Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
rājōvāca || 1 ||
vicitramidamākhyātaṁ bhagavan bhavatā mama |
dēvyāścaritamāhātmyaṁ raktabījavadhāśritam || 2 ||
bhūyaścēcchāmyahaṁ śrōtuṁ raktabījē nipātitē |
cakāra śumbhō yatkarma niśumbhaścātikōpanaḥ || 3 ||
r̥ṣiruvāca || 4 ||
cakāra kōpamatulaṁ raktabījē nipātitē |
śumbhāsurō niśumbhaśca hatēṣvanyēṣu cāhavē || 5 ||
hanyamānaṁ mahāsainyaṁ vilōkyāmarṣamudvahan |
abhyadhāvanniśumbhō:’tha mukhyayāsurasēnayā || 6 ||
tasyāgratastathā pr̥ṣṭhē pārśvayōśca mahāsurāḥ |
sandaṣṭauṣṭhapuṭāḥ kruddhā hantuṁ dēvīmupāyayuḥ || 7 ||
ājagāma mahāvīryaḥ śumbhō:’pi svabalairvr̥taḥ |
nihantuṁ caṇḍikāṁ kōpāt kr̥tvā yuddhaṁ tu mātr̥bhiḥ || 8 ||
tatō yuddhamatīvāsīddēvyāḥ śumbhaniśumbhayōḥ |
śaravarṣamatīvōgraṁ mēghayōriva varṣatōḥ || 9 ||
cicchēdāstāñcharāṁstābhyāṁ caṇḍikā svaśarōtkaraiḥ |
tāḍayāmāsa cāṅgēṣu śastraughairasurēśvarau || 10 ||
niśumbhō niśitaṁ khaḍgaṁ carma cādāya suprabham |
atāḍayanmūrdhni siṁhaṁ dēvyā vāhanamuttamam || 11 ||
tāḍitē vāhanē dēvī kṣuraprēṇāsimuttamam |
niśumbhasyāśu cicchēda carma cāpyaṣṭacandrakam || 12 ||
chinnē carmaṇi khaḍgē ca śaktiṁ cikṣēpa sō:’suraḥ |
tāmapyasya dvidhā cakrē cakrēṇābhimukhāgatām || 13 ||
kōpādhmātō niśumbhō:’tha śūlaṁ jagrāha dānavaḥ |
āyāntaṁ muṣṭipātēna dēvī taccāpyacūrṇayat || 14 ||
āvidhyātha gadāṁ sō:’pi cikṣēpa caṇḍikāṁ prati |
sāpi dēvyā triśūlēna bhinnā bhasmatvamāgatā || 15 ||
tataḥ paraśuhastaṁ tamāyāntaṁ daityapuṅgavam |
āhatya dēvī bāṇaughairapātayata bhūtalē || 16 ||
tasminnipatitē bhūmau niśumbhē bhīmavikramē |
bhrātaryatīva saṅkruddhaḥ prayayau hantumambikām || 17 ||
sa rathasthastathātyuccairgr̥hītaparamāyudhaiḥ |
bhujairaṣṭābhiratulairvyāpyāśēṣaṁ babhau nabhaḥ || 18 ||
tamāyāntaṁ samālōkya dēvī śaṅkhamavādayat |
jyāśabdaṁ cāpi dhanuṣaścakārātīva duḥsaham || 19 ||
pūrayāmāsa kakubhō nijaghaṇṭāsvanēna ca |
samastadaityasainyānāṁ tējōvadhavidhāyinā || 20 ||
tataḥ siṁhō mahānādaistyājitēbhamahāmadaiḥ |
pūrayāmāsa gaganaṁ gāṁ tathaiva diśō daśa || 21 ||
tataḥ kālī samutpatya gaganaṁ kṣmāmatāḍayat |
karābhyāṁ tanninādēna prāksvanāstē tirōhitāḥ || 22 ||
aṭ-ṭāṭ-ṭahāsamaśivaṁ śivadūtī cakāra ha |
taiḥ śabdairasurāstrēsuḥ śumbhaḥ kōpaṁ paraṁ yayau || 23 ||
durātmaṁstiṣṭha tiṣṭhēti vyājahārāmbikā yadā |
tadā jayētyabhihitaṁ dēvairākāśasaṁsthitaiḥ || 24 ||
śumbhēnāgatya yā śaktirmuktā jvālātibhīṣaṇā |
āyāntī vahnikūṭābhā sā nirastā mahōlkayā || 25 ||
siṁhanādēna śumbhasya vyāptaṁ lōkatrayāntaram |
nirghātaniḥsvanō ghōrō jitavānavanīpatē || 26 ||
śumbhamuktāñcharān dēvī śumbhastatprahitāñcharān |
cicchēda svaśarairugraiḥ śataśō:’tha sahasraśaḥ || 27 ||
tataḥ sā caṇḍikā kruddhā śūlēnābhijaghāna tam |
sa tadābhihatō bhūmau mūrchitō nipapāta ha || 28 ||
tatō niśumbhaḥ samprāpya cētanāmāttakārmukaḥ |
ājaghāna śarairdēvīṁ kālīṁ kēsariṇaṁ tathā || 29 ||
punaśca kr̥tvā bāhūnāmayutaṁ danujēśvaraḥ |
cakrāyudhēna ditijaśchādayāmāsa caṇḍikām || 30 ||
tatō bhagavatī kruddhā durgā durgārtināśinī |
cicchēda tāni cakrāṇi svaśaraiḥ sāyakāṁśca tān || 31 ||
tatō niśumbhō vēgēna gadāmādāya caṇḍikām |
abhyadhāvata vai hantuṁ daityasainyasamāvr̥taḥ || 32 ||
tasyāpatata ēvāśu gadāṁ cicchēda caṇḍikā |
khaḍgēna śitadhārēṇa sa ca śūlaṁ samādadē || 33 ||
śūlahastaṁ samāyāntaṁ niśumbhamamarārdanam |
hr̥di vivyādha śūlēna vēgāviddhēna caṇḍikā || 34 ||
bhinnasya tasya śūlēna hr̥dayānniḥsr̥tōḥ |
mahābalō mahāvīryastiṣṭhēti puruṣō vadan || 35 ||
tasya niṣkrāmatō dēvī prahasya svanavattataḥ |
śiraścicchēda khaḍgēna tatō:’sāvapatadbhuvi || 36 ||
tataḥ siṁhaścakhādōgradaṁṣṭrākṣuṇṇaśirōdharān |
asurāṁstāṁstathā kālī śivadūtī tathāparān || 37 ||
kaumārīśaktinirbhinnāḥ kēcinnēśurmahāsurāḥ |
brahmāṇīmantrapūtēna tōyēnānyē nirākr̥tāḥ || 38 ||
māhēśvarītriśūlēna bhinnāḥ pētustathāparē |
vārāhītuṇḍaghātēna kēciccūrṇīkr̥tā bhuvi || 39 ||
khaṇḍakhaṇḍaṁ ca cakrēṇa vaiṣṇavyā dānavāḥ kr̥tāḥ |
vajrēṇa caindrīhastāgravimuktēna tathā:’parē || 40 ||
kēcidvinēśurasurāḥ kēcinnaṣṭā mahāhavāt |
bhakṣitāścāparē kālīśivadūtīmr̥gādhipaiḥ || 41 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē niśumbhavadhō nāma navamō:’dhyāyaḥ || 9 ||
(uvācamantrāḥ – 2, ślōkamantrāḥ – 39, ēvaṁ – 41, ēvamāditaḥ – 543)
daśamō:dhyāyaḥ (śumbhavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.