Mooka Panchasati – Mandasmitha Satakam (5) : mūkapañcaśati – 5 – mandasmitaśatakaṁ


badhnīmō vayamañjaliṁ pratidinaṁ bandhacchidē dēhināṁ
kandarpāgamatantramūlaguravē kalyāṇakēlībhuvē |
kāmākṣyā ghanasārapuñjarajasē kāmadruhaścakṣuṣāṁ
mandārastabakaprabhāmadamuṣē mandasmitajyōtiṣē || 1 ||

sadhrīcē navamallikāsumanasāṁ nāsāgramuktāmaṇē-
rācāryāya mr̥ṇālakāṇḍamahasāṁ naisargikāya dviṣē |
svardhunyā saha yudhvanē himarucērardhāsanādhyāsinē
kāmākṣyāḥ smitamañjarīdhavalimādvaitāya tasmai namaḥ || 2 ||

karpūradyuticāturīmatitarāmalpīyasīṁ kurvatī
daurbhāgyōdayamēva saṁvidadhatī dauṣākarīṇāṁ tviṣām |
kṣullānēva manōjñamallinikarānphullānapi vyañjatī
kāmākṣyā mr̥dulasmitāṁśulaharī kāmaprasūrastu mē || 3 ||

yā pīnastanamaṇḍalōpari lasatkarpūralēpāyatē
yā nīlēkṣaṇarātrikāntitatiṣu jyōtsnāprarōhāyatē |
yā saundaryadhunītaraṅgatatiṣu vyālōlahaṁsāyatē
kāmākṣyāḥ śiśirīkarōtu hr̥dayaṁ sā mē smitaprācurī || 4 ||

yēṣāṁ gacchati pūrvapakṣasaraṇiṁ kaumudvataḥ śvētimā
yēṣāṁ santatamārurukṣati tulākakṣyāṁ śaraccandramāḥ |
yēṣāmicchati kamburapyasulabhāmantēvasatprakriyāṁ
kāmākṣyā mamatāṁ harantu mama tē hāsatviṣāmaṅkurāḥ || 5 ||

āśāsīmasu santataṁ vidadhatī naiśākarīṁ vyākriyāṁ
kāśānāmabhimānabhaṅgakalanākauśalyamābibhratī |
īśānēna vilōkitā sakutukaṁ kāmākṣi tē kalmaṣa-
klēśāpāyakarī cakāsti laharī mandasmitajyōtiṣām || 6 ||

ārūḍhasya samunnatastanataṭīsāmrājyasiṁhāsanaṁ
kandarpasya vibhōrjagattrayajayaprākaṭyamudrānidhēḥ |
yasyāścāmaracāturīṁ kalayatē raśmicchaṭā cañcalā
sā mandasmitamañjarī bhavatu naḥ kāmāya kāmākṣi tē || 7 ||

śambhōryā parirambhasambhramavidhau nairmalyasīmānidhiḥ
gairvāṇīva taraṅgiṇī kr̥tamr̥dusyandāṁ kalindātmajām |
kalmāṣīkurutē kalaṅkasuṣamāṁ kaṇṭhasthalīcumbinīṁ
kāmākṣyāḥ smitakandalī bhavatu naḥ kalyāṇasandōhinī || 8 ||

jētuṁ hāralatāmiva stanataṭīṁ sañjagmuṣī santataṁ
gantuṁ nirmalatāmiva dviguṇitāṁ magnā kr̥pāstrōtasi |
labdhuṁ vismayanīyatāmiva haraṁ rāgākulaṁ kurvatī
mañjustē smitamañjarī bhavabhayaṁ mathnātu kāmākṣi mē || 9 ||

śvētāpi prakaṭaṁ niśākararucāṁ mālinyamātanvatī
śītāpi smarapāvakaṁ paśupatēḥ sandhukṣayantī sadā |
svābhāvyādadharāśritāpi namatāmuccairdiśantī gatiṁ
kāmākṣi sphuṭamantarā sphuratu nastvanmandahāsaprabhā || 10 ||

vaktraśrīsarasījalē taralitabhrūvallikallōlitē
kālimnā dadhatī kaṭākṣajanuṣā mādhuvratīṁ vyāpr̥tim |
nirnidrāmalapuṇḍarīkakuhanāpāṇḍityamābibhratī
kāmākṣyāḥ smitacāturī mama manaḥ kātaryamunmūlayēt || 11 ||

nityaṁ bādhitabandhujīvamadharaṁ maitrījuṣaṁ pallavaiḥ
śuddhasya dvijamaṇḍalasya ca tiraskartāramapyāśritā |
yā vaimalyavatī sadaiva namatāṁ cētaḥ punītētarāṁ
kāmākṣyā hr̥dayaṁ prasādayatu mē sā mandahāsaprabhā || 12 ||

druhyantī tamasē muhuḥ kumudinīsāhāyyamābibhratī
yāntī candrakiśōraśēkharavapuḥsaudhāṅgaṇē prēṅkhaṇam |
jñānāmbhōnidhivīcikāṁ sumanasāṁ kūlaṅkaṣāṁ kurvatī
kāmākṣyāḥ smitakaumudī haratu mē saṁsāratāpōdayam || 13 ||

kāśmīradravadhātukardamarucā kalmāṣatāṁ bibhratī
haṁsaughairiva kurvatī paricitiṁ hārīkr̥tairmauktikaiḥ |
vakṣōjanmatuṣāraśailakaṭakē sañcāramātanvatī
kāmākṣyā mr̥dulasmitadyutimayī bhāgīrathī bhāsatē || 14 ||

kambōrvaṁśaparamparā iva kr̥pāsantānavallībhuvaḥ
samphullastabakā iva prasr̥marā mūrtāḥ prasādā iva |
vākpīyūṣakaṇā iva tripathagāparyāyabhēdā iva
bhrājantē tava mandahāsakiraṇāḥ kāñcīpurīnāyikē || 15 ||

vakṣōjē ghanasārapatraracanābhaṅgīsapatnāyitā
kaṇṭhē mauktikahārayaṣṭikiraṇavyāpāramudrāyitā |
ōṣṭhaśrīnikurumbapallavapuṭē prēṅkhatprasūnāyitā
kāmākṣi sphuratāṁ madīyahr̥dayē tvanmandahāsaprabhā || 16 ||

yēṣāṁ bindurivōpari pracalitō nāsāgramuktāmaṇiḥ
yēṣāṁ dīna ivādhikaṇṭhamayatē hāraḥ karālambanam |
yēṣāṁ bandhurivōṣṭhayōraruṇimā dhattē svayaṁ rañjanaṁ
kāmākṣyāḥ prabhavantu tē mama śivōllāsāya hāsāṅkurāḥ || 17 ||

yā jāḍyāmbunidhiṁ kṣiṇōti bhajatāṁ vairāyatē kairavaiḥ
nityaṁ yā niyamēna yā ca yatatē kartuṁ triṇētrōtsavam |
bimbaṁ cāndramasaṁ ca vañcayati yā garvēṇa sā tādr̥śī
kāmākṣi smitamañjarī tava kathaṁ jyōtsnētyasau kīrtyatē || 18 ||

āruḍhā rabhasātpuraḥ puraripōrāślēṣaṇōpakramē
yā tē mātarupaiti divyataṭinīśaṅkākarī tatkṣaṇam |
ōṣṭhau vēpayati bhruvau kuṭilayatyānamrayatyānanaṁ
tāṁ vandē mr̥duhāsapūrasuṣamāmēkāmranāthapriyē || 19 ||

vaktrēndōstava candrikā smitatatirvalgu sphurantī satāṁ
syāccēdyuktamidaṁ cakōramanasāṁ kāmākṣi kautūhalam |
ētaccitramaharniśaṁ yadadhikāmēṣā ruciṁ gāhatē
bimbōṣṭhadyumaṇiprabhāsvapi ca yadbibbōkamālambatē || 20 ||

sādr̥śyaṁ kalaśāmbudhērvahati yatkāmākṣi mandasmitaṁ
śōbhāmōṣṭharucāmba vidrumabhavāmētadbhidāṁ brūmahē |
ēkasmāduditaṁ purā kila papau śarvaḥ purāṇaḥ pumān
ētanmadhyasamudbhavaṁ rasayatē mādhuryarūpaṁ rasam || 21 ||

uttuṅgastanakumbhaśailakaṭakē vistārikastūrikā-
patraśrījuṣi cañcalāḥ smitarucaḥ kāmākṣi tē kōmalāḥ |
sandhyādīdhitirañjitā iva muhuḥ sāndrādharajyōtiṣā
vyālōlāmalaśāradābhraśakalavyāpāramātanvatē || 22 ||

kṣīraṁ dūrata ēva tiṣṭhatu kathaṁ vaimalyamātrādidaṁ
mātastē sahapāṭhavīthimayatāṁ mandasmitairmañjulaiḥ |
kiṁ cēyaṁ tu bhidāsti dōhanavaśādēkaṁ tu sañjāyatē
kāmākṣi svayamarthitaṁ praṇamatāmanyattu dōduhyatē || 23 ||

karpūrairamr̥tairjagajjanani tē kāmākṣi candrātapaiḥ
muktāhāraguṇairmr̥ṇālavalayairmugdhasmitaśrīriyam |
śrīkāñcīpuranāyikē samatayā saṁstūyatē sajjanaiḥ
tattādr̥ṅmama tāpaśāntividhayē kiṁ dēvi mandāyatē || 24 ||

madhyēgarbhitamañjuvākyalaharīmādhvījharīśītalā
mandārastabakāyatē janani tē mandasmitāṁśucchaṭā |
yasyā vardhayituṁ muhurvikasanaṁ kāmākṣi kāmadruhō
valgurvīkṣaṇavibhramavyatikarō vāsantamāsāyatē || 25 ||

bimbōṣṭhadyutipuñjarañjitarucistvanmandahāsacchaṭā |
kalyāṇaṁ girisārvabhaumatanayē kallōlayatvāśu mē |
phullanmallipinaddhahallakamayī mālēva yā pēśalā
śrīkāñcīśvari māramarditururōmadhyē muhurlambatē || 26 ||

bibhrāṇā śaradabhravibhramadaśāṁ vidyōtamānāpyasō
kāmākṣi smitamañjarī kirati tē kāruṇyadhārārasam |
āścaryaṁ śiśirīkarōti jagatīścālōkya caināmahō
kāmaṁ khēlati nīlakaṇṭhahr̥dayaṁ kautūhalāndōlitam || 27 ||

prēṅkhatprauḍhakaṭākṣakuñjakuharēṣvatyacchagucchāyitaṁ
vaktrēnducchavisindhuvīcinicayē phēnapratānāyitam |
nairantaryavijr̥mbhitastanataṭē naicōlapaṭṭāyitaṁ
kāluṣyaṁ kabalīkarōtu mama tē kāmākṣi mandasmitam || 28 ||

pīyūṣaṁ tava mantharasmitamiti vyarthaiva sāpaprathā
kāmākṣi dhruvamīdr̥śaṁ yadi bhavēdētatkathaṁ vā śivē |
mandārasya kathālavaṁ na sahatē mathnāti mandākinī-
minduṁ nindati kīrtitē:’pi kalaśīpāthōdhimīrṣyāyatē || 29 ||

viśvēṣāṁ nayanōtsavaṁ vitanutāṁ vidyōtatāṁ candramā
vikhyātō madanāntakēna mukuṭīmadhyē ca sammānyatām |
āḥ kiṁ jātamanēna hāsasuṣamāmālōkya kāmākṣi tē
kālaṅkīmavalambatē khalu daśāṁ kalmāṣahīnō:’pyasau || 30 ||

cētaḥ śītalayantu naḥ paśupatērānandajīvātavō
namrāṇāṁ nayanādhvasīmasu śaraccandrātapōpakramāḥ |
saṁsārākhyasarōruhākarakhalīkārē tuṣārōtkarāḥ
kāmākṣi smarakīrtibījanikarāstvanmandahāsāṅkurāḥ || 31 ||

karmaughākhyatamaḥ kacākacikarānkāmākṣi sañcintayē
tvanmandasmitarōciṣāṁ tribhuvanakṣēmaṅkarānaṅkurān |
yē vaktraṁ śiśiraśriyō vikasitaṁ candrātapāmbhōruha-
dvēṣōdghōṣaṇacāturīmiva tiraskartuṁ pariṣkurvatē || 32 ||

kuryurnaḥ kulaśailarājatanayē kūlaṅkaṣaṁ maṅgalaṁ
kundaspardhanacuñcavastava śivē mandasmitaprakramāḥ |
yē kāmākṣi samastasākṣinayanaṁ santōṣayantīśvaraṁ
karpūraprakarā iva prasr̥marāḥ puṁsāmasādhāraṇāḥ || 33 ||

kamrēṇa snapayasva karmakuhanācōrēṇa mārāgama-
vyākhyāśikṣaṇadīkṣitēna viduṣāmakṣīṇalakṣmīpuṣā |
kāmākṣi smitakandalēna kaluṣasphōṭakriyācuñcunā
kāruṇyāmr̥tavīcikāviharaṇaprācuryadhuryēṇa mām || 34 ||

tvanmandasmitakandalasya niyataṁ kāmākṣi śaṅkāmahē
bimbaḥ kaścana nūtanaḥ pracalitō naiśākaraḥ śīkaraḥ |
kiñca kṣīrapayōnidhiḥ pratinidhiḥ svarvāhinīvīcikā-
bibvōkō:’pi viḍamba ēva kuhanā mallīmatallīrucaḥ || 35 ||

duṣkarmārkanisargakarkaśamahassamparkataptaṁ mila-
tpaṅkaṁ śaṅkaravallabhē mama manaḥ kāñcīpurālaṅkriyē |
amba tvanmr̥dulasmitāmr̥tarasē maṅktvā vidhūya vyathā-
mānandōdayasaudhaśr̥ṅgapadavīmārōḍhumākāṅkṣati || 36 ||

namrāṇāṁ nagarājaśēkharasutē nākālayānāṁ puraḥ
kāmākṣi tvarayā vipatpraśamanē kāruṇyadhārāḥ kiran |
āgacchantamanugrahaṁ prakaṭayannānandabījāni tē
nāsīrē mr̥duhāsa ēva tanutē nāthē sudhāśītalaḥ || 37 ||

kāmākṣi prathamānavibhramanidhiḥ kandarpadarpaprasūḥ
mugdhastē mr̥duhāsa ēva girijē muṣṇātu mē kilbiṣam |
yaṁ draṣṭuṁ vihitē karagraha umē śambhustrapāmīlitaṁ
svairaṁ kārayati sma tāṇḍavavinōdānandinā taṇḍunā || 38 ||

kṣuṇṇaṁ kēnacidēva dhīramanasā kutrāpi nānājanaiḥ
karmagranthiniyantritairasugamaṁ kāmākṣi sāmānyataḥ |
mugdhairdraṣṭumaśakyamēva manasā mūḍhasya mē mauktikaṁ
mārgaṁ darśayatu pradīpa iva tē mandasmitaśrīriyam || 39 ||

jyōtsnākāntibhirēva nirmalataraṁ naiśākaraṁ maṇḍalaṁ
haṁsairēva śaradvilāsasamayē vyākōcamambhōruham |
svacchairēva vikasvarairuḍuguṇaiḥ kāmākṣi bimbaṁ divaḥ
puṇyairēva mr̥dusmitaistava mukhaṁ puṣṇāti śōbhābharam || 40 ||

mānagranthividhuntudēna rabhasādāsvādyamānē nava-
prēmāḍambarapūrṇimāhimakarē kāmākṣi tē tatkṣaṇam |
ālōkya smitacandrikāṁ punarimāmunmīlanaṁ jagmuṣīṁ
cētaḥ śīlayatē cakōracaritaṁ candrārdhacūḍāmaṇēḥ || 41 ||

kāmākṣi smitamañjarīṁ tava bhajē yasyāstviṣāmaṅkurā-
nāpīnastanapānalālasatayā niśśaṅkamaṅkēśayaḥ |
ūrdhvaṁ vīkṣya vikarṣati prasr̥marānuddāmayā śuṇḍayā
sūnustē bisaśaṅkayāśu kuhanādantāvalagrāmaṇīḥ || 42 ||

gāḍhāślēṣavimardasambhramavaśāduddāmamuktāguṇa-
prālambē kucakumbhayōrvigalitē dakṣadviṣō vakṣasi |
yā sakhyēna pinahyati pracurayā bhāsā tadīyāṁ daśāṁ
sā mē khēlatu kāmakōṭi hr̥dayē sāndrasmitāṁśucchaṭā || 43 ||

mandārē tava mantharasmitarucāṁ mātsaryamālōkyatē
kāmākṣi smaraśāsanē ca niyatō rāgōdayō lakṣyatē |
cāndrīṣu dyutimañjarīṣu ca mahādvēṣāṅkurō dr̥śyatē
śuddhānāṁ kathamīdr̥śī girisutē:’tiśuddhā daśā kathyatām || 44 ||

pīyūṣaṁ khalu pīyatē surajanairdugdhāmbudhirmathyatē
māhēśaiśca jaṭākalāpanigalairmandākinī nahyatē |
śītāṁśuḥ paribhūyatē ca tamasā tasmādanētādr̥śī
kāmākṣi smitamañjarī tava vacōvaidagdhyamullaṅghatē || 45 ||

āśaṅkē tava mandahāsalaharīmanyādr̥śīṁ candrikā-
mēkāmrēśakuṭumbini pratipadaṁ yasyāḥ prabhāsaṅgamē |
vakṣōjāmburuhē na tē racayataḥ kāñciddaśāṁ kauṭmalī-
māsyāmbhōruhamamba kiñca śanakairālambatē phullatām || 46 ||

āstīrṇādharakāntipallavacayē pātaṁ muhurjagmuṣī
māradrōhiṇi kandalatsmaraśarajvālāvalīrvyañjatī |
nindantī ghanasārahāravalayajyōtsnāmr̥ṇālāni tē
kāmākṣi smitacāturī virahiṇīrītiṁ jagāhētarām || 47 ||

sūryālōkavidhau vikāsamadhikaṁ yāntī harantī tama-
ssandōhaṁ namatāṁ nijasmaraṇatō dōṣākaradvēṣiṇī |
niryāntī vadanāravindakuharānnirdhūtajāḍyā nr̥ṇāṁ
śrīkāmākṣi tava smitadyutimayī citrīyatē candrikā || 48 ||

kuṇṭhīkuryuramī kubōdhaghaṭanāmasmanmanōmāthinīṁ
śrīkāmākṣi śivaṅkarāstava śivē śrīmandahāsāṅkurāḥ |
yē tanvanti nirantaraṁ taruṇimastambēramagrāmaṇī-
kumbhadvandvaviḍambini stanataṭē muktākuthāḍambaram || 49 ||

prēṅkhantaḥ śaradambudā iva śanaiḥ prēmānilaiḥ prēritāḥ
majjantō madanārikaṇṭhasuṣamāsindhau muhurmantharam |
śrīkāmākṣi tava smitāṁśunikarāḥ śyāmāyamānaśriyō
nīlāmbhōdharanaipuṇīṁ tata itō nirnidrayantyañjasā || 50 ||

vyāpāraṁ caturānanaikavihr̥tau vyākurvatī kurvatī
rudrākṣagrahaṇaṁ mahēśi satataṁ vāgūrmikallōlitā |
utphullaṁ dhavalāravindamadharīkr̥tya sphurantī sadā
śrīkāmākṣi sarasvatī vijayatē tvanmandahāsaprabhā || 51 ||

karpūradyutitaskarēṇa mahasā kalmāṣayatyānanaṁ
śrīkāñcīpuranāyikē patiriva śrīmandahāsō:’pi tē |
āliṅgatyatipīvarāṁ stanataṭīṁ bimbādharaṁ cumbati
prauḍhaṁ rāgabharaṁ vyanakti manasō dhairyaṁ dhunītētarām || 52 ||

vaiśadyēna ca viśvatāpaharaṇakrīḍāpaṭīyastayā
pāṇḍityēna pacēlimēna jagatāṁ nētrōtsavōtpādanē |
kāmākṣi smitakandalaistava tulāmārōḍhumudyōginī
jyōtsnāsau jalarāśipōṣaṇatayā dūṣyāṁ prapannā daśām || 53 ||

lāvaṇyāmbujinīmr̥ṇālavalayaiḥ śr̥ṅgāragandhadvipa-
grāmaṇyaḥ śruticāmaraistaruṇimasvārājyatējōṅkuraiḥ |
ānandāmr̥tasindhuvīcipr̥ṣatairāsyābjahaṁsaistava
śrīkāmākṣi mathāna mandahasitairmatkaṁ manaḥkalmaṣam || 54 ||

uttuṅgastanamaṇḍalīparicalanmāṇikyahāracchaṭā-
cañcacchōṇimapuñjamadhyasaraṇiṁ mātaḥ pariṣkurvatī |
yā vaidagdhyamupaiti śaṅkarajaṭākāntāravāṭīpata-
tsvarvāpīpayasaḥ smitadyutirasau kāmākṣi tē mañjulā || 55 ||

sannāmaikajuṣā janēna sulabhaṁ saṁsūcayantī śanai-
ruttuṅgasya cirādanugrahatarōrutpatsyamānaṁ phalam |
prāthamyēna vikasvarā kusumavatprāgalbhyamabhyēyuṣī
kāmākṣi smitacāturī tava mama kṣēmaṅkarī kalpatām || 56 ||

dhānuṣkāgrasarasya lōlakuṭilabhrūlēkhayā bibhratō
līlālōkaśilīmukhaṁ navavayassāmrājyalakṣmīpuṣaḥ |
jētuṁ manmathamardinaṁ janani tē kāmākṣi hāsaḥ svayaṁ
valgurvibhramabhūbhr̥tō vitanutē sēnāpatiprakriyām || 57 ||

yannākampata kālakūṭakabalīkārē cucumbē na yad-
glānyā cakṣuṣi rūṣitānalaśikhē rudrasya tattādr̥śam |
cētō yatprasabhaṁ smarajvaraśikhijvālēna lēlihyatē
tatkāmākṣi tava smitāṁśukalikāhēlābhavaṁ prābhavam || 58 ||

sambhinnēva suparvalōkataṭinī vīcīcayairyāmunaiḥ
saṁmiśrēva śaśāṅkadīptilaharī nīlairmahānīradaiḥ |
kāmākṣi sphuritā tava smitaruciḥ kālāñjanaspardhinā
kālimnā kacarōciṣāṁ vyatikarē kāñciddaśāmaśnutē || 59 ||

jānīmō jagadīśvarapraṇayini tvanmandahāsaprabhāṁ
śrīkāmākṣi sarōjinīmabhinavāmēṣā yataḥ sarvadā |
āsyēndōravalōkanē paśupatērabhyēti samphullatāṁ
tandrālustadabhāva ēva tanutē tadvaiparītyakramam || 60 ||

yāntī lōhitimānamabhrataṭinī dhātucchaṭākardamaiḥ
bhāntī bālagabhastimālikiraṇairmēghāvalī śāradī |
bimbōṣṭhadyutipuñjacumbanakalāśōṇāyamānēna tē
kāmākṣi smitarōciṣā samadaśāmārōḍhumākāṅkṣatē || 61 ||

śrīkāmākṣi mukhēndubhūṣaṇamidaṁ mandasmitaṁ tāvakaṁ
nētrānandakaraṁ tathā himakarō gacchēdyathā tigmatām |
śītaṁ dēvi tathā yathā himajalaṁ santāpamudrāspadaṁ
śvētaṁ kiñca tathā yathā malinatāṁ dhattē ca muktāmaṇiḥ || 62 ||

tvanmandasmitamañjarīṁ prasr̥marāṁ kāmākṣi candrātapaṁ
santaḥ santatamāmanantyamalatāṁ tallakṣaṇaṁ lakṣyatē |
asmākaṁ na dhunōti tāpakamadhikaṁ dhūnōti nābhyantaraṁ
dhvāntaṁ tatkhalu duḥkhinō vayamidaṁ kēnēti nō vidmahē || 63 ||

namrasya praṇayaprarūḍhakalahacchēdāya pādābjayōḥ
mandaṁ candrakiśōraśēkharamaṇēḥ kāmākṣi rāgēṇa tē |
bandhūkaprasavaśriyaṁ jitavatō baṁhīyasī tādr̥śī
bimbōṣṭhasya ruciṁ nirasya hasitajyōtsnā vayasyāyatē || 64 ||

muktānāṁ parimōcanaṁ vidadhatastatprītiniṣpādinī
bhūyō dūrata ēva dhūtamarutastatpālanaṁ tanvatī |
udbhūtasya jalāntarādavirataṁ taddūratāṁ jagmuṣī
kāmākṣi smitamañjarī tava kathaṁ kambōstulāmaśnutē || 65 ||

śrīkāmākṣi tava smitadyutijharīvaidagdhyalīlāyitaṁ
paśyantō:’pi nirantaraṁ suvimalaṁmanyā jaganmaṇḍalē |
lōkaṁ hāsayituṁ kimarthamaniśaṁ prākāśyamātanvatē
mandākṣaṁ virahayya maṅgalataraṁ mandāracandrādayaḥ || 66 ||

kṣīrābdhērapi śailarājatanayē tvanmandahāsasya ca
śrīkāmākṣi valakṣimōdayanidhēḥ kiñcidbhidāṁ brūmahē |
ēkasmai puruṣāya dēvi sa dadau lakṣmīṁ kadācitpurā
sarvēbhyō:’pi dadātyasau tu satataṁ lakṣmīṁ ca vāgīśvarīm || 67 ||

śrīkāñcīpuraratnadīpakalikē tānyēva mēnātmajē
cākōrāṇi kulāni dēvi sutarāṁ dhanyāni manyāmahē |
kampātīrakuṭumbacaṅkramakalācuñcūni cañcūpuṭaiḥ
nityaṁ yāni tava smitēndumahasāmāsvādamātanvatē || 68 ||

śaityaprakramamāśritō:’pi namatāṁ jāḍyaprathāṁ dhūnayan
nairmalyaṁ paramaṁ gatō:’pi giriśaṁ rāgākulaṁ cārayan |
līlālāpapurassarō:’pi satataṁ vācamyamānprīṇayan
kāmākṣi smitarōciṣāṁ tava samullāsaḥ kathaṁ varṇyatē || 69 ||

śrōṇīcañcalamēkhalāmukharitaṁ līlāgataṁ mantharaṁ
bhrūvallīcalanaṁ kaṭākṣavalanaṁ mandākṣavīkṣācaṇam |
yadvaidagdhyamukhēna manmatharipuṁ sammōhayantyañjasā
śrīkāmākṣi tava smitāya satataṁ tasmai namaskurmahē || 70 ||

śrīkāmākṣi manōjñamandahasitajyōtiṣprarōhē tava
sphītaśvētimasārvabhaumasaraṇiprāgalbhyamabhyēyuṣi |
candrō:’yaṁ yuvarājatāṁ kalayatē cēṭīdhuraṁ candrikā
śuddhā sā ca sudhājharī sahacarīsādharmyamālambatē || 71 ||

jyōtsnā kiṁ tanutē phalaṁ tanumatāmauṣṇyapraśāntiṁ vinā
tvanmandasmitarōciṣā tanumatāṁ kāmākṣi rōciṣṇunā |
santāpō vinivāryatē navavayaḥprācuryamaṅkūryatē
saundaryaṁ paripūryatē jagati sā kīrtiśca sañcāryatē || 72 ||

vaimalyaṁ kumudaśriyāṁ himarucaḥ kāntyaiva sandhukṣyatē
jyōtsnārōcirapi pradōṣasamayaṁ prāpyaiva sampadyatē |
svacchatvaṁ navamauktikasya paramaṁ saṁskāratō dr̥śyatē
kāmākṣyāḥ smitadīdhitērviśadimā naisargikō bhāsatē || 73 ||

prākāśyaṁ paramēśvarapraṇayini tvanmandahāsaśriyaḥ
śrīkāmākṣi mama kṣiṇōtu mamatāvaicakṣaṇīmakṣayām |
yadbhītyēva nilīyatē himakarō mēghōdarē śuktikā-
garbhē mauktikamaṇḍalī ca sarasīmadhyē mr̥ṇālī ca sā || 74 ||

hērambē ca guhē ca harṣabharitaṁ vātsalyamaṅkūrayat
māradrōhiṇi pūruṣē sahabhuvaṁ prēmāṅkuraṁ vyañjayat |
ānamrēṣu janēṣu pūrṇakaruṇāvaidagdhyamuttālayat
kāmākṣi smitamañjasā tava kathaṅkāraṁ mayā kathyatē || 75 ||

saṅkruddhadvijarājakō:’pyavirataṁ kurvandvijaiḥ saṅgamaṁ
vāṇīpaddhatidūragō:’pi satataṁ tatsāhacaryaṁ vahan |
aśrāntaṁ paśudurlabhō:’pi kalayanpatyau paśūnāṁ ratiṁ
śrīkāmākṣi tava smitāmr̥tarasasyandō mayi spandatām || 76 ||

śrīkāmākṣi mahēśvarē nirupamaprēmāṅkuraprakramaṁ
nityaṁ yaḥ prakaṭīkarōti sahajāmunnidrayanmādhurīm |
tattādr̥ktava mandahāsamahimā mātaḥ kathaṁ mānitāṁ
tanmūrdhnā suranimnagāṁ ca kalikāmindōśca tāṁ nindati || 77 ||

yē mādhuryavihāramaṇṭapabhuvō yē śaityamudrākarā
yē vaiśadyadaśāviśēṣasubhagāstē mandahāsāṅkurāḥ |
kāmākṣyāḥ sahajaṁ guṇatrayamidaṁ paryāyataḥ kurvatāṁ
vāṇīgumphanaḍambarē ca hr̥dayē kīrtiprarōhē ca mē || 78 ||

kāmākṣyā mr̥dulasmitāṁśunikarā dakṣāntakē vīkṣaṇē
mandākṣagrahilā himadyutimayūkhākṣēpadīkṣāṅkurāḥ |
dākṣyaṁ pakṣmalayantu mākṣikaguḍadrākṣābhavaṁ vākṣu mē
sūkṣmaṁ mōkṣapathaṁ nirīkṣitumapi prakṣālayēyurmanaḥ || 79 ||

jātyā śītalaśītalāni madhurāṇyētāni pūtāni tē
gāṅgānīva payāṁsi dēvi paṭalānyalpasmitajyōtiṣām |
ēnaḥpaṅkaparamparāmalinitāmēkāmranāthapriyē
prajñānātsutarāṁ madīyadhiṣaṇāṁ prakṣālayantu kṣaṇāt || 80 ||

aśrāntaṁ paratantritaḥ paśupatistvanmandahāsāṅkuraiḥ
śrīkāmākṣi tadīyavarṇasamatāsaṅgēna śaṅkāmahē |
induṁ nākadhunīṁ ca śēkharayatē mālāṁ ca dhattē navaiḥ
vaikuṇṭhairavakuṇṭhanaṁ ca kurutē dhūlīcayairbhāsmanaiḥ || 81 ||

śrīkāñcīpuradēvatē mr̥duvacassaurabhyamudrāspadaṁ
prauḍhaprēmalatānavīnakusumaṁ mandasmitaṁ tāvakam |
mandaṁ kandalati priyasya vadanālōkē samābhāṣaṇē
ślakṣṇē kuṭmalati prarūḍhapulakē cāślēṣaṇē phullati || 82 ||

kiṁ traisrōtasamambikē pariṇataṁ srōtaścaturthaṁ navaṁ
pīyūṣasya samastatāpaharaṇaṁ kiṁvā dvitīyaṁ vapuḥ |
kiṁsvittvannikaṭaṁ gataṁ madhurimābhyāsāya gavyaṁ payaḥ
śrīkāñcīpuranāyakapriyatamē mandasmitaṁ tāvakam || 83 ||

bhūṣā vaktrasarōruhasya sahajā vācāṁ sakhī śāśvatī
nīvī vibhramasantatēḥ paśupatēḥ saudhī dr̥śāṁ pāraṇā |
jīvāturmadanaśriyaḥ śaśirucēruccāṭanī dēvatā
śrīkāmākṣi girāmabhūmimayatē hāsaprabhāmañjarī || 84 ||

sūtiḥ śvētimakandalasya vasatiḥ śr̥ṅgārasāraśriyaḥ
pūrtiḥ sūktijharīrasasya laharī kāruṇyapāthōnidhēḥ |
vāṭī kācana kausumī madhurimasvārājyalakṣmyāstava
śrīkāmākṣi mamāstu maṅgalakarī hāsaprabhācāturī || 85 ||

jantūnāṁ janiduḥkhamr̥tyulaharīsantāpanaṁ kr̥ntataḥ
prauḍhānugrahapūrṇaśītalarucō nityōdayaṁ bibhrataḥ |
śrīkāmākṣi visr̥tvarā iva karā hāsāṅkurāstē haṭhā-
dālōkēna nihanyurandhatamasastōmasya mē santatim || 86 ||

uttuṅgastanamaṇḍalasya vilasallāvaṇyalīlānaṭī-
raṅgasya sphuṭamūrdhvasīmani muhuḥ prākāśyamabhyēyuṣī |
śrīkāmākṣi tava smitadyutitatirbimbōṣṭhakāntyaṅkuraiḥ
citrāṁ vidrumamudritāṁ vitanutē mauktīṁ vitānaśriyam || 87 ||

svābhāvyāttava vaktramēva lalitaṁ santōṣasampādanaṁ
śambhōḥ kiṁ punarañcitasmitarucaḥ pāṇḍityapātrīkr̥tam |
ambhōjaṁ svata ēva sarvajagatāṁ cakṣuḥpriyambhāvukaṁ
kāmākṣi sphuritē śaradvikasitē kīdr̥gvidhaṁ bhrājatē || 88 ||

pumbhirnirmalamānasairvidadhatē maitrīṁ dr̥ḍhaṁ nirmalāṁ
labdhvā karmalayaṁ ca nirmalatarāṁ kīrtiṁ labhantētarām |
sūktiṁ pakṣmalayanti nirmalatamāṁ yattāvakāḥ sēvakāḥ
tatkāmākṣi tava smitasya kalayā nairmalyasīmānidhēḥ || 89 ||

ākarṣannayanāni nākisadasāṁ śaityēna saṁstambhaya-
nninduṁ kiñca vimōhayanpaśupatiṁ viśvārtimuccāṭayan |
hiṁsansaṁsr̥tiḍambaraṁ tava śivē hāsāhvayō māntrikaḥ
śrīkāmākṣi madīyamānasatamōvidvēṣaṇē cēṣṭatām || 90 ||

kṣēpīyaḥ kṣapayantu kalmaṣabhayānyasmākamalpasmita-
jyōtirmaṇḍalacaṅkramāstava śivē kāmākṣi rōciṣṇavaḥ |
pīḍākarmaṭhakarmagharmasamayavyāpāratāpānala-
śrīpātā navaharṣavarṣaṇasudhāsrōtasvinīśīkarāḥ || 91 ||

śrīkāmākṣi tava smitaindavamahaḥ pūrē parisphūrjati
prauḍhāṁ vāridhicāturīṁ kalayatē bhaktātmanāṁ prātibham |
daurgatyaprasarāstamaḥpaṭalikāsādharmyamābibhratē
sarvaṁ kairavasāhacaryapadavīrītiṁ vidhattē param || 92 ||

mandārādiṣu manmathārimahiṣi prākāśyarītiṁ nijāṁ
kādācitkatayā viśaṅkya bahuśō vaiśadyamudrāguṇaḥ |
śrīkāmākṣi tadīyasaṅgamakalāmandībhavatkautukaḥ
sātatyēna tava smitē vitanutē svairāsanāvāsanām || 93 ||

indhānē bhavavītihōtranivahē karmaughacaṇḍānila-
prauḍhimnā bahulīkr̥tē nipatitaṁ santāpacintākulam |
mātarmāṁ pariṣiñca kiñcidamalaiḥ pīyūṣavarṣairiva
śrīkāmākṣi tava smitadyutikaṇaiḥ śaiśiryalīlākaraiḥ || 94 ||

bhāṣāyā rasanāgrakhēlanajuṣaḥ śr̥ṅgāramudrāsakhī-
līlājātaratēḥ sukhēna niyamasnānāya mēnātmajē |
śrīkāmākṣi sudhāmayīva śiśirā srōtasvinī tāvakī
gāḍhānandataraṅgitā vijayatē hāsaprabhācāturī || 95 ||

santāpaṁ viralīkarōtu sakalaṁ kāmākṣi maccētanā
majjantī madhurasmitāmaradhunīkallōlajālēṣu tē |
nairantaryamupētya manmathamarullōlēṣu yēṣu sphuṭaṁ
prēmēnduḥ pratibimbitō vitanutē kautūhalaṁ dhūrjaṭēḥ || 96 ||

cētaḥkṣīrapayōdhimantharacaladrāgākhyamanthācala-
kṣōbhavyāpr̥tisambhavāṁ janani tē mandasmitaśrīsudhām |
svādaṁsvādamudītakautukarasā nētratrayī śāṅkarī
śrīkāmākṣi nirantaraṁ pariṇamatyānandavīcīmayī || 97 ||

ālōkē tava pañcasāyakaripōruddāmakautūhala-
prēṅkhanmārutaghaṭṭanapracalitādānandadugdhāmbudhēḥ |
kācidvīcirudañcati pratinavā saṁvitprarōhātmikā
tāṁ kāmākṣi kavīśvarāḥ smitamiti vyākurvatē sarvadā || 98 ||

sūktiḥ śīlayatē kimadritanayē mandasmitāttē muhuḥ
mādhuryāgamasampradāyamathavā sūktērnu mandasmitam |
itthaṁ kāmapi gāhatē mama manaḥ sandēhamārgabhramiṁ
śrīkāmākṣi na pāramārthyasaraṇisphūrtau nidhattē padam || 99 ||

krīḍālōlakr̥pāsarōruhamukhīsaudhāṅgaṇēbhyaḥ kavi-
śrēṇīvākparipāṭikāmr̥tajharīsūtīgr̥hēbhyaḥ śivē |
nirvāṇāṅkurasārvabhaumapadavīsiṁhāsanēbhyastava
śrīkāmākṣi manōjñamandahasitajyōtiṣkaṇēbhyō namaḥ || 100 ||

āryāmēva vibhāvayanmanasi yaḥ pādāravindaṁ puraḥ
paśyannārabhatē stutiṁ sa niyataṁ labdhvā kaṭākṣacchavim |
kāmākṣyā mr̥dulasmitāṁśulaharījyōtsnāvayasyānvitām
ārōhatyapavargasaudhavalabhīmānandavīcīmayīm || 101 ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed