Mooka Panchasati – Kataksha satakam (4) : mūkapañcaśati – 4 – kaṭākṣaśatakam


mōhāndhakāranivahaṁ vinihantumīḍē
mūkātmanāmapi mahākavitāvadānyān |
śrīkāñcidēśaśiśirīkr̥tijāgarūkān
ēkāmranāthataruṇīkaruṇāvalōkān || 1 ||

mātarjayanti mamatāgrahamōkṣaṇāni
māhēndranīlaruciśikṣaṇadakṣiṇāni |
kāmākṣi kalpitajagattrayarakṣaṇāni
tvadvīkṣaṇāni varadānavicakṣaṇāni || 2 ||

ānaṅgatantravidhidarśitakauśalānām
ānandamandaparighūrṇitamantharāṇām |
tāralyamamba tava tāḍitakarṇasīmnāṁ
kāmākṣi khēlati kaṭākṣanirīkṣaṇānām || 3 ||

kallōlitēna karuṇārasavēllitēna
kalmāṣitēna kamanīyamr̥dusmitēna |
māmañcitēna tava kiñcana kuñcitēna
kāmākṣi tēna śiśirīkuru vīkṣitēna || 4 ||

sāhāyyakaṁ gatavatī muhurarjunasya
mandasmitasya paritōṣitabhīmacētāḥ |
kāmākṣi pāṇḍavacamūriva tāvakīnā
karṇāntikaṁ calati hanta kaṭākṣalakṣmīḥ || 5 ||

astaṁ kṣaṇānnayatu mē paritāpasūryam
ānandacandramasamānayatāṁ prakāśam |
kālāndhakārasuṣumāṁ kalayandigantē
kāmākṣi kōmalakaṭākṣaniśāgamastē || 6 ||

tāṭāṅkamauktikarucāṅkuradantakāntiḥ
kāruṇyahastipaśikhāmaṇinādhirūḍhaḥ |
unmūlayatvaśubhapādapamasmadīyaṁ
kāmākṣi tāvakakaṭākṣamataṅgajēndraḥ || 7 ||

chāyābharēṇa jagatāṁ paritāpahārī
tāṭaṅkaratnamaṇitallajapallavaśrīḥ |
kāruṇyanāma vikiranmakarandajālaṁ
kāmākṣi rājati kaṭākṣasuradrumastē || 8 ||

sūryāśrayapraṇayinī maṇikuṇḍalāṁśu-
lauhityakōkanadakānanamānanīyā |
yāntī tava smaraharānanakāntisindhuṁ
kāmākṣi rājati kaṭākṣakalindakanyā || 9 ||

prāpnōti yaṁ sukr̥tinaṁ tava pakṣapātāt
kāmākṣi vīkṣaṇavilāsakalāpurandhrī |
sadyastamēva kila muktivadhūrvr̥ṇītē
tasmānnitāntamanayōridamaikamatyam || 10 ||

yāntī sadaiva marutāmanukūlabhāvaṁ
bhrūvalliśakradhanurullasitā rasārdrā |
kāmākṣi kautukataraṅgitanīlakaṇṭhā
kādambinīva tava bhāti kaṭākṣamālā || 11 ||

gaṅgāmbhasi smitamayē tapanātmajēva
gaṅgādharōrasi navōtpalamālikēva |
vaktraprabhāsarasi śaivalamaṇḍalīva
kāmākṣi rājati kaṭākṣarucicchaṭā tē || 12 ||

saṁskārataḥ kimapi kandalitān rasajña-
kēdārasīmni sudhiyāmupabhōgayōgyān |
kalyāṇasūktilaharīkalamāṅkurānnaḥ
kāmākṣi pakṣmalayatu tvadapāṅgamēghaḥ || 13 ||

cāñcalyamēva niyataṁ kalayanprakr̥tyā
mālinyabhūḥ śrutipathākramajāgarūkaḥ |
kaivalyamēva kimukalpayatē natānāṁ
kāmākṣi citramapi tē karuṇākaṭākṣaḥ || 14 ||

sañjīvanē janani cūtaśilīmukhasya
saṁmōhanē śaśikiśōrakaśēkharasya |
saṁstambhanē ca mamatāgrahacēṣṭitasya
kāmākṣi vīkṣaṇakalā paramauṣadhaṁ tē || 15 ||

nīlō:’pi rāgamadhikaṁ janayanpurārēḥ
lōlō:’pi bhaktimadhikāṁ dr̥ḍhayannarāṇām |
vakrō:’pi dēvi namatāṁ samatāṁ vitanvan
kāmākṣi nr̥tyatu mayi tvadapāṅgapātaḥ || 16 ||

kāmadruhō hr̥dayayantraṇajāgarūkā
kāmākṣi cañcaladr̥gañcalamēkhalā tē |
āścaryamamba bhajatāṁ jhaṭiti svakīya-
samparka ēva vidhunōti samastabandhān || 17 ||

kuṇṭhīkarōtu vipadaṁ mama kuñcitabhrū-
cāpāñcitaḥ śritavidēhabhavānurāgaḥ |
rakṣōpakāramaniśaṁ janayanjagatyāṁ
kāmākṣi rāma iva tē karuṇākaṭākṣaḥ || 18 ||

śrīkāmakōṭi śivalōcanaśōṣitasya
śr̥ṅgārabījavibhavasya punaḥprarōhē |
prēmāmbhasārdramacirātpracurēṇa śaṅkē
kēdāramamba tava kēvaladr̥ṣṭipātam || 19 ||

māhātmyaśēvadhirasau tava durvilaṅghya-
saṁsāravindhyagirikuṇṭhanakēlicuñcuḥ |
dhairyāmbudhiṁ paśupatēśculakīkarōti
kāmākṣi vīkṣaṇavijr̥mbhaṇakumbhajanmā || 20 ||

pīyūṣavarṣaśiśirā sphuṭadutpalaśrī-
maitrī nisargamadhurā kr̥tatārakāptiḥ |
kāmākṣi saṁśritavatī vapuraṣṭamūrtēḥ
jyōtsnāyatē bhagavati tvadapāṅgamālā || 21 ||

amba smarapratibhaṭasya vapurmanōjñam
ambhōjakānanamivāñcitakaṇṭakābham |
bhr̥ṅgīva cumbati sadaiva sapakṣapātā
kāmākṣi kōmalarucistvadapāṅgamālā || 22 ||

kēśaprabhāpaṭalanīlavitānajālē
kāmākṣi kuṇḍalamaṇicchavidīpaśōbhē |
śaṅkē kaṭākṣaruciraṅgatalē kr̥pākhyā
śailūṣikā naṭati śaṅkaravallabhē tē || 23 ||

atyantaśītalamatandrayatu kṣaṇārdham
astōkavibhramamanaṅgavilāsakandam |
alpasmitādr̥tamapārakr̥pāpravāham
akṣiprarōhamacirānmayi kāmakōṭi || 24 ||

mandākṣarāgataralīkr̥tipāratantryāt
kāmākṣi mantharatarāṁ tvadapāṅgaḍōlām |
āruhya mandamatikautukaśāli cakṣuḥ
ānandamēti muhurardhaśaśāṅkamaulēḥ || 25 ||

traiyambakaṁ tripurasundari harmyabhūmi-
raṅgaṁ vihārasarasī karuṇāpravāhaḥ |
dāsāśca vāsavamukhāḥ paripālanīyaṁ
kāmākṣi viśvamapi vīkṣaṇabhūbhr̥tastē || 26 ||

vāgīśvarī sahacarī niyamēna lakṣmīḥ
bhrūvallarīvaśakarī bhuvanāni gēham |
rūpaṁ trilōkanayanāmr̥tamamba tēṣāṁ
kāmākṣi yēṣu tava vīkṣaṇapāratantrī || 27 ||

māhēśvaraṁ jhaṭiti mānasamīnamamba
kāmākṣi dhairyajaladhau nitarāṁ nimagnam |
jālēna śr̥ṅkhalayati tvadapāṅganāmnā
vistāritēna viṣamāyudhadāśakō:’sau || 28 ||

unmathya bōdhakamalākāramamba jāḍya-
stambēramaṁ mama manōvipinē bhramantam |
kuṇṭhīkuruṣva tarasā kuṭilāgrasīmnā
kāmākṣi tāvakakaṭākṣamahāṅkuśēna || 29 ||

udvēllitastabakitairlalitairvilāsaiḥ
utthāya dēvi tava gāḍhakaṭākṣakuñjāt |
dūraṁ palāyayatu mōhamr̥gīkulaṁ mē
kāmākṣi satvaramanugrahakēsarīndraḥ || 30 ||

snēhādr̥tāṁ vidalitōtpalakānticōrāṁ
jētāramēva jagadīśvari jētukāmaḥ |
mānōddhatō makarakēturasau dhunītē
kāmākṣi tāvakakaṭākṣakr̥pāṇavallīm || 31 ||

śrautīṁ vrajannapi sadā saraṇiṁ munīnāṁ
kāmākṣi santatamapi smr̥timārgagāmī |
kauṭilyamamba kathamasthiratāṁ ca dhattē
cauryaṁ ca paṅkajarucāṁ tvadapāṅgapātaḥ || 32 ||

nityaṁ śrutēḥ paricitau yatamānamēva
nīlōtpalaṁ nijasamīpanivāsalōlam |
prītyaiva pāṭhayati vīkṣaṇadēśikēndraḥ
kāmākṣi kintu tava kālimasampradāyam || 33 ||

bhrāntvā muhuḥ stabakitasmitaphēnarāśau
kāmākṣi vaktrarucisañcayavārirāśau |
ānandati tripuramardananētralakṣmīḥ
ālambya dēvi tava mandamapāṅgasētum || 34 ||

śyāmā tava tripurasundari lōcanaśrīḥ
kāmākṣi kandalitamēduratārakāntiḥ |
jyōtsnāvatī smitarucāpi kathaṁ tanōti
spardhāmahō kuvalayaiśca tathā cakōraiḥ || 35 ||

kālāñjanaṁ ca tava dēvi nirīkṣaṇaṁ ca
kāmākṣi sāmyasaraṇiṁ samupaiti kāntyā |
niśśēṣanētrasulabhaṁ jagatīṣu pūrva-
manyattrinētrasulabhaṁ tuhinādrikanyē || 36 ||

dhūmāṅkurō makarakētanapāvakasya
kāmākṣi nētrarucinīlimacāturī tē |
atyantamadbhutamidaṁ nayanatrayasya
harṣōdayaṁ janayatē haruṇāṅkamaulēḥ || 37 ||

ārambhalēśasamayē tava vīkṣaṇassa
kāmākṣi mūkamapi vīkṣaṇamātranamram |
sarvajñatā sakalalōkasamakṣamēva
kīrtisvayaṁvaraṇamālyavatī vr̥ṇītē || 38 ||

kālāmbuvāha iva tē paritāpahārī
kāmākṣi puṣkaramadhaḥ kurutē kaṭākṣaḥ |
pūrvaḥ paraṁ kṣaṇarucā samupaiti maitrī-
manyastu santataruciṁ prakaṭīkarōti || 39 ||

sūkṣmē:’pi durgamatarē:’pi guruprasāda-
sāhāyyakēna vicarannapavargamārgē |
saṁsārapaṅkanicayē na patatyamuṁ tē
kāmākṣi gāḍhamavalambya kaṭākṣayaṣṭim || 40 ||

kāmākṣi santatamasau harinīlaratna
stambhē kaṭākṣarucipuñjamayē bhavatyāḥ |
baddhō:’pi bhaktinigalairmama cittahastī
stambhaṁ ca bandhamapi muñcati hanta citram || 41 ||

kāmākṣi kārṣṇyamapi santatamañjanaṁ ca
bibhrannisargataralō:’pi bhavatkaṭākṣaḥ |
vaimalyamanvahamanañjanatā ca bhūyaḥ
sthairyaṁ ca bhaktahr̥dayāya kathaṁ dadāti || 42 ||

mandasmitastabakitaṁ maṇikuṇḍalāṁśu-
stōmapravālaruciraṁ śiśirīkr̥tāśam |
kāmākṣi rājati kaṭākṣarucēḥ kadambam
udyānamamba karuṇāhariṇēkṣaṇāyāḥ || 43 ||

kāmākṣi tāvakakaṭākṣamahēndranīla-
siṁhāsanaṁ śritavatō makaradhvajasya |
sāmrājyamaṅgalavidhau maṇikuṇḍalaśrīḥ
nīrājanōtsavataraṅgitadīpamālā || 44 ||

mātaḥ kṣaṇaṁ snapaya māṁ tava vīkṣitēna
mandākṣitēna sujanairaparōkṣitēna |
kāmākṣi karmatimirōtkarabhāskarēṇa
śrēyaskarēṇa madhupadyutitaskarēṇa || 45 ||

prēmāpagāpayasi majjanamāracayya
yuktaḥ smitāṁśukr̥tabhasmavilēpanēna |
kāmākṣi kuṇḍalamaṇidyutibhirjaṭālaḥ
śrīkaṇṭhamēva bhajatē tava dr̥ṣṭipātaḥ || 46 ||

kaivalyadāya karuṇārasakiṅkarāya
kāmākṣi kandalitavibhramaśaṅkarāya |
ālōkanāya tava bhaktaśivaṅkarāya
mātarnamō:’stu paratantritaśaṅkarāya || 47 ||

sāmrājyamaṅgalavidhau makaradhvajasya
lōlālakālikr̥tatōraṇamālyaśōbhē |
kāmēśvari pracaladutpalavaijayantī-
cāturyamēti tava cañcaladr̥ṣṭipātaḥ || 48 ||

mārgēṇa mañjukacakāntitamōvr̥tēna
mandāyamānagamanā madanāturāsau |
kāmākṣi dr̥ṣṭirayatē tava śaṅkarāya
saṅkētabhūmimacirādabhisārikēva || 49 ||

vrīḍānuvr̥ttiramaṇīkr̥tasāhacaryā
śaivālitāṁ galarucā śaśiśēkharasya |
kāmākṣi kāntisarasīṁ tvadapāṅgalakṣmīḥ
mandaṁ samāśrayati majjanakhēlanāya || 50 ||

kāṣāyamaṁśukamiva prakaṭaṁ dadhānō
māṇikyakuṇḍalaruciṁ mamatāvirōdhī |
śrutyantasīmani rataḥ sutarāṁ cakāsti
kāmākṣi tāvakakaṭākṣayatīśvarō:’sau || 51 ||

pāṣāṇa ēva harinīlamaṇirdinēṣu
pramlānatāṁ kuvalayaṁ prakaṭīkarōti |
naumittikō jaladamēcakimā tatastē
kāmākṣi śūnyamupamānamapāṅgalakṣmyāḥ || 52 ||

śr̥ṅgāravibhramavatī sutarāṁ salajjā
nāsāgramauktikarucā kr̥tamandahāsā |
śyāmā kaṭākṣasuṣamā tava yuktamētat
kāmākṣi cumbati digambaravaktrabimbam || 53 ||

nīlōtpalēna madhupēna ca dr̥ṣṭipātaḥ
kāmākṣi tulya iti tē kathamāmananti |
śaityēna nindatiyadanvahamindupādān
pāthōruhēṇa yadasau kalahāyatē ca || 54 ||

ōṣṭhaprabhāpaṭalavidrumamudritē tē
bhrūvallivīcisubhagē mukhakāntisindhau |
kāmākṣi vāribharapūraṇalambamāna-
kālāmbuvāhasaraṇiṁ labhatē kaṭākṣaḥ || 55 ||

mandasmitairdhavalitā maṇikuṇḍalāṁśu-
samparkalōhitarucistvadapāṅgadhārā |
kāmākṣi mallikusumairnavapallavaiśca
nīlōtpalaiśca racitēva vibhāti mālā || 56 ||

kāmākṣi śītalakr̥pārasanirjharāmbhaḥ-
samparkapakṣmalarucistvadapāṅgamālā |
gōbhiḥ sadā puraripōrabhilaṣyamāṇā
dūrvākadambakaviḍambanamātanōti || 57 ||

hr̥tpaṅkajaṁ mama vikāsayatu pramuṣṇa-
nnullāsamutpalarucēstamasāṁ nirōddhā |
dōṣānuṣaṅgajaḍatāṁ jagatāṁ dhunānaḥ
kāmākṣi vīkṣaṇavilāsadinōdayastē || 58 ||

cakṣurvimōhayati candravibhūṣaṇasya
kāmākṣi tāvakakaṭākṣatamaḥprarōhaḥ |
pratyaṅmukhaṁ tu nayanaṁ stimitaṁ munīnāṁ
prākāśyamēva nayatīti paraṁ vicitram || 59 ||

kāmākṣi vīkṣaṇarucā yudhi nirjitaṁ tē
nīlōtpalaṁ niravaśēṣagatābhimānam |
āgatya tatparisaraṁ śravaṇāvataṁsa-
vyājēna nūnamabhayārthanamātanōti || 60 ||

āścaryamamba madanābhyudayāvalambaḥ
kāmākṣi cañcalanirīkṣaṇavibhramastē |
dhairyaṁ vidhūya tanutē hr̥di rāgabandhaṁ
śambhōstadēva viparītatayā munīnām || 61 ||

jantōḥ sakr̥tpraṇamatō jagadīḍyatāṁ ca
tējāsvitāṁ ca niśitāṁ ca matiṁ sabhāyām |
kāmākṣi mākṣikajharīmiva vaikharīṁ ca
lakṣmīṁ ca pakṣmalayati kṣaṇavīkṣaṇaṁ tē || 62 ||

kādambinī kimayatē na jalānuṣaṅgaṁ
bhr̥ṅgāvalī kimurarīkurutē na padmam |
kiṁ vā kalindatanayā sahatē na bhaṅgaṁ
kāmākṣi niścayapadaṁ na tavākṣilakṣmīḥ || 63 ||

kākōlapāvakatr̥ṇīkaraṇē:’pi dakṣaḥ
kāmākṣi bālakasudhākaraśēkharasya |
atyantaśītalatamō:’pyanupārataṁ tē
cittaṁ vimōhayati citramayaṁ kaṭākṣaḥ || 64 ||

kārpaṇyapūraparivardhitamamba mōha-
kandōdgataṁ bhavamayaṁ viṣapādapaṁ mē |
tuṅgaṁ chinattu tuhinādrisutē bhavatyāḥ
kāñcīpurēśvari kaṭākṣakuṭhāradhārā || 65 ||

kāmākṣi ghōrabhavarōgacikitsanārtha-
mabhyarthya dēśikakaṭākṣabhiṣakprasādāt |
tatrāpi dēvi labhatē sukr̥tī kadāci-
danyasya durlabhamapāṅgamahauṣadhaṁ tē || 66 ||

kāmākṣi dēśikakr̥pāṅkuramāśrayantō
nānātapōniyamanāśitapāśabandhāḥ |
vāsālayaṁ tava kaṭākṣamamuṁ mahāntō
labdhvā sukhaṁ samadhiyō vicaranti lōkē || 67 ||

sākūtasaṁlapitasambhr̥tamugdhahāsaṁ
vrīḍānurāgasahacāri vilōkanaṁ tē |
kāmākṣi kāmaparipanthini māravīra-
sāmrājyavibhramadaśāṁ saphalīkarōti || 68 ||

kāmākṣi vibhramabalaikanidhirvidhāya
bhrūvallicāpakuṭilīkr̥timēva citram |
svādhīnatāṁ tava nināya śaśāṅkamaulē-
raṅgārdharājyasukhalābhamapāṅgavīraḥ || 69 ||

kāmāṅkuraikanilayastava dr̥ṣṭipātaḥ
kāmākṣi bhaktamanasāṁ pradadātu kāmān |
rāgānvitaḥ svayamapi prakaṭīkarōti
vairāgyamēva kathamēṣa mahāmunīnām || 70 ||

kālāmbuvāhanivahaiḥ kalahāyatē tē
kāmākṣi kālimamadēna sadā kaṭākṣaḥ |
citraṁ tathāpi nitarāmamumēva dr̥ṣṭvā
sōtkaṇṭha ēva ramatē kila nīlakaṇṭhaḥ || 71 ||

kāmākṣi manmatharipuṁ prati māratāpa-
mōhāndhakārajaladāgamanēna nr̥tyan |
duṣkarmakañcukikulaṁ kabalīkarōtu
vyāmiśramēcakarucistvadapāṅgakēkī || 72 ||

kāmākṣi manmatharipōravalōkanēṣu
kāntaṁ payōjamiva tāvakamakṣipātam |
prēmāgamō divasavadvikacīkarōti
lajjābharō rajanivanmukulīkarōti || 73 ||

mūkō viriñcati paraṁ puruṣaḥ kurūpaḥ
kandarpati tridaśarājati kimpacānaḥ |
kāmākṣi kēvalamupakramakāla ēva
līlātaraṅgitakaṭākṣarucaḥ kṣaṇaṁ tē || 74 ||

nīlālakā madhukaranti manōjñanāsā-
muktārucaḥ prakaṭakandabisāṅkuranti |
kāruṇyamamba makarandati kāmakōṭi
manyē tataḥ kamalamēva vilōcanaṁ tē || 75 ||

ākāṅkṣyamāṇaphaladānavicakṣaṇāyāḥ |
kāmākṣi tāvakakaṭākṣakakāmadhēnōḥ |
samparka ēva kathamamba vimuktapāśa-
bandhāḥ sphuṭaṁ tanubhr̥taḥ paśutāṁ tyajanti || 76 ||

saṁsāragharmaparitāpajuṣāṁ narāṇāṁ
kāmākṣi śītalatarāṇi tavēkṣitāni |
candrātapanti ghanacandanakardamanti
muktāguṇanti himavāriniṣēcananti || 77 ||

prēmāmburāśisatatasnapitāni citraṁ
kāmākṣi tāvakakaṭākṣanirīkṣaṇāni |
sandhukṣayanti muhurindhanarāśirītyā
māradruhō manasi manmathacitrabhānum || 78 ||

kālāñjanapratibhaṭaṁ kamanīyakāntyā
kandarpatantrakalayā kalitānubhāvam |
kāñcīvihārarasikē kaluṣārticōraṁ
kallōlayasva mayi tē karuṇākaṭākṣam || 79 ||

krāntēna manmathamadēna vimōhyamāna-
svāntēna cūtatarumūlagatasya puṁsaḥ |
kāntēna kiñcidavalōkaya lōcanasya
prāntēna māṁ janani kāñcipurīvibhūṣē || 80 ||

kāmākṣi kē:’pi sujanāstvadapāṅgasaṅgē
kaṇṭhēna kandalitakālimasampradāyāḥ |
uttaṁsakalpitacakōrakuṭumbapōṣā
naktandivaprasavabhūnayanā bhavanti || 81 ||

nīlōtpalaprasavakāntinidarśanēna
kāruṇyavibhramajuṣā tava vīkṣaṇēna |
kāmākṣi karmajaladhēḥ kalaśīsutēna
pāśatrayādvayamamī parimōcanīyāḥ || 82 ||

atyantacañcalamakr̥trimamañjanaṁ kiṁ
jhaṅkārabhaṅgirahitā kimu bhr̥ṅgamālā |
dhūmāṅkuraḥ kimu hutāśanasaṅgahīnaḥ
kāmākṣi nētrarucinīlimakandalī tē || 83 ||

kāmākṣi nityamayamañjalirastu mukti-
bījāya vibhramamadōdayaghūrṇitāya |
kandarpadarpapunarudbhavasiddhidāya
kalyāṇadāya tava dēvi dr̥gañcalāya || 84 ||

darpāṅkurō makarakētanavibhramāṇāṁ
nindāṅkurō vidalitōtpalacāturīṇām |
dīpāṅkurō bhavatamisrakadambakānāṁ
kāmākṣi pālayatu māṁ tvadapāṅgapātaḥ || 85 ||

kaivalyadivyamaṇirōhaṇaparvatēbhyaḥ
kāruṇyanirjharapayaḥkr̥tamañjanēbhyaḥ |
kāmākṣi kiṅkaritaśaṅkaramānasēbhya-
stēbhyō namō:’stu tava vīkṣaṇavibhramēbhyaḥ || 86 ||

alpīya ēva navamutpalamamba hīnā
mīnasya vā saraṇiramburuhāṁ ca kiṁ vā |
dūrē mr̥gīdr̥gasamañjasamañjanaṁ ca
kāmākṣi vīkṣaṇarucau tava tarkayāmaḥ || 87 ||

miśrībhavadgaralapaṅkilaśaṅkarōra-
ssīmāṅgaṇē kimapi riṅkhaṇamādadhānaḥ |
hēlāvadhūtalalitaśravaṇōtpalō:’sau
kāmākṣi bāla iva rājati tē kaṭākṣaḥ || 88 ||

prauḍhikarōti viduṣāṁ navasūktidhāṭī-
cūtāṭavīṣu budhakōkilalālyamānam |
mādhvīrasaṁ parimalaṁ ca nirargalaṁ tē
kāmākṣi vīkṣaṇavilāsavasantalakṣmīḥ || 89 ||

kūlaṅkaṣaṁ vitanutē karuṇāmbuvarṣī
sārasvataṁ sukr̥tinaḥ sulabhaṁ pravāham |
tucchīkarōti yamunāmbutaraṅgabhaṅgīṁ
kāmākṣi kiṁ tava kaṭākṣamahāmbuvāhaḥ || 90 ||

jāgarti dēvi karuṇāśukasundarī tē
tāṭaṅkaratnarucidāḍimakhaṇḍaśōṇē |
kāmākṣi nirbharakaṭākṣamarīcipuñja-
māhēndranīlamaṇipañjaramadhyabhāgē || 91 ||

kāmākṣi satkuvalayasya sagōtrabhāvā-
dākrāmati śrutimasau tava dr̥ṣṭipātaḥ |
kiñca sphuṭaṁ kuṭilatāṁ prakaṭīkarōti
bhrūvallarīparicitasya phalaṁ kimētat || 92 ||

ēṣā tavākṣisuṣamā viṣamāyudhasya
nārācavarṣalaharī nagarājakanyē |
śaṅkē karōti śatadhā hr̥di dhairyamudrāṁ
śrīkāmakōṭi yadasau śiśirāṁśumaulēḥ || 93 ||

bāṇēna puṣpadhanuṣaḥ parikalpyamāna-
trāṇēna bhaktamanasāṁ karuṇākarēṇa |
kōṇēna kōmaladr̥śastava kāmakōṭi
śōṇēna śōṣaya śivē mama śōkasindhum || 94 ||

māradruhā mukuṭasīmani lālyamānē
mandākinīpayasi tē kuṭilaṁ cariṣṇuḥ |
kāmākṣi kōparabhasādvalamānamīna-
sandēhamaṅkurayati kṣaṇamakṣipātaḥ || 95 ||

kāmākṣi saṁvalitamauktikakuṇḍalāṁśu-
cañcatsitaśravaṇacāmaracāturīkaḥ |
stambhē nirantaramapāṅgamayē bhavatyā
baddhaścakāsti makaradhvajamattahastī || 96 ||

yāvatkaṭākṣarajanīsamayāgamastē
kāmākṣi tāvadacirānnamatāṁ narāṇām |
āvirbhavatyamr̥tadīdhitibimbamamba
saṁvinmayaṁ hr̥dayapūrvagirīndraśr̥ṅgē || 97 ||

kāmākṣi kalpaviṭapīva bhavatkaṭākṣō
ditsuḥ samastavibhavaṁ namatāṁ narāṇām |
bhr̥ṅgasya nīlanalinasya ca kāntisampa-
tsarvasvamēva haratīti paraṁ vicitram || 98 ||

atyantaśītalamanargalakarmapāka-
kākōlahāri sulabhaṁ sumanōbhirētat |
pīyūṣamēva tava vīkṣaṇamamba kintu
kāmākṣi nīlamidamityayamēva bhēdaḥ || 99 ||

ajñātabhaktirasamaprasaradvivēka-
matyantagarvamanadhītasamastaśāstram |
aprāptasatyamasamīpagataṁ ca muktēḥ
kāmākṣi māmavatu tē karuṇākaṭākṣaḥ || 100 ||

pātēna lōcanarucēstava kāmakōṭi
pōtēna pātakapayōdhibhayāturāṇām |
pūtēna tēna navakāñcanakuṇḍalāṁśu-
vītēna śītalaya bhūdharakanyakē mām || 101 ||

mūkapañcaśati – mandasmitaśatakaṁ(5)>>


See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed