvī navakōṭimūrtisahitā māṁ pātu viśvēśvarī ||


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed