Durga Saptasati Chapter 8 – Raktabeeja vadha – aṣṭamō:’dhyāyaḥ (raktabījavadha)


|| ōm ||

r̥ṣiruvāca || 1 ||

caṇḍē ca nihatē daityē muṇḍē ca vinipātitē |
bahulēṣu ca sainyēṣu kṣayitēṣvasurēśvaraḥ || 2 ||

tataḥ kōpaparādhīnacētāḥ śumbhaḥ pratāpavān |
udyōgaṁ sarvasainyānāṁ daityānāmādidēśa ha || 3 ||

adya sarvabalairdaityāḥ ṣaḍaśītirudāyudhāḥ |
kambūnāṁ caturaśītirniryāntu svabalairvr̥tāḥ || 4 ||

kōṭivīryāṇi pañcāśadasurāṇāṁ kulāni vai |
śataṁ kulāni dhaumrāṇāṁ nirgacchantu mamājñayā || 5 ||

kālakā daurhr̥dā mauryāḥ kālakēyāstathāsurāḥ |
yuddhāya sajjā niryāntu ājñayā tvaritā mama || 6 ||

ityājñāpyāsurapatiḥ śumbhō bhairavaśāsanaḥ |
nirjagāma mahāsainyasahasrairbahubhirvr̥taḥ || 7 ||

āyāntaṁ caṇḍikā dr̥ṣṭvā tat sainyamatibhīṣaṇam |
jyāsvanaiḥ pūrayāmāsa dharaṇīgaganāntaram || 8 ||

tataḥ siṁhō mahānādamatīva kr̥tavān nr̥pa |
ghaṇṭāsvanēna tānnādamambikā cōpabr̥ṁhayat || 9 ||

dhanurjyāsiṁhaghaṇṭānāṁ nādāpūritadiṅmukhā |
ninādairbhīṣaṇaiḥ kālī jigyē vistāritānanā || 10 ||

taṁ ninādamupaśrutya daityasainyaiścaturdiśam |
dēvī siṁhastathā kālī sarōṣaiḥ parivāritāḥ || 11 ||

ētasminnantarē bhūpa vināśāya suradviṣām |
bhavāyāmarasiṁhānāmativīryabalānvitāḥ || 12 ||

brahmēśaguhaviṣṇūnāṁ tathēndrasya ca śaktayaḥ |
śarīrēbhyō viniṣkramya tadrūpaiścaṇḍikāṁ yayuḥ || 13 ||

yasya dēvasya yadrūpaṁ yathā bhūṣaṇavāhanam |
tadvadēva hi tacchaktirasurān yōddhumāyayau || 14 ||

haṁsayuktavimānāgrē sākṣasūtrakamaṇḍaluḥ |
āyātā brahmaṇaḥ śaktirbrahmāṇītyabhidhīyatē || 15 ||

māhēśvarī vr̥ṣārūḍhā triśūlavaradhāriṇī |
mahāhivalayā prāptā candrarēkhāvibhūṣaṇā || 16 ||

kaumārī śaktihastā ca mayūravaravāhanā |
yōddhumabhyāyayau daityānambikā guharūpiṇī || 17 ||

tathaiva vaiṣṇavī śaktirgaruḍōpari saṁsthitā |
śaṅkhacakragadāśārṅgakhaḍgahastābhyupāyayau || 18 ||

yajñavārāhamatulaṁ rūpaṁ yā bibhratō harēḥ |
śaktiḥ sāpyāyayau tatra vārāhīṁ bibhratī tanum || 19 ||

nārasiṁhī nr̥siṁhasya bibhratī sadr̥śaṁ vapuḥ |
prāptā tatra saṭākṣēpakṣiptanakṣatrasaṁhatiḥ || 20 ||

vajrahastā tathaivaindrī gajarājōpari sthitā |
prāptā sahasranayanā yathā śakrastathaiva sā || 21 ||

tataḥ parivr̥tastābhirīśānō dēvaśaktibhiḥ |
hanyantāmasurāḥ śīghraṁ mama prītyā:’:’ha caṇḍikām || 22 ||

tatō dēvīśarīrāttu viniṣkrāntātibhīṣaṇā |
caṇḍikāśaktiratyugrā śivāśataninādinī || 23 ||

sā cāha dhūmrajaṭilamīśānamaparājitā |
dūta tvaṁ gaccha bhagavan pārśvaṁ śumbhaniśumbhayōḥ || 24 ||

brūhi śumbhaṁ niśumbhaṁ ca dānavāvatigarvitau |
yē cānyē dānavāstatra yuddhāya samupasthitāḥ || 25 ||

trailōkyamindrō labhatāṁ dēvāḥ santu havirbhujaḥ |
yūyaṁ prayāta pātālaṁ yadi jīvitumicchatha || 26 ||

balāvalēpādatha cēdbhavantō yuddhakāṅkṣiṇaḥ |
tadāgacchata tr̥pyantu macchivāḥ piśitēna vaḥ || 27 ||

yatō niyuktō dautyēna tayā dēvyā śivaḥ svayam |
śivadūtīti lōkē:’smiṁstataḥ sā khyātimāgatā || 28 ||

tē:’pi śrutvā vacō dēvyāḥ śarvākhyātaṁ mahāsurāḥ |
amarṣāpūritā jagmuryatra kātyāyanī sthitā || 29 ||

tataḥ prathamamēvāgrē śaraśaktyr̥ṣṭivr̥ṣṭibhiḥ |
vavarṣuruddhatāmarṣāstāṁ dēvīmamarārayaḥ || 30 ||

sā ca tān prahitān bāṇāñchūlaśaktiparaśvadhān |
cicchēda līlayā:’:’dhmātadhanurmuktairmahēṣubhiḥ || 31 ||

tasyāgratastathā kālī śūlapātavidāritān |
khaṭvāṅgapōthitāṁścārīn kurvatī vyacarattadā || 32 ||

kamaṇḍalujalākṣēpahatavīryān hataujasaḥ |
brahmāṇī cākarōcchatrūn yēna yēna sma dhāvati || 33 ||

māhēśvarī triśūlēna tathā cakrēṇa vaiṣṇavī |
daityāñjaghāna kaumārī tathā śaktyātikōpanā || 34 ||

aindrīkuliśapātēna śataśō daityadānavāḥ |
pēturvidāritāḥ pr̥thvyāṁ rudhiraughapravarṣiṇaḥ || 35 ||

tuṇḍaprahāravidhvastā daṁṣṭrāgrakṣatavakṣasaḥ |
vārāhamūrtyā nyapataṁścakrēṇa ca vidāritāḥ || 36 ||

nakhairvidāritāṁścānyān bhakṣayantī mahāsurān |
nārasiṁhī cacārājau nādāpūrṇadigambarā || 37 ||

caṇḍāṭ-ṭahāsairasurāḥ śivadūtyabhidūṣitāḥ |
pētuḥ pr̥thivyāṁ patitāṁstāṁścakhādātha sā tadā || 38 ||

iti mātr̥gaṇaṁ kruddhaṁ mardayantaṁ mahāsurān |
dr̥ṣṭvā:’bhyupāyairvividhairnēśurdēvārisainikāḥ || 39 ||

palāyanaparān dr̥ṣṭvā daityān mātr̥gaṇārditān |
yōddhumabhyāyayau kruddhō raktabījō mahāsuraḥ || 40 ||

raktabinduryadā bhūmau patatyasya śarīrataḥ |
samutpatati mēdinyāṁ tatpramāṇō mahāsuraḥ || 41 ||

yuyudhē sa gadāpāṇirindraśaktyā mahāsuraḥ |
tataścaindrī svavajrēṇa raktabījamatāḍayat || 42 ||

kuliśēnāhatasyāśu bahu susrāva śōṇitam |
samuttasthustatō yōdhāstadrūpāstatparākramāḥ || 43 ||

yāvantaḥ patitāstasya śarīrādraktabindavaḥ |
tāvantaḥ puruṣā jātāstadvīryabalavikramāḥ || 44 ||

tē cāpi yuyudhustatra puruṣā raktasambhavāḥ |
samaṁ mātr̥bhiratyugraśastrapātātibhīṣaṇam || 45 ||

punaśca vajrapātēna kṣatamasya śirō yadā |
vavāha raktaṁ puruṣāstatō jātāḥ sahasraśaḥ || 46 ||

vaiṣṇavī samarē cainaṁ cakrēṇābhijaghāna ha |
gadayā tāḍayāmāsa aindrī tamasurēśvaram || 47 ||

vaiṣṇavīcakrabhinnasya rudhirasrāvasambhavaiḥ |
sahasraśō jagadvyāptaṁ tatpramāṇairmahāsuraiḥ || 48 ||

śaktyā jaghāna kaumārī vārāhī ca tathāsinā |
māhēśvarī triśūlēna raktabījaṁ mahāsuram || 49 ||

sa cāpi gadayā daityaḥ sarvā ēvāhanat pr̥thak |
mātr̥̄ḥ kōpasamāviṣṭō raktabījō mahāsuraḥ || 50 ||

tasyāhatasya bahudhā śaktiśūlādibhirbhuvi |
papāta yō vai raktaughastēnāsañchataśō:’surāḥ || 51 ||

taiścāsurāsr̥ksambhūtairasuraiḥ sakalaṁ jagat |
vyāptamāsīttatō dēvā bhayamājagmuruttamam || 52 ||

tān viṣaṇṇān surān dr̥ṣṭvā caṇḍikā prāha satvarā |
uvāca kālīṁ cāmuṇḍē vistīrṇaṁ vadanaṁ kuru || 53 ||

macchastrapātasambhūtān raktabindūn mahāsurān |
raktabindōḥ pratīccha tvaṁ vaktrēṇānēna vēginā || 54 ||

bhakṣayantī cara raṇē tadutpannān mahāsurān |
ēvamēṣa kṣayaṁ daityaḥ kṣīṇaraktō gamiṣyati || 55 ||

bhakṣyamāṇāstvayā cōgrā na cōtpatsyanti cāparē |
ityuktvā tāṁ tatō dēvī śūlēnābhijaghāna tam || 56 ||

mukhēna kālī jagr̥hē raktabījasya śōṇitam || 57 ||

tatō:’sāvājaghānātha gadayā tatra caṇḍikām |
na cāsyā vēdanāṁ cakrē gadāpātō:’lpikāmapi || 58 ||

tasyāhatasya dēhāttu bahu susrāva śōṇitam |
yatastatastadvaktrēṇa cāmuṇḍā sampratīcchati || 59 ||

mukhē samudgatā yē:’syā raktapātānmahāsurāḥ |
tāṁścakhādātha cāmuṇḍā papau tasya ca śōṇitam || 60 ||

dēvī śūlēna vajrēṇa bāṇairasibhirr̥ṣṭibhiḥ |
jaghāna raktabījaṁ taṁ cāmuṇḍāpītaśōṇitam || 61 ||

sa papāta mahīpr̥ṣṭhē śastrasaṅghasamāhataḥ |
nīraktaśca mahīpāla raktabījō mahāsuraḥ || 62 ||

tatastē harṣamatulamavāpustridaśā nr̥pa |
tēṣāṁ mātr̥gaṇō jātō nanartāsr̥ṅmadōddhataḥ || 63 ||

|| ōm ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē raktabījavadhō nāma aṣṭamō:’dhyāyaḥ || 8 ||

(uvācamantrāḥ – 1, ardhamantrāḥ – 1, ślōkamantrāḥ – 61, ēvaṁ – 63, ēvamāditaḥ – 502)

navamō:dhyāyaḥ (niśumbhavadha) >>


See complete durgā saptaśatī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed