Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
śakrādayaḥ suragaṇā nihatē:’tivīryē
tasmin durātmani surāribalē ca dēvyā |
tāṁ tuṣṭuvuḥ praṇatinamraśirōdharāṁsā
vāgbhiḥ praharṣapulakōdgamacārudēhāḥ || 2 ||
dēvyā yayā tatamidaṁ jagadātmaśaktyā
niśśēṣadēvagaṇaśaktisamūhamūrtyā |
tāmambikāmakhiladēvamaharṣipūjyāṁ
bhaktyā natāḥ sma vidadhātu śubhāni sā naḥ || 3 ||
yasyāḥ prabhāvamatulaṁ bhagavānanantō
brahmā haraśca na hi vaktumalaṁ balaṁ ca |
sā caṇḍikākhilajagatparipālanāya
nāśāya cāśubhabhayasya matiṁ karōtu || 4 ||
yā śrīḥ svayaṁ sukr̥tināṁ bhavanēṣvalakṣmīḥ
pāpātmanāṁ kr̥tadhiyāṁ hr̥dayēṣu buddhiḥ |
śraddhā satāṁ kulajanaprabhavasya lajjā
tāṁ tvāṁ natāḥ sma paripālaya dēvi viśvam || 5 ||
kiṁ varṇayāma tava rūpamacintyamētat
kiṁ cātivīryamasurakṣayakāri bhūri |
kiṁ cāhavēṣu caritāni tavāti yāni [tavādbhutāni]
sarvēṣu dēvyasuradēvagaṇādikēṣu || 6 ||
hētuḥ samastajagatāṁ triguṇāpi dōṣai-
-rna jñāyasē hariharādibhirapyapārā |
sarvāśrayākhilamidaṁ jagadaṁśabhūta-
-mavyākr̥tā hi paramā prakr̥tistvamādyā || 7 ||
yasyāḥ samastasuratā samudīraṇēna
tr̥ptiṁ prayāti sakalēṣu makhēṣu dēvi |
svāhāsi vai pitr̥gaṇasya ca tr̥ptihētu-
-ruccāryasē tvamata ēva janaiḥ svadhā ca || 8 ||
yā muktihēturavicintyamahāvratā tva-
-mabhyasyasē suniyatēndriyatattvasāraiḥ |
mōkṣārthibhirmunibhirastasamastadōṣai-
-rvidyāsi sā bhagavatī paramā hi dēvi || 9 ||
śabdātmikā suvimalargyajuṣāṁ nidhāna-
-mudgītharamyapadapāṭhavatāṁ ca sāmnām |
dēvi trayī bhagavatī bhavabhāvanāya
vārtāsi sarvajagatāṁ paramārtihantrī || 10 ||
mēdhāsi dēvi viditākhilaśāstrasārā
durgāsi durgabhavasāgaranaurasaṅgā |
śrīḥ kaiṭabhārihr̥dayaikakr̥tādhivāsā
gaurī tvamēva śaśimaulikr̥tapratiṣṭhā || 11 ||
īṣatsahāsamamalaṁ paripūrṇacandra-
-bimbānukāri kanakōttamakāntikāntam |
atyadbhutaṁ prahr̥tamāttaruṣā tathāpi
vaktraṁ vilōkya sahasā mahiṣāsurēṇa || 12 ||
dr̥ṣṭvā tu dēvi kupitaṁ bhrukuṭīkarāla-
-mudyacchaśāṅkasadr̥śacchavi yanna sadyaḥ |
prāṇān mumōca mahiṣastadatīva citraṁ
kairjīvyatē hi kupitāntakadarśanēna || 13 ||
dēvi prasīda paramā bhavatī bhavāya
sadyō vināśayasi kōpavatī kulāni |
vijñātamētadadhunaiva yadastamēta-
-nnītaṁ balaṁ suvipulaṁ mahiṣāsurasya || 14 ||
tē sammatā janapadēṣu dhanāni tēṣāṁ
tēṣāṁ yaśāṁsi na ca sīdati bandhuvargaḥ |
dhanyāsta ēva nibhr̥tātmajabhr̥tyadārā
yēṣāṁ sadābhyudayadā bhavatī prasannā || 15 ||
dharmyāṇi dēvi sakalāni sadaiva karmā-
-ṇyatyādr̥taḥ pratidinaṁ sukr̥tī karōti |
svargaṁ prayāti ca tatō bhavatīprasādā-
-llōkatrayē:’pi phaladā nanu dēvi tēna || 16 ||
durgē smr̥tā harasi bhītimaśēṣajantōḥ
svasthaiḥ smr̥tā matimatīva śubhāṁ dadāsi |
dāridryaduḥkhabhayahāriṇi kā tvadanyā
sarvōpakārakaraṇāya sadā:’:’rdracittā || 17 ||
ēbhirhatairjagadupaiti sukhaṁ tathaitē
kurvantu nāma narakāya cirāya pāpam |
saṅgrāmamr̥tyumadhigamya divaṁ prayāntu
matvēti nūnamahitān vinihaṁsi dēvi || 18 ||
dr̥ṣṭvaiva kiṁ na bhavatī prakarōti bhasma
sarvāsurānariṣu yatprahiṇōṣi śastram |
lōkān prayāntu ripavō:’pi hi śastrapūtā
itthaṁ matirbhavati tēṣvahitēṣu sādhvī || 19 ||
khaḍgaprabhānikaravisphuraṇaistathōgraiḥ
śūlāgrakāntinivahēna dr̥śō:’surāṇām |
yannāgatā vilayamaṁśumadindukhaṇḍa-
-yōgyānanaṁ tava vilōkayatāṁ tadētat || 20 ||
durvr̥ttavr̥ttaśamanaṁ tava dēvi śīlaṁ
rūpaṁ tathaitadavicintyamatulyamanyaiḥ |
vīryaṁ ca hantr̥ hr̥tadēvaparākramāṇāṁ
vairiṣvapi prakaṭitaiva dayā tvayēttham || 21 ||
kēnōpamā bhavatu tē:’sya parākramasya
rūpaṁ ca śatrubhayakāryatihāri kutra |
cittē kr̥pā samaraniṣṭhuratā ca dr̥ṣṭā
tvayyēva dēvi varadē bhuvanatrayē:’pi || 22 ||
trailōkyamētadakhilaṁ ripunāśanēna
trātaṁ tvayā samaramūrdhani tē:’pi hatvā |
nītā divaṁ ripugaṇā bhayamapyapāsta-
-masmākamunmadasurāribhavaṁ namastē || 23 ||
śūlēna pāhi nō dēvi pāhi khaḍgēna cāmbikē |
ghaṇṭāsvanēna naḥ pāhi cāpajyāniḥsvanēna ca || 24 ||
prācyāṁ rakṣa pratīcyāṁ ca caṇḍikē rakṣa dakṣiṇē |
bhrāmaṇēnātmaśūlasya uttarasyāṁ tathēśvari || 25 ||
saumyāni yāni rūpāṇi trailōkyē vicaranti tē |
yāni cātyantaghōrāṇi tai rakṣāsmāṁstathā bhuvam || 26 ||
khaḍgaśūlagadādīni yāni cāstrāṇi tē:’mbikē |
karapallavasaṅgīni tairasmān rakṣa sarvataḥ || 27 ||
r̥ṣiruvāca || 28 ||
ēvaṁ stutā surairdivyaiḥ kusumairnandanōdbhavaiḥ |
arcitā jagatāṁ dhātrī tathā gandhānulēpanaiḥ || 29 ||
bhaktyā samastaistridaśairdivyairdhūpaiḥ sudhūpitā |
prāha prasādasumukhī samastān praṇatān surān || 30 ||
dēvyuvāca || 31 ||
vriyatāṁ tridaśāḥ sarvē yadasmattō:’bhivāñchitam || 32 ||
dēvā ūcuḥ || 33 ||
bhagavatyā kr̥taṁ sarvaṁ na kiñcidavaśiṣyatē |
yadayaṁ nihataḥ śatrurasmākaṁ mahiṣāsuraḥ || 34 ||
yadi cāpi varō dēyastvayāsmākaṁ mahēśvari |
saṁsmr̥tā saṁsmr̥tā tvaṁ nō hiṁsēthāḥ paramāpadaḥ || 35 ||
yaśca martyaḥ stavairēbhistvāṁ stōṣyatyamalānanē |
tasya vittardhivibhavairdhanadārādisampadām || 36 ||
vr̥ddhayē:’smatprasannā tvaṁ bhavēthāḥ sarvadāmbikē || 37 ||
r̥ṣiruvāca || 38 ||
iti prasāditā dēvairjagatō:’rthē tathā:’:’tmanaḥ |
tathētyuktvā bhadrakālī babhūvāntarhitā nr̥pa || 39 ||
ityētatkathitaṁ bhūpa sambhūtā sā yathā purā |
dēvī dēvaśarīrēbhyō jagattrayahitaiṣiṇī || 40 ||
punaśca gaurīdēhāt sā samudbhūtā yathā:’bhavat |
vadhāya duṣṭadaityānāṁ tathā śumbhaniśumbhayōḥ || 41 ||
rakṣaṇāya ca lōkānāṁ dēvānāmupakāriṇī |
tacchr̥ṇuṣva mayā:’:’khyātaṁ yathāvatkathayāmi tē || 42 ||
|| hrīṁ ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē śakrādistutirnāma caturthō:’dhyāyaḥ || 4 ||
(uvācamantrāḥ – 5, ardhamantrāḥ – 2, ślōkamantrāḥ – 35, ēvaṁ – 42, ēvamāditaḥ – 259)
pañcamō:dhyāyaḥ (dēvīdūtasaṁvādaṁ) >>
See complete durgā saptaśatī for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.