Durga Saptasati chapter 10 – Shumbha vadha – daśamō:’dhyāyaḥ (śumbhavadha)


|| ōm ||

r̥ṣiruvāca || 1 ||

niśumbhaṁ nihataṁ dr̥ṣṭvā bhrātaraṁ prāṇasammitam |
hanyamānaṁ balaṁ caiva śumbhaḥ kruddhō:’bravīdvacaḥ || 2 ||

balāvalēpaduṣṭē tvaṁ mā durgē garvamāvaha |
anyāsāṁ balamāśritya yuddhyasē cātimāninī || 3 ||

dēvyuvāca || 4 ||

ēkaivāhaṁ jagatyatra dvitīyā kā mamāparā |
paśyaitā duṣṭa mayyēva viśantyō madvibhūtayaḥ || 5 ||

tataḥ samastāstā dēvyō brahmāṇīpramukhā layam |
tasyā dēvyāstanau jagmurēkaivāsīttadāmbikā || 6 ||

dēvyuvāca || 7 ||

ahaṁ vibhūtyā bahubhiriha rūpairyadāsthitā |
tatsaṁhr̥taṁ mayaikaiva tiṣṭhāmyājau sthirō bhava || 8 ||

r̥ṣiruvāca || 9 ||

tataḥ pravavr̥tē yuddhaṁ dēvyāḥ śumbhasya cōbhayōḥ |
paśyatāṁ sarvadēvānāmasurāṇāṁ ca dāruṇam || 10 ||

śaravarṣaiḥ śitaiḥ śastraistathā cāstraiḥ sudāruṇaiḥ |
tayōryuddhamabhūdbhūyaḥ sarvalōkabhayaṅkaram || 11 ||

divyānyastrāṇi śataśō mumucē yānyathāmbikā |
babhañja tāni daityēndrastatpratīghātakartr̥bhiḥ || 12 ||

muktāni tēna cāstrāṇi divyāni paramēśvarī |
babhañja līlayaivōgrahuṅkārōccāraṇādibhiḥ || 13 ||

tataḥ śaraśatairdēvīmācchādayata sō:’suraḥ |
sāpi tatkupitā dēvī dhanuścicchēda cēṣubhiḥ || 14 ||

chinnē dhanuṣi daityēndrastathā śaktimathādadē |
cicchēda dēvī cakrēṇa tāmapyasya karē sthitām || 15 ||

tataḥ khaḍgamupādāya śatacandraṁ ca bhānumat |
abhyadhāvata tāṁ dēvīṁ daityānāmadhipēśvaraḥ || 16 ||

tasyāpatata ēvāśu khaḍgaṁ cicchēda caṇḍikā |
dhanurmuktaiḥ śitairbāṇaiścarma cārkakarāmalam || 17 ||

[* aśvāṁśca pātayāmāsa rathaṁ sārathinā saha | *]
hatāśvaḥ sa tadā daityaśchinnadhanvā visārathiḥ |
jagrāha mudgaraṁ ghōramambikānidhanōdyataḥ || 18 ||

cicchēdāpatatastasya mudgaraṁ niśitaiḥ śaraiḥ |
tathāpi sō:’bhyadhāvattāṁ muṣṭimudyamya vēgavān || 19 ||

sa muṣṭiṁ pātayāmāsa hr̥dayē daityapuṅgavaḥ |
dēvyāstaṁ cāpi sā dēvī talēnōrasyatāḍayat || 20 ||

talaprahārābhihatō nipapāta mahītalē |
sa daityarājaḥ sahasā punarēva tathōtthitaḥ || 21 ||

utpatya ca pragr̥hyōccairdēvīṁ gaganamāsthitaḥ |
tatrāpi sā nirādhārā yuyudhē tēna caṇḍikā || 22 ||

niyuddhaṁ khē tadā daityaścaṇḍikā ca parasparam |
cakratuḥ prathamaṁ siddhamunivismayakārakam || 23 ||

tatō niyuddhaṁ suciraṁ kr̥tvā tēnāmbikā saha |
utpāṭya bhrāmayāmāsa cikṣēpa dharaṇītalē || 24 ||

sa kṣiptō dharaṇīṁ prāpya muṣṭimudyamya vēgavān |
abhyadhāvata duṣṭātmā caṇḍikānidhanēcchayā || 25 ||

tamāyāntaṁ tatō dēvī sarvadaityajanēśvaram |
jagatyāṁ pātayāmāsa bhittvā śūlēna vakṣasi || 26 ||

sa gatāsuḥ papātōrvyāṁ dēvīśūlāgravikṣataḥ |
cālayan sakalāṁ pr̥thvīṁ sābdhidvīpāṁ saparvatām || 27 ||

tataḥ prasannamakhilaṁ hatē tasmin durātmani |
jagat svāsthyamatīvāpa nirmalaṁ cābhavannabhaḥ || 28 ||

utpātamēghāḥ sōlkā yē prāgāsaṁstē śamaṁ yayuḥ |
saritō mārgavāhinyastathāsaṁstatra pātitē || 29 ||

tatō dēvagaṇāḥ sarvē harṣanirbharamānasāḥ |
babhūvurnihatē tasmin gandharvā lalitaṁ jaguḥ || 30 ||

avādayaṁstathaivānyē nanr̥tuścāpsarōgaṇāḥ |
vavuḥ puṇyāstathā vātāḥ suprabhō:’bhūddivākaraḥ || 31 ||

jajvaluścāgnayaḥ śāntāḥ śāntā digjanitasvanāḥ || 32 ||

|| ōm ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē śumbhavadhō nāma daśamō:’dhyāyaḥ || 10 ||

(uvācamantrāḥ – 4, ardhamantrāḥ – 1, ślōkamantrāḥ – 27, ēvaṁ – 32, ēvamāditaḥ – 575)

ēkādaśō:dhyāyaḥ (nārāyaṇīstuti) >>


See complete durgā saptaśatī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed