Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| uttama caritam ||
asya śrī uttamacaritasya rudra r̥ṣiḥ, anuṣṭup chandaḥ, śrīmahāsarasvatī dēvatā, bhīmā śaktiḥ, bhrāmarī bījaṁ, sūryastattvaṁ, sāmavēda dhyānam, śrīmahāsarasvatīprītyarthē uttamacarita pārāyaṇē viniyōgaḥ |
dhyānam –
ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
-pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||
|| ōṁ klīm ||
r̥ṣiruvāca || 1 ||
purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpatēḥ |
trailōkyaṁ yajñabhāgāśca hr̥tā madabalāśrayāt || 2 ||
tāvēva sūryatāṁ tadvadadhikāraṁ tathaindavam |
kaubēramatha yāmyaṁ ca cakrātē varuṇasya ca || 3 ||
tāvēva pavanardhiṁ ca cakraturvahnikarma ca |
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 4 ||
hr̥tādhikārāstridaśāstābhyāṁ sarvē nirākr̥tāḥ |
mahāsurābhyāṁ tāṁ dēvīṁ saṁsmarantyaparājitām || 5 ||
tayāsmākaṁ varō dattō yathā:’:’patsu smr̥tākhilāḥ |
bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 6 ||
iti kr̥tvā matiṁ dēvā himavantaṁ nagēśvaram |
jagmustatra tatō dēvīṁ viṣṇumāyāṁ pratuṣṭuvuḥ || 7 ||
dēvā ūcuḥ || 8 ||
namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 9 ||
raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 10 ||
kalyāṇyai praṇatāmr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 11 ||
durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 12 ||
atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 13 ||
yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai || 14 || namastasyai || 15 || namastasyai namō namaḥ || 16 ||
yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai || 17 || namastasyai || 18 || namastasyai namō namaḥ || 19 ||
yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai || 20 || namastasyai || 21 || namastasyai namō namaḥ || 22 ||
yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai || 23 || namastasyai || 24 || namastasyai namō namaḥ || 25 ||
yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai || 26 || namastasyai || 27 || namastasyai namō namaḥ || 28 ||
yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai || 29 || namastasyai || 30 || namastasyai namō namaḥ || 31 ||
yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai || 32 || namastasyai || 33 || namastasyai namō namaḥ || 34 ||
yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai || 35 || namastasyai || 36 || namastasyai namō namaḥ || 37 ||
yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai || 38 || namastasyai || 39 || namastasyai namō namaḥ || 40 ||
yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai || 41 || namastasyai || 42 || namastasyai namō namaḥ || 43 ||
yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai || 44 || namastasyai || 45 || namastasyai namō namaḥ || 46 ||
yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai || 47 || namastasyai || 48 || namastasyai namō namaḥ || 49 ||
yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai || 50 || namastasyai || 51 || namastasyai namō namaḥ || 52 ||
yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai || 53 || namastasyai || 54 || namastasyai namō namaḥ || 55 ||
yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai || 56 || namastasyai || 57 || namastasyai namō namaḥ || 58 ||
yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai || 59 || namastasyai || 60 || namastasyai namō namaḥ || 61 ||
yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai || 62 || namastasyai || 63 || namastasyai namō namaḥ || 64 ||
yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai || 65 || namastasyai || 66 || namastasyai namō namaḥ || 67 ||
yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai || 68 || namastasyai || 69 || namastasyai namō namaḥ || 70 ||
yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai || 71 || namastasyai || 72 || namastasyai namō namaḥ || 73 ||
yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai || 74 || namastasyai || 75 || namastasyai namō namaḥ || 76 ||
indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 77 ||
citirūpēṇa yā kr̥tsnamētadvyāpya sthitā jagat |
namastasyai || 78 || namastasyai || 79 || namastasyai namō namaḥ || 80 ||
stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
-ttathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 81 ||
yā sāmprataṁ cōddhatadaityatāpitai-
-rasmābhirīśā ca surairnamasyatē |
yā ca smr̥tā tatkṣaṇamēva hanti naḥ
sarvāpadō bhaktivinamramūrtibhiḥ || 82 ||
r̥ṣiruvāca || 83 ||
ēvaṁ stavādiyuktānāṁ dēvānāṁ tatra pārvatī |
snātumabhyāyayau tōyē jāhnavyā nr̥panandana || 84 ||
sā:’bravīttān surān subhrūrbhavadbhiḥ stūyatē:’tra kā |
śarīrakōśataścāsyāḥ samudbhūtābravīcchivā || 85 ||
stōtraṁ mamaitat kriyatē śumbhadaityanirākr̥taiḥ |
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ || 86 ||
śarīrakōśādyattasyāḥ pārvatyā niḥsr̥tāmbikā |
kauśikīti samastēṣu tatō lōkēṣu gīyatē || 87 ||
tasyāṁ vinirgatāyāṁ tu kr̥ṣṇā:’bhūt sā:’pi pārvatī |
kālikēti samākhyātā himācalakr̥tāśrayā || 88 ||
tatō:’mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanōharam |
dadarśa caṇḍō muṇḍaśca bhr̥tyau śumbhaniśumbhayōḥ || 89 ||
tābhyāṁ śumbhāya cākhyātā sā:’tīva sumanōharā |
kāpyāstē strī mahārāja bhāsayantī himācalam || 90 ||
naiva tādr̥k kvacidrūpaṁ dr̥ṣṭaṁ kēnaciduttamam |
jñāyatāṁ kāpyasau dēvī gr̥hyatāṁ cā:’surēśvara || 91 ||
strīratnamaticārvaṅgī dyōtayantī diśastviṣā |
sā tu tiṣṭhati daityēndra tāṁ bhavān draṣṭumarhati || 92 ||
yāni ratnāni maṇayō gajāśvādīni vai prabhō |
trailōkyē tu samastāni sāmprataṁ bhānti tē gr̥hē || 93 ||
airāvataḥ samānītō gajaratnaṁ purandarāt |
pārijātataruścāyaṁ tathaivōccaiḥśravā hayaḥ || 94 ||
vimānaṁ haṁsasamyuktamētattiṣṭhati tē:’ṅgaṇē |
ratnabhūtamihānītaṁ yadāsīdvēdhasō:’dbhutam || 95 ||
nidhirēṣa mahāpadmaḥ samānītō dhanēśvarāt |
kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām || 96 ||
chatraṁ tē vāruṇaṁ gēhē kāñcanasrāvi tiṣṭhati |
tathā:’yaṁ syandanavarō yaḥ purā:’:’sīt prajāpatēḥ || 97 ||
mr̥tyōrutkrāntidā nāma śaktirīśa tvayā hr̥tā |
pāśaḥ salilarājasya bhrātustava parigrahē || 98 ||
niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśaucē ca vāsasī || 99 ||
ēvaṁ daityēndra ratnāni samastānyāhr̥tāni tē |
strīratnamēṣā kalyāṇī tvayā kasmānna gr̥hyatē || 100 ||
r̥ṣiruvāca || 101 ||
niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ |
prēṣayāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram || 102 ||
iti cēti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu || 103 ||
sa tatra gatvā yatrāstē śailōddēśē:’tiśōbhanē |
tāṁ ca dēvīṁ tataḥ prāha ślakṣṇaṁ madhurayā girā || 104 ||
dūta uvāca || 105 ||
dēvi daityēśvaraḥ śumbhastrailōkyē paramēśvaraḥ |
dūtō:’haṁ prēṣitastēna tvatsakāśamihāgataḥ || 106 ||
avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu |
nirjitākhiladaityāriḥ sa yadāha śr̥ṇuṣva tat || 107 ||
mama trailōkyamakhilaṁ mama dēvā vaśānugāḥ |
yajñabhāgānahaṁ sarvānupāśnāmi pr̥thak pr̥thak || 108 ||
trailōkyē vararatnāni mama vaśyānyaśēṣataḥ |
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravāhanam || 109 ||
kṣīrōdamathanōdbhūtamaśvaratnaṁ mamāmaraiḥ |
uccaiḥśravasasañjñaṁ tatpraṇipatya samarpitam || 110 ||
yāni cānyāni dēvēṣu gandharvēṣūragēṣu ca |
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē || 111 ||
strīratnabhūtāṁ tvāṁ dēvi lōkē manyāmahē vayam |
sā tvamasmānupāgaccha yatō ratnabhujō vayam || 112 ||
māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam |
bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 113 ||
paramaiśvaryamatulaṁ prāpsyasē matparigrahāt |
ētadbuddhyā samālōcya matparigrahatāṁ vraja || 114 ||
r̥ṣiruvāca || 115 ||
ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat || 116 ||
dēvyuvāca || 117 ||
satyamuktaṁ tvayā nātra mithyā kiñcittvayōditam |
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādr̥śaḥ || 118 ||
kiṁ tvatra yatpratijñātaṁ mithyā tatkriyatē katham |
śrūyatāmalpabuddhitvāt pratijñā yā kr̥tā purā || 119 ||
yō māṁ jayati saṅgrāmē yō mē darpaṁ vyapōhati |
yō mē pratibalō lōkē sa mē bhartā bhaviṣyati || 120 ||
tadāgacchatu śumbhō:’tra niśumbhō vā mahāsuraḥ | [mahābalaḥ]
māṁ jitvā kiṁ cirēṇātra pāṇiṁ gr̥hṇātu mē laghu || 121 ||
dūta uvāca || 122 ||
avaliptāsi maivaṁ tvaṁ dēvi brūhi mamāgrataḥ |
trailōkyē kaḥ pumāṁstiṣṭhēdagrē śumbhaniśumbhayōḥ || 123 ||
anyēṣāmapi daityānāṁ sarvē dēvā na vai yudhi |
tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvamēkikā || 124 ||
indrādyāḥ sakalā dēvāstasthuryēṣāṁ na samyugē |
śumbhādīnāṁ kathaṁ tēṣāṁ strī prayāsyasi sammukham || 125 ||
sā tvaṁ gaccha mayaivōktā pārśvaṁ śumbhaniśumbhayōḥ |
kēśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 126 ||
dēvyuvāca || 127 ||
ēvamētadbalī śumbhō niśumbhaścāpi tādr̥śaḥ |
kiṁ karōmi pratijñā mē yadanālōcitā purā || 128 ||
sa tvaṁ gaccha mayōktaṁ tē yadētatsarvamādr̥taḥ |
tadā:’:’cakṣvāsurēndrāya sa ca yuktaṁ karōtu yat || 129 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dēvyā dūtasaṁvādō nāma pañcamō:’dhyāyaḥ || 5 ||
(uvācamantrāḥ – 9, tripānmantrāḥ – 66, ślōkamantrāḥ – 54, ēvaṁ – 129, ēvamāditaḥ – 388)
ṣaṣṭhō:dhyāyaḥ (dhūmralōcanavadha) >>
See complete durgā saptaśatī for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.