Mooka Panchasati – Stuthi Satakam (3) : mūkapañcaśati – 3 – stutiśatakam


pāṇḍityaṁ paramēśvari stutividhau naivāśrayantē girāṁ
vairiñcānyapi gumphanāni vigaladgarvāṇi śarvāṇi tē |
stōtuṁ tvāṁ pariphullanīlanalinaśyāmākṣi kāmākṣi māṁ
vācālīkurutē tathāpi nitarāṁ tvatpādasēvādaraḥ || 1 ||

tāpiñchastabakatviṣē tanubhr̥tāṁ dāridryamudrādviṣē
saṁsārākhyatamōmuṣē puraripōrvāmāṅkasīmājuṣē |
kampātīramupēyuṣē kavayatāṁ jihvākuṭīṁ jagmuṣē
viśvatrāṇapuṣē namō:’stu satataṁ tasmai parañjyōtiṣē || 2 ||

yē sandhyāruṇayanti śaṅkarajaṭākāntāracandrārbhakaṁ
sindūranti ca yē purandaravadhūsīmantasīmāntarē |
puṇyaṁ yē paripakvayanti bhajatāṁ kāñcīpurē māmamī
pāyāsuḥ paramēśvarapraṇayinīpādōdbhavāḥ pāṁsavaḥ || 3 ||

kāmāḍambarapūrayā śaśirucā kamrasmitānāṁ tviṣā
kāmārēranurāgasindhumadhikaṁ kallōlitaṁ tanvatī |
kāmākṣīti samastasajjananutā kalyāṇadātrī nr̥ṇāṁ
kāruṇyākulamānasā bhagavatī kampātaṭē jr̥mbhatē || 4 ||

kāmākṣīṇaparākramaprakaṭanaṁ sambhāvayantī dr̥śā
śyāmā kṣīrasahōdarasmitaruciprakṣālitāśāntarā |
vāmākṣījanamaulibhūṣaṇamaṇirvācāṁ parā dēvatā
kāmākṣīti vibhāti kāpi karuṇā kampātaṭinyāstaṭē || 5 ||

śyāmā kācana candrikā tribhuvanē puṇyātmanāmānanē
sīmāśūnyakavitvavarṣajananī yā kāpi kādambinī |
mārārātimanōvimōhanavidhau kācittamaḥkandalī
kāmākṣyāḥ karuṇākaṭākṣalaharī kāmāya mē kalpatām || 6 ||

prauḍhadhvāntakadambakē kumudinīpuṇyāṅkuraṁ darśayan
jyōtsnāsaṅgamanē:’pi kōkamithunaṁ miśraṁ samudbhāvayan |
kālindīlaharīdaśāṁ prakaṭayankamrāṁ nabhasyadbhutāṁ
kaścinnētramahōtsavō vijayatē kāñcīpurē śūlinaḥ || 7 ||

tandrāhīnatamālanīlasuṣamaistāruṇyalīlāgr̥haiḥ
tārānāthakiśōralāñchitakacaistāmrāravindēkṣaṇaiḥ |
mātaḥ saṁśrayatāṁ manō manasijaprāgalbhyanāḍindhamaiḥ
kampātīracarairghanastanabharaiḥ puṇyāṅkaraiḥ śāṅkaraiḥ || 8 ||

nityaṁ niścalatāmupētya marutāṁ rakṣāvidhiṁ puṣṇatī
tējassañcayapāṭavēna kiraṇānuṣṇadyutērmuṣṇatī |
kāñcīmadhyagatāpi dīptijananī viśvāntarē jr̥mbhatē
kāciccitramahō smr̥tāpi tamasāṁ nirvāpikā dīpikā || 9 ||

kāntaiḥ kēśarucāṁ cayairbhramaritaṁ mandasmitaiḥ puṣpitaṁ
kāntyā pallavitaṁ padāmburuhayōrnētratviṣā patritam |
kampātīravanāntaraṁ vidadhatī kalyāṇajanmasthalī
kāñcīmadhyamahāmaṇirvijayatē kācitkr̥pākandalī || 10 ||

rākācandrasamānakāntivadanā nākādhirājastutā
mūkānāmapi kurvatī suradhunīnīkāśavāgvaibhavam |
śrīkāñcīnagarīvihārarasikā śōkāpahantrī satām
ēkā puṇyaparamparā paśupatērākāriṇī rājatē || 11 ||

jātā śītalaśailataḥ sukr̥tināṁ dr̥śyā paraṁ dēhināṁ
lōkānāṁ kṣaṇamātrasaṁsmaraṇataḥ santāpavicchēdinī |
āścaryaṁ bahu khēlanaṁ vitanutē naiścalyamābibhratī
kampāyāstaṭasīmni kāpi taṭinī kāruṇyapāthōmayī || 12 ||

aikyaṁ yēna viracyatē haratanau dambhāvapumbhāvukē
rēkhā yatkacasīmni śēkharadaśāṁ naiśākarī gāhatē |
aunnatyaṁ muhurēti yēna sa mahānmēnāsakhaḥ sānumān
kampātīravihāriṇā saśaraṇāstēnaiva dhāmnā vayam || 13 ||

akṣṇōśca stanayōḥ śriyā śravaṇayōrbāhvōśca mūlaṁ spr̥śan
uttaṁsēna mukhēna ca pratidinaṁ druhyanpayōjanmanē |
mādhuryēṇa girāṁ gatēna mr̥dunā haṁsāṅganāṁ hrēpayan
kāñcīsīmni cakāsti kō:’pi kavitāsantānabījāṅkuraḥ || 14 ||

khaṇḍaṁ cāndramasaṁ vataṁsamaniśaṁ kāñcīpurē khēlanaṁ
kālāyaśchavitaskarīṁ tanuruciṁ karṇējapē lōcanē |
tāruṇyōṣmanakhampacaṁ stanabharaṁ jaṅghāspr̥śaṁ kuntalaṁ
bhāgyaṁ dēśikasañcitaṁ mama kadā sampādayēdambikē || 15 ||

tanvānaṁ nijakēlisaudhasaraṇiṁ naisargikīṇāṁ girāṁ
kēdāraṁ kavimallasūktilaharīsasyaśriyāṁ śāśvatam |
aṁhōvañcanacuñcu kiñcana bhajē kāñcīpurīmaṇḍanaṁ
paryāyacchavi pākaśāsanamaṇēḥ pauṣpēṣavaṁ pauruṣam || 16 ||

ālōkē mukhapaṅkajē ca dadhatī saudhākarīṁ cāturīṁ
cūḍālaṅkriyamāṇapaṅkajavanīvairāgamaprakriyā |
mugdhasmēramukhī ghanastanataṭīmūrchālamadhyāñcitā
kāñcīsīmani kāminī vijayatē kācijjaganmōhinī || 17 ||

yasminnamba bhavatkaṭākṣarajanī mandē:’pi mandasmita-
jyōtsnāsaṁsnapitā bhavatyabhimukhī taṁ pratyahō dēhinam |
drākṣāmākṣikamādhurīmadabharavrīḍākarī vaikharī
kāmākṣi svayamātanōtyabhisr̥tiṁ vāmēkṣaṇēva kṣaṇam || 18 ||

kālindījalakāntayaḥ smitarucisvarvāhinīpāthasi
prauḍhadhvāntarucaḥ sphuṭādharamahōlauhityasandhyōdayē |
maṇikyōpalakuṇḍalāṁśuśikhini vyāmiśradhūmaśriyaḥ
kalyāṇaikabhuvaḥ kaṭākṣasuṣamāḥ kāmākṣi rājanti tē || 19 ||

kalakalaraṇatkāñcī kāñcīvibhūṣaṇamālikā
kacabharalasaccandrā candrāvataṁsasadharmiṇī |
kavikulagiraḥ śrāvaṁśrāvaṁ milatpulakāṅkurā
viracitaśiraḥkampā kampātaṭē pariśōbhatē || 20 ||

sarasavacasāṁ vīcī nīcībhavanmadhumādhurī
bharitabhuvanā kīrtirmūrtirmanōbhavajitvarī |
janani manasō yōgyaṁ bhōgyaṁ nr̥ṇāṁ tava jāyatē
kathamiva vinā kāñcībhūṣē kaṭākṣataraṅgitam || 21 ||

bhramaritasaritkūlō nīlōtpalaprabhayā:’:’bhayā
natajanatamaḥkhaṇḍī tuṇḍīrasīmni vijr̥mbhatē |
acalatapasāmēkaḥ pākaḥ prasūnaśarāsana-
pratibhaṭamanōhārī nārīkulaikaśikhāmaṇiḥ || 22 ||

madhuravacasō mandasmērā mataṅgajagāminaḥ
taruṇimajuṣastāpicchābhāstamaḥparipanthinaḥ |
kucabharanatāḥ kuryurbhadraṁ kuraṅgavilōcanāḥ
kalitakaruṇāḥ kāñcībhājaḥ kapālimahōtsavāḥ || 23 ||

kamalasuṣamākakṣyārōhē vicakṣaṇavīkṣaṇāḥ
kumudasukr̥takrīḍācūḍālakuntalabandhurāḥ |
rucirarucibhistāpicchaśrīprapañcanacuñcavaḥ
puravijayinaḥ kampātīrē sphuranti manōrathāḥ || 24 ||

kalitaratayaḥ kāñcīlīlāvidhau kavimaṇḍalī-
vacanalaharīvāsantīnāṁ vasantavibhūtayaḥ |
kuśalavidhayē bhūyāsurmē kuraṅgavilōcanāḥ
kusumaviśikhārātērakṣṇāṁ kutūhalavibhramāḥ || 25 ||

kabalitatamaskāṇḍāstuṇḍīramaṇḍalamaṇḍanāḥ
sarasijavanīsantānānāmaruntudaśēkharāḥ |
nayanasaraṇērnēdīyaṁsaḥ kadā nu bhavanti mē
taruṇajaladaśyāmāḥ śambhōstapaḥphalavibhramāḥ || 26 ||

acaramamiṣuṁ dīnaṁ mīnadhvajasya mukhaśriyā
sarasijabhuvō yānaṁ mlānaṁ gatēna ca mañjunā |
tridaśasadasāmannaṁ khinnaṁ girā ca vitanvatī
tilakayati sā kampātīraṁ trilōcanasundarī || 27 ||

janani bhuvanē caṅkramyē:’haṁ kiyantamanēhasaṁ
kupuruṣakarabhraṣṭairduṣṭairdhanairudarambhariḥ |
taruṇakaruṇē tandrāśūnyē taraṅgaya lōcanē
namati mayi tē kiñcitkāñcīpurīmaṇidīpikē || 28 ||

munijanamanaḥpēṭīratnaṁ sphuratkaruṇānaṭī-
viharaṇakalāgēhaṁ kāñcīpurīmaṇibhūṣaṇam |
jagati mahatō mōhavyādhērnr̥ṇāṁ paramauṣadhaṁ
puraharadr̥śāṁ sāphalyaṁ mē puraḥ parijr̥mbhatām || 29 ||

munijanamōdhāmnē dhāmnē vacōmayajāhnavī-
himagiritaṭaprāgbhārāyākṣarāya parātmanē |
viharaṇajuṣē kāñcīdēśē mahēśvaralōcana-
tritayasarasakrīḍāsaudhāṅgaṇāya namō namaḥ || 30 ||

marakatarucāṁ pratyādēśaṁ mahēśvaracakṣuṣām
amr̥talaharīpūraṁ pāraṁ bhavākhyapayōnidhēḥ |
sucaritaphalaṁ kāñcībhājō janasya pacēlimaṁ
himaśikhariṇō vaṁśasyaikaṁ vataṁsamupāsmahē || 31 ||

praṇamanadinārambhē kampānadīsakhi tāvakē
sarasakavitōnmēṣaḥ pūṣā satāṁ samudañcitaḥ |
pratibhaṭamahāprauḍhaprōdyatkavitvakumudvatīṁ
nayati tarasā nidrāmudrāṁ nagēśvarakanyakē || 32 ||

śamitajaḍimārambhā kampātaṭīnikaṭēcarī
nihataduritastōmā sōmārdhamudritakuntalā |
phalitasumanōvāñchā pāñcāyudhī paradēvatā
saphalayatu mē nētrē gōtrēśvarapriyanandinī || 33 ||

mama tu dhiṣaṇā pīḍyā jāḍyātirēka kathaṁ tvayā
kumudasuṣamāmaitrīpātrīvataṁsitakuntalām |
jagati śamitastambhāṁ kampānadīnilayāmasau
śriyati hi galattandrā candrāvataṁsasadharmiṇīm || 34 ||

parimalaparīpākōdrēkaṁ payōmuci kāñcanē
śikhariṇi punardvaidhībhāvaṁ śaśinyaruṇātapam |
api ca janayaṅkambōrlakṣmīmanambuni kō:’pyasau
kusumadhanuṣaḥ kāñcīdēśē cakāsti parākramaḥ || 35 ||

puradamayiturvāmōtsaṅgasthalēna rasajñayā
sarasakavitābhājā kāñcīpurōdarasīmayā |
taṭaparisarairnīhārādrērvacōbhirakr̥trimaiḥ
kimiva na tulāmasmaccētō mahēśvari gāhatē || 36 ||

nayanayugalīmāsmākīnāṁ kadā nu phalēgrahīṁ
vidadhati gatau vyākurvāṇā gajēndracamatkriyām |
marakatarucō māhēśānā ghanastananamritāḥ
sukr̥tavibhavāḥ prāñcaḥ kāñcīvataṁsadhurandharāḥ || 37 ||

manasijayaśaḥpāramparyaṁ marandajharīsuvāṁ
kavikulagirāṁ kandaṁ kampānadītaṭamaṇḍanam |
madhuralalitaṁ matkaṁ cakṣurmanīṣimanōharaṁ
puravijayinaḥ sarvasvaṁ tatpuraskurutē kadā || 38 ||

śithilitatamōlīlāṁ nīlāravindavilōcanāṁ
dahanavilasatphālāṁ śrīkāmakōṭimupāsmahē |
karadhr̥talasacchūlāṁ kālāricittaharāṁ parāṁ
manasijakr̥pālīlāṁ lōlālakāmalikēkṣaṇām || 39 ||

kalālīlāśālā kavikulavacaḥkairavavanī-
śarajjyōtsnādhārā śaśadharaśiśuślāghyamukuṭī |
punītē naḥ kampāpulinataṭasauhārdataralā
kadā cakṣurmārgaṁ kanakagiridhānuṣkamahiṣī || 40 ||

namaḥ stānnamrēbhyaḥ stanagarimagarvēṇa guruṇā
dadhānēbhyaścūḍābharaṇamamr̥tasyandi śiśiram |
sadā vāstavyēbhyaḥ suvidhabhuvi kampākhyasaritē
yaśōvyāpārēbhyaḥ sukr̥tavibhavēbhyō ratipatēḥ || 41 ||

asūyantī kācinmarakatarucō nākimukuṭī-
kadambaṁ cumbantī caraṇanakhacandrāṁśupaṭalaiḥ |
tamōmudrāṁ vidrāvayatu mama kāñcīrnilayanā
harōtsaṅgaśrīmanmaṇigr̥hamahādīpakalikā || 42 ||

anādyantā kācitsujananayanānandajananī
nirundhānā kāntiṁ nijarucivilāsairjalamucām |
smarārēstāralyaṁ manasi janayantī svayamahō
galatkampā śampā parilasati kampāparisarē || 43 ||

sudhāḍiṇḍīraśrīḥ smitaruciṣu tuṇḍīraviṣayaṁ
pariṣkurvāṇāsau parihasitanīlōtpalaruciḥ |
stanābhyāmānamrā stabakayatu mē kāṅkṣitataruṁ
dr̥śāmaiśānīnāṁ sukr̥taphalapāṇḍityagarimā || 44 ||

kr̥pādhārādrōṇī kr̥paṇadhiṣaṇānāṁ praṇamatāṁ
nihantrī santāpaṁ nigamamukuṭōttaṁsakalikā |
parā kāñcīlīlāparicayavatī parvatasutā
girāṁ nīvī dēvī giriśaparatantrā vijayatē || 45 ||

kavitvaśrīkandaḥ sukr̥taparipāṭī himagirēḥ
vidhātrī viśvēṣāṁ viṣamaśaravīradhvajapaṭī |
sakhī kampānadyāḥ padahasitapāthōjayugalī
purāṇī pāyānnaḥ puramathanasāmrājyapadavī || 46 ||

daridrāṇā madhyē daradalitatāpicchasuṣamāḥ
stanābhōgaklāntāstaruṇahariṇāṅkāṅkitakacāḥ |
harādhīnā nānāvibudhamukuṭīcumbitapadāḥ
kadā kampātīrē kathaya viharāmō girisutē || 47 ||

varīvartu sthēmā tvayi mama girāṁ dēvi manasō
narīnartu prauḍhā vadanakamalē vākyalaharī |
carīcartu prajñājanani jaḍimānaḥ parajanē
sarīsartu svairaṁ janani mayi kāmākṣi karuṇā || 48 ||

kṣaṇāttē kāmākṣi bhramarasuṣamāśikṣaṇaguruḥ
kaṭākṣavyākṣēpō mama bhavatu mōkṣāya vipadām |
narīnartu svairaṁ vacanalaharī nirjarapurī-
saridvīcīnīcīkaraṇapaṭurāsyē mama sadā || 49 ||

purastānmē bhūyaḥpraśamanaparaḥ stānmama rujāṁ
pracārastē kampātaṭavihr̥tisampādini dr̥śōḥ |
imāṁ yācnāmūrīkuru sapadi dūrīkuru tamaḥ-
parīpākaṁ matkaṁ sapadi budhalōkaṁ ca naya mām || 50 ||

udañcantī kāñcīnagaranilayē tvatkaruṇayā
samr̥ddhā vāgdhāṭī parihasitamādhvī kavayatām |
upādattē mārapratibhaṭajaṭājūṭamukuṭī-
kuṭīrōllāsinyāḥ śatamakhataṭinyā jayapaṭīm || 51 ||

śriyaṁ vidyāṁ dadyājjanani namatāṁ kīrtimamitāṁ
suputrān prādattē tava jhaṭiti kāmākṣi karuṇā |
trilōkyāmādhikyaṁ tripuraparipanthipraṇayini
praṇāmastvatpādē śamitaduritē kiṁ na kurutē || 52 ||

manaḥstambhaṁ stambhaṁ gamayadupakampaṁ praṇamatāṁ
sadā lōlaṁ nīlaṁ cikurajitalōlambanikaram |
girāṁ dūraṁ smēraṁ dhr̥taśaśikiśōraṁ paśupatēḥ
dr̥śāṁ yōgyaṁ bhōgyaṁ tuhinagiribhāgyaṁ vijayatē || 53 ||

ghanaśyāmāṅkāmāntakamahiṣi kāmākṣi madhurān
dr̥śāṁ pātānētānamr̥tajalaśītānanupamān |
bhavōtpātē bhītē mayi vitara nāthē dr̥ḍhabhava-
nmanaśśōkē mūkē himagiripatākē karuṇayā || 54 ||

natānāṁ mandānāṁ bhavanigalabandhākuladhiyāṁ
mahāndhyaṁ rundhānāmabhilaṣitasantānalatikām |
carantīṁ kampāyāstaṭabhuvi savitrīṁ trijagatāṁ
smarāmastāṁ nityaṁ smaramathanajīvātukalikām || 55 ||

parā vidyā hr̥dyāśritamadanavidyā marakata-
prabhānīlā līlāparavaśitaśūlāyudhamanāḥ |
tamaḥpūraṁ dūraṁ caraṇanatapaurandarapurī-
mr̥gākṣī kāmākṣī kamalataralākṣī nayatu mē || 56 ||

ahantākhyā matkaṁ kabalayati hā hanta hariṇī
haṭhātsaṁvidrūpaṁ haramahiṣi sasyāṅkuramasau |
kaṭākṣavyākṣēpaprakaṭaharipāṣāṇapaṭalaiḥ
imāmuccairuccāṭaya jhaṭiti kāmākṣi kr̥payā || 57 ||

budhē vā mūkē vā tava patati yasmin-kṣaṇamasau
kaṭākṣaḥ kāmākṣi prakaṭajaḍimakṣōdapaṭimā |
kathaṅkāraṁ nāsmai karamukulacūḍālamukuṭā
namōvākaṁ brūyurnamuciparipanthiprabhr̥tayaḥ || 58 ||

pratīcīṁ paśyāmaḥ prakaṭarucinīvārakamaṇi-
prabhāsadhrīcīnāṁ pradalitaṣaḍādhārakamalām |
carantīṁ sauṣumnē pathi parapadēndupravigala-
tsudhārdrāṁ kāmākṣīṁ pariṇataparañjyōtirudayām || 59 ||

jambhārātiprabhr̥timukuṭīḥ pādayōḥ pīṭhayantī
gumphānvācāṁ kavijanakr̥tānsvairamārāmayantī |
śampālakṣmīṁ maṇigaṇarucāpāṭalaiḥ prāpayantī
kampātīrē kavipariṣadāṁ jr̥mbhatē bhāgyasīmā || 60 ||

candrāpīḍāṁ caturavadanāṁ cañcalāpāṅgalīlāṁ
kundasmērāṁ kucabharanatāṁ kuntalōddhūtabhr̥ṅgām |
mārārātērmadanaśikhinaṁ māṁsalaṁ dīpayantīṁ
kāmākṣīṁ tāṁ kavikulagirāṁ kalpavallīmupāsē || 61 ||

kālāmbhōdaprakarasuṣamāṁ kāntibhistirjayantī
kalyāṇānāmudayasaraṇiḥ kalpavallī kavīnām |
kandarpārēḥ priyasahacarī kalmaṣāṇāṁ nihantrī
kāñcīdēśaṁ tilakayati sā kāpi kāruṇyasīmā || 62 ||

ūrīkurvannurasijataṭē cāturīṁ bhūdharāṇāṁ
pāthōjānāṁ nayanayugalē paripanthyaṁ vitanvan |
kampātīrē viharati rucā mōghayanmēghaśailīṁ
kōkadvēṣaṁ śirasi kalayankō:’pi vidyāviśēṣaḥ || 63 ||

kāñcīlīlāparicayavatī kāpi tāpiñchalakṣmīḥ
jāḍyāraṇyē hutavahaśikhā janmabhūmiḥ kr̥pāyāḥ |
mākandaśrīrmadhurakavitācāturī kōkilānāṁ
mārgē bhūyānmama nayanayōrmānmathī kāpi vidyā || 64 ||

sēturmātarmaratakamayō bhaktibhājāṁ bhavābdhau
līlālōlā kuvalayamayī mānmathī vaijayantī |
kāñcībhūṣā paśupatidr̥śāṁ kāpi kālāñjanālī
matkaṁ duḥkhaṁ śithilayatu tē mañjulāpāṅgamālā || 65 ||

vyāvr̥ṇvānāḥ kuvalayadalaprakriyāvairamudrāṁ
vyākurvāṇā manasijamahārājasāmrājyalakṣmīm |
kāñcīlīlāvihr̥tirasikē kāṅkṣitaṁ naḥ kriyāsuḥ
bandhacchēdē tava niyamināṁ baddhadīkṣāḥ kaṭākṣāḥ || 66 ||

kālāmbhōdē śaśiruci dalaṁ kaitakaṁ darśayantī
madhyēsaudāmini madhulihāṁ mālikāṁ rājayantī |
haṁsārāvaṁ vikacakamalē mañjumullāsayantī
kampātīrē vilasati navā kāpi kāruṇyalakṣmīḥ || 67 ||

citraṁ citraṁ nijamr̥dutayā bhartsayanpallavālīṁ
puṁsāṁ kāmānbhuvi ca niyataṁ pūrayanpuṇyabhājām |
jātaḥ śailānna tu jalanidhēḥ svairasañcāraśīlaḥ
kāñcībhūṣā kalayatu śivaṁ kō:’pi cintāmaṇirmē || 68 ||

tāmrāmbhōjaṁ jaladanikaṭē tatra bandhūkapuṣpaṁ
tasminmallīkusumasuṣamāṁ tatra vīṇāninādam |
vyāvr̥nvānā sukr̥talaharī kāpi kāñcinagaryām
aiśānī sā kalayatitarāmaindrajālaṁ vilāsam || 69 ||

āhārāṁśaṁ tridaśasadasāmāśrayē cātakānām
ākāśōparyapi ca kalayannālayaṁ tuṅgamēṣām |
kampātīrē viharatitarāṁ kāmadhēnuḥ kavīnāṁ
mandasmērō madananigamaprakriyāsampradāyaḥ || 70 ||

ārdrībhūtairaviralakr̥pairāttalīlāvilāsaiḥ
āsthāpūrṇairadhikacapalairañcitāmbhōjaśilpaiḥ |
kāntairlakṣmīlalitabhavanaiḥ kāntikaivalyasāraiḥ
kāśmalyaṁ naḥ kabalayatu sā kāmakōṭī kaṭākṣaiḥ || 71 ||

ādhūnvantyai taralanayanairāṅgajīṁ vaijayantīm
ānandinyai nijapadajuṣāmāttakāñcīpurāyai |
āsmākīnaṁ hr̥dayamakhilairāgamānāṁ prapañcaiḥ
ārādhyāyai spr̥hayatitarāmādimāyai jananyai || 72 ||

dūraṁ vācāṁ tridaśasadasāṁ duḥkhasindhōstaritraṁ
mōhakṣvēlakṣitiruhavanē krūradhāraṁ kuṭhāram |
kampātīrapraṇayi kavibhirvarṇitōdyaccaritraṁ
śāntyai sēvē sakalavipadāṁ śāṅkaraṁ tatkalatram || 73 ||

khaṇḍīkr̥tya prakr̥tikuṭilaṁ kalmaṣaṁ prātibhaśrī-
śuṇḍīratvaṁ nijapadajuṣāṁ śūnyatandraṁ diśantī |
tuṇḍīrākhyai mahati viṣayē svarṇavr̥ṣṭipradātrī
caṇḍī dēvī kalayati ratiṁ candracūḍālacūḍē || 74 ||

yēna khyātō bhavati sa gr̥hī pūruṣō mērudhanvā
yaddr̥kkōṇē madananigamaprābhavaṁ bōbhavīti |
yatprītyaiva trijagadadhipō jr̥mbhatē kimpacānaḥ
kampātīrē sa jayati mahānkaścidōjōviśēṣaḥ || 75 ||

dhanyā dhanyā gatiriha girāṁ dēvi kāmākṣi yanmē
nindyāṁ bhindyātsapadi jaḍatāṁ kalmaṣādunmiṣantīm |
sādhvī mādhvīrasamadhuratābhañjinī mañjurītiḥ
vāṇīvēṇī jhaṭiti vr̥ṇutātsvardhunīspardhinī mām || 76 ||

yasyā vāṭī hr̥dayakamalaṁ kausumī yōgabhājāṁ
yasyāḥ pīṭhī satataśiśirā śīkarairmākarandaiḥ |
yasyāḥ pēṭī śrutiparicalanmauliratnasya kāñcī
sā mē sōmābharaṇamahiṣī sādhayētkāṅkṣitāni || 77 ||

ēkā mātā sakalajagatāmīyuṣī dhyānamudrām
ēkāmrādhīśvaracaraṇayōrēkatānāṁ samindhē |
tāṭaṅkōdyanmaṇigaṇarucā tāmrakarṇapradēśā
tāruṇyaśrīstabakitatanustāpasī kāpi bālā || 78 ||

dantādantiprakaṭanakarī dantibhirmandayānaiḥ
mandārāṇāṁ madapariṇatiṁ mathnatī mandahāsaiḥ |
aṅkūrābhyāṁ manasijatarōraṅkitōrāḥ kucābhyā-
mantaḥkāñci sphurati jagatāmādimā kāpi mātā || 79 ||

triyambakakuṭumbinīṁ tripurasundarīmindirāṁ
pulindapatisundarīṁ tripurabhairavīṁ bhāratīm |
mataṅgakulanāyikāṁ mahiṣamardanīṁ mātr̥kāṁ
bhaṇanti vibudhōttamā vihr̥timēva kāmākṣi tē || 80 ||

mahāmunimanōnaṭī mahitaramyakampātaṭī-
kuṭīrakavihāriṇī kuṭilabōdhasaṁhāriṇī |
sadā bhavatu kāminī sakaladēhināṁ svāminī
kr̥pātiśayakiṅkarī mama vibhūtayē śāṅkarī || 81 ||

jaḍāḥ prakr̥tinirdhanā janavilōcanāruntudā
narā janani vīkṣaṇaṁ kṣaṇamavāpya kāmākṣi tē |
vacassu madhumādhurīṁ prakaṭayanti paurandarī-
vibhūtiṣu viḍambanāṁ vapuṣi mānmathīṁ prakriyām || 82 ||

ghanastanataṭasphuṭasphuritakañculīcañcalī-
kr̥tatripuraśāsanā sujanaśīlitōpāsanā |
dr̥śōḥ saraṇimaśnutē mama kadā nu kāñcīpurē
parā paramayōgināṁ manasi citkalā puṣkalā || 83 ||

kavīndrahr̥dayēcarī parigr̥hītakāñcīpurī
nirūḍhakaruṇājharī nikhilalōkarakṣākarī |
manaḥpathadavīyasī madanaśāsanaprēyasī
mahāguṇagarīyasī mama dr̥śō:’stu nēdīyasī || 84 ||

dhanēna na ramāmahē khalajanānna sēvāmahē
na cāpalamayāmahē bhavabhayānna dūyāmahē |
sthirāṁ tanumahētarāṁ manasi kiṁ ca kāñcīrata-
smarāntakakuṭumbinīcaraṇapallavōpāsanām || 85 ||

surāḥ parijanā vapurmanasijāya vairāyatē
triviṣṭapanitambinīkucataṭī ca kēlīgiriḥ |
giraḥ surabhayō vayastaruṇimā daridrasya vā
kaṭākṣasaraṇau kṣaṇaṁ nipatitasya kāmākṣi tē || 86 ||

pavitraya jagattrayīvibudhabōdhajīvātubhiḥ
puratrayavimardinaḥ pulakakañculīdāyibhiḥ |
bhavakṣayavicakṣaṇairvyasanamōkṣaṇairvīkṣaṇaiḥ
nirakṣaraśirōmaṇiṁ karuṇayaiva kāmākṣi mām || 87 ||

kadā kalitakhēlanāḥ karuṇayaiva kāñcīpurē
kalāyamukulatviṣaḥ śubhakadambapūrṇāṅkurāḥ |
payōdharabharālasāḥ kavijanēṣu tē bandhurāḥ
pacēlimakr̥pārasā paripatanti mārgē dr̥śōḥ || 88 ||

aśōdhyamacalōdbhavaṁ hr̥dayanandanaṁ dēhinām
anarghamadhikāñci tatkimapi ratnamuddyōtatē |
anēna samalaṅkr̥tā jayati śaṅkarāṅkasthalī
kadāsya mama mānasaṁ vrajati pēṭikāvibhramam || 89 ||

parāmr̥tajharīplutā jayati nityamantaścarī
bhuvāmapi bahiścarī paramasaṁvidēkātmikā |
mahadbhiraparōkṣitā satatamēva kāñcīpurē
mamānvahamahaṁmatirmanasi bhātu māhēśvarī || 90 ||

tamōvipinadhāvinaṁ satatamēva kāñcīpurē
vihārarasikā parā paramasaṁvidurvīruhē |
kaṭākṣanigalairdr̥ḍhaṁ hr̥dayaduṣṭadantāvalaṁ
ciraṁ nayatu māmakaṁ tripuravairisīmantinī || 91 ||

tvamēva sati caṇḍikā tvamasi dēvi cāmuṇḍikā
tvamēva paramātr̥kā tvamapi yōginīrūpiṇī |
tvamēva kila śāmbhavī tvamasi kāmakōṭī jayā
tvamēva vijayā tvayi trijagadamba kiṁ brūmahē || 92 ||

parē janani pārvati praṇatapālini prātibha-
pradātri paramēśvari trijagadāśritē śāśvatē |
triyambakakuṭumbini tripadasaṅgini trīkṣaṇē
triśaktimayi vīkṣaṇaṁ mayi nidhēhi kāmākṣi tē || 93 ||

manōmadhukarōtsavaṁ vidadhatī manīṣājuṣāṁ
svayamprabhavavaikharīvipinavīthikālambinī |
ahō śiśiritā kr̥pāmadhurasēna kampātaṭē
carācaravidhāyinī calati kāpi cinmañjarī || 94 ||

kalāvati kalābhr̥tō mukuṭasīmni līlāvati
spr̥hāvati mahēśvarē bhuvanamōhanē bhāsvati |
prabhāvati ramē sadā mahitarūpaśōbhāvati
tvarāvati parē satāṁ gurukr̥pāmbudhārāvati || 95 ||

tvayaiva jagadambayā bhuvanamaṇḍalaṁ sūyatē
tvayaiva karuṇārdrayā tadapi rakṣaṇaṁ nīyatē |
tvayaiva kharakōpayā nayanapāvakē hūyatē
tvayaiva kila nityayā jagati santataṁ sthīyatē || 96 ||

carācarajaganmayīṁ sakalahr̥nmayīṁ cinmayīṁ
guṇatrayamayīṁ jagattrayamayīṁ tridhāmāmayīm |
parāparamayīṁ sadā daśadiśāṁ niśāharmayīṁ
parāṁ satatasanmayīṁ paramacinmayīṁ śīlayē || 97 ||

jaya jagadambikē harakuṭumbini vaktrarucā
jitaśaradambujē ghanaviḍambini kēśarucā |
paramavalambanaṁ kuru sadā pararūpadharē
mama gatasaṁvidō jaḍimaḍambaratāṇḍavinaḥ || 98 ||

bhuvanajanani bhūṣābhūtacandrē namastē
kaluṣaśamani kampātīragēhē namastē |
nikhilanigamavēdyē nityarūpē namastē
paraśivamayi pāśacchēdahastē namastē || 99 ||

kvaṇatkāñcī kāñcīpuramaṇivipañcīlayajharī-
śiraḥkampā kampāvasatiranukampājalanidhiḥ |
ghanaśyāmā śyāmā kaṭhinakucasīmā manasi mē
mr̥gākṣī kāmākṣī haranaṭanasākṣī viharatāt || 100 ||

samaravijayakōṭī sādhakānandadhāṭī
mr̥duguṇaparipēṭī mukhyakādambavāṭī |
muninutaparipāṭī mōhitājāṇḍakōṭī
paramaśivavadhūṭī pātu māṁ kāmakōṭī || 101 ||

imaṁ paravarapradaṁ prakr̥tipēśalaṁ pāvanaṁ
parāparacidākr̥tiprakaṭanapradīpāyitam |
stavaṁ paṭhati nityadā manasi bhāvayannambikāṁ
japairalamalaṁ makhairadhikadēhasaṁśōṣaṇaiḥ || 102 ||

mūkapañcaśati – kaṭākṣaśatakam(4) >>


See mūkapañcaśati for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed