Durga Saptasati Chapter 5 – Devi duta samvadam – pañcamō:’dhyāyaḥ (dēvīdūtasaṁvādaṁ)


|| uttama caritam ||

asya śrī uttamacaritasya rudra r̥ṣiḥ, anuṣṭup chandaḥ, śrīmahāsarasvatī dēvatā, bhīmā śaktiḥ, bhrāmarī bījaṁ, sūryastattvaṁ, sāmavēda dhyānam, śrīmahāsarasvatīprītyarthē uttamacarita pārāyaṇē viniyōgaḥ |

dhyānam –
ghaṇṭāśūlahalāni śaṅkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasacchītāṁśutulyaprabhām |
gaurīdēhasamudbhavāṁ trijagatāmādhārabhūtāṁ mahā-
-pūrvāmatra sarasvatīmanubhajē śumbhādidaityārdinīm ||

|| ōṁ klīm ||

r̥ṣiruvāca || 1 ||

purā śumbhaniśumbhābhyāmasurābhyāṁ śacīpatēḥ |
trailōkyaṁ yajñabhāgāśca hr̥tā madabalāśrayāt || 2 ||

tāvēva sūryatāṁ tadvadadhikāraṁ tathaindavam |
kaubēramatha yāmyaṁ ca cakrātē varuṇasya ca || 3 ||

tāvēva pavanardhiṁ ca cakraturvahnikarma ca |
tatō dēvā vinirdhūtā bhraṣṭarājyāḥ parājitāḥ || 4 ||

hr̥tādhikārāstridaśāstābhyāṁ sarvē nirākr̥tāḥ |
mahāsurābhyāṁ tāṁ dēvīṁ saṁsmarantyaparājitām || 5 ||

tayāsmākaṁ varō dattō yathā:’:’patsu smr̥tākhilāḥ |
bhavatāṁ nāśayiṣyāmi tatkṣaṇātparamāpadaḥ || 6 ||

iti kr̥tvā matiṁ dēvā himavantaṁ nagēśvaram |
jagmustatra tatō dēvīṁ viṣṇumāyāṁ pratuṣṭuvuḥ || 7 ||

dēvā ūcuḥ || 8 ||

namō dēvyai mahādēvyai śivāyai satataṁ namaḥ |
namaḥ prakr̥tyai bhadrāyai niyatāḥ praṇatāḥ sma tām || 9 ||

raudrāyai namō nityāyai gauryai dhātryai namō namaḥ |
jyōtsnāyai cēndurūpiṇyai sukhāyai satataṁ namaḥ || 10 ||

kalyāṇyai praṇatāmr̥ddhyai siddhyai kurmō namō namaḥ |
nairr̥tyai bhūbhr̥tāṁ lakṣmyai śarvāṇyai tē namō namaḥ || 11 ||

durgāyai durgapārāyai sārāyai sarvakāriṇyai |
khyātyai tathaiva kr̥ṣṇāyai dhūmrāyai satataṁ namaḥ || 12 ||

atisaumyātiraudrāyai natāstasyai namō namaḥ |
namō jagatpratiṣṭhāyai dēvyai kr̥tyai namō namaḥ || 13 ||

yā dēvī sarvabhūtēṣu viṣṇumāyēti śabditā |
namastasyai || 14 || namastasyai || 15 || namastasyai namō namaḥ || 16 ||

yā dēvī sarvabhūtēṣu cētanētyabhidhīyatē |
namastasyai || 17 || namastasyai || 18 || namastasyai namō namaḥ || 19 ||

yā dēvī sarvabhūtēṣu buddhirūpēṇa saṁsthitā |
namastasyai || 20 || namastasyai || 21 || namastasyai namō namaḥ || 22 ||

yā dēvī sarvabhūtēṣu nidrārūpēṇa saṁsthitā |
namastasyai || 23 || namastasyai || 24 || namastasyai namō namaḥ || 25 ||

yā dēvī sarvabhūtēṣu kṣudhārūpēṇa saṁsthitā |
namastasyai || 26 || namastasyai || 27 || namastasyai namō namaḥ || 28 ||

yā dēvī sarvabhūtēṣu chāyārūpēṇa saṁsthitā |
namastasyai || 29 || namastasyai || 30 || namastasyai namō namaḥ || 31 ||

yā dēvī sarvabhūtēṣu śaktirūpēṇa saṁsthitā |
namastasyai || 32 || namastasyai || 33 || namastasyai namō namaḥ || 34 ||

yā dēvī sarvabhūtēṣu tr̥ṣṇārūpēṇa saṁsthitā |
namastasyai || 35 || namastasyai || 36 || namastasyai namō namaḥ || 37 ||

yā dēvī sarvabhūtēṣu kṣāntirūpēṇa saṁsthitā |
namastasyai || 38 || namastasyai || 39 || namastasyai namō namaḥ || 40 ||

yā dēvī sarvabhūtēṣu jātirūpēṇa saṁsthitā |
namastasyai || 41 || namastasyai || 42 || namastasyai namō namaḥ || 43 ||

yā dēvī sarvabhūtēṣu lajjārūpēṇa saṁsthitā |
namastasyai || 44 || namastasyai || 45 || namastasyai namō namaḥ || 46 ||

yā dēvī sarvabhūtēṣu śāntirūpēṇa saṁsthitā |
namastasyai || 47 || namastasyai || 48 || namastasyai namō namaḥ || 49 ||

yā dēvī sarvabhūtēṣu śraddhārūpēṇa saṁsthitā |
namastasyai || 50 || namastasyai || 51 || namastasyai namō namaḥ || 52 ||

yā dēvī sarvabhūtēṣu kāntirūpēṇa saṁsthitā |
namastasyai || 53 || namastasyai || 54 || namastasyai namō namaḥ || 55 ||

yā dēvī sarvabhūtēṣu lakṣmīrūpēṇa saṁsthitā |
namastasyai || 56 || namastasyai || 57 || namastasyai namō namaḥ || 58 ||

yā dēvī sarvabhūtēṣu vr̥ttirūpēṇa saṁsthitā |
namastasyai || 59 || namastasyai || 60 || namastasyai namō namaḥ || 61 ||

yā dēvī sarvabhūtēṣu smr̥tirūpēṇa saṁsthitā |
namastasyai || 62 || namastasyai || 63 || namastasyai namō namaḥ || 64 ||

yā dēvī sarvabhūtēṣu dayārūpēṇa saṁsthitā |
namastasyai || 65 || namastasyai || 66 || namastasyai namō namaḥ || 67 ||

yā dēvī sarvabhūtēṣu tuṣṭirūpēṇa saṁsthitā |
namastasyai || 68 || namastasyai || 69 || namastasyai namō namaḥ || 70 ||

yā dēvī sarvabhūtēṣu mātr̥rūpēṇa saṁsthitā |
namastasyai || 71 || namastasyai || 72 || namastasyai namō namaḥ || 73 ||

yā dēvī sarvabhūtēṣu bhrāntirūpēṇa saṁsthitā |
namastasyai || 74 || namastasyai || 75 || namastasyai namō namaḥ || 76 ||

indriyāṇāmadhiṣṭhātrī bhūtānāṁ cākhilēṣu yā |
bhūtēṣu satataṁ tasyai vyāptyai dēvyai namō namaḥ || 77 ||

citirūpēṇa yā kr̥tsnamētadvyāpya sthitā jagat |
namastasyai || 78 || namastasyai || 79 || namastasyai namō namaḥ || 80 ||

stutā suraiḥ pūrvamabhīṣṭasaṁśrayā-
-ttathā surēndrēṇa dinēṣu sēvitā |
karōtu sā naḥ śubhahēturīśvarī
śubhāni bhadrāṇyabhihantu cāpadaḥ || 81 ||

yā sāmprataṁ cōddhatadaityatāpitai-
-rasmābhirīśā ca surairnamasyatē |
yā ca smr̥tā tatkṣaṇamēva hanti naḥ
sarvāpadō bhaktivinamramūrtibhiḥ || 82 ||

r̥ṣiruvāca || 83 ||

ēvaṁ stavādiyuktānāṁ dēvānāṁ tatra pārvatī |
snātumabhyāyayau tōyē jāhnavyā nr̥panandana || 84 ||

sā:’bravīttān surān subhrūrbhavadbhiḥ stūyatē:’tra kā |
śarīrakōśataścāsyāḥ samudbhūtābravīcchivā || 85 ||

stōtraṁ mamaitat kriyatē śumbhadaityanirākr̥taiḥ |
dēvaiḥ samētaiḥ samarē niśumbhēna parājitaiḥ || 86 ||

śarīrakōśādyattasyāḥ pārvatyā niḥsr̥tāmbikā |
kauśikīti samastēṣu tatō lōkēṣu gīyatē || 87 ||

tasyāṁ vinirgatāyāṁ tu kr̥ṣṇā:’bhūt sā:’pi pārvatī |
kālikēti samākhyātā himācalakr̥tāśrayā || 88 ||

tatō:’mbikāṁ paraṁ rūpaṁ bibhrāṇāṁ sumanōharam |
dadarśa caṇḍō muṇḍaśca bhr̥tyau śumbhaniśumbhayōḥ || 89 ||

tābhyāṁ śumbhāya cākhyātā sā:’tīva sumanōharā |
kāpyāstē strī mahārāja bhāsayantī himācalam || 90 ||

naiva tādr̥k kvacidrūpaṁ dr̥ṣṭaṁ kēnaciduttamam |
jñāyatāṁ kāpyasau dēvī gr̥hyatāṁ cā:’surēśvara || 91 ||

strīratnamaticārvaṅgī dyōtayantī diśastviṣā |
sā tu tiṣṭhati daityēndra tāṁ bhavān draṣṭumarhati || 92 ||

yāni ratnāni maṇayō gajāśvādīni vai prabhō |
trailōkyē tu samastāni sāmprataṁ bhānti tē gr̥hē || 93 ||

airāvataḥ samānītō gajaratnaṁ purandarāt |
pārijātataruścāyaṁ tathaivōccaiḥśravā hayaḥ || 94 ||

vimānaṁ haṁsasamyuktamētattiṣṭhati tē:’ṅgaṇē |
ratnabhūtamihānītaṁ yadāsīdvēdhasō:’dbhutam || 95 ||

nidhirēṣa mahāpadmaḥ samānītō dhanēśvarāt |
kiñjalkinīṁ dadau cābdhirmālāmamlānapaṅkajām || 96 ||

chatraṁ tē vāruṇaṁ gēhē kāñcanasrāvi tiṣṭhati |
tathā:’yaṁ syandanavarō yaḥ purā:’:’sīt prajāpatēḥ || 97 ||

mr̥tyōrutkrāntidā nāma śaktirīśa tvayā hr̥tā |
pāśaḥ salilarājasya bhrātustava parigrahē || 98 ||

niśumbhasyābdhijātāśca samastā ratnajātayaḥ |
vahnirapi dadau tubhyamagniśaucē ca vāsasī || 99 ||

ēvaṁ daityēndra ratnāni samastānyāhr̥tāni tē |
strīratnamēṣā kalyāṇī tvayā kasmānna gr̥hyatē || 100 ||

r̥ṣiruvāca || 101 ||

niśamyēti vacaḥ śumbhaḥ sa tadā caṇḍamuṇḍayōḥ |
prēṣayāmāsa sugrīvaṁ dūtaṁ dēvyā mahāsuram || 102 ||

iti cēti ca vaktavyā sā gatvā vacanānmama |
yathā cābhyēti samprītyā tathā kāryaṁ tvayā laghu || 103 ||

sa tatra gatvā yatrāstē śailōddēśē:’tiśōbhanē |
tāṁ ca dēvīṁ tataḥ prāha ślakṣṇaṁ madhurayā girā || 104 ||

dūta uvāca || 105 ||

dēvi daityēśvaraḥ śumbhastrailōkyē paramēśvaraḥ |
dūtō:’haṁ prēṣitastēna tvatsakāśamihāgataḥ || 106 ||

avyāhatājñaḥ sarvāsu yaḥ sadā dēvayōniṣu |
nirjitākhiladaityāriḥ sa yadāha śr̥ṇuṣva tat || 107 ||

mama trailōkyamakhilaṁ mama dēvā vaśānugāḥ |
yajñabhāgānahaṁ sarvānupāśnāmi pr̥thak pr̥thak || 108 ||

trailōkyē vararatnāni mama vaśyānyaśēṣataḥ |
tathaiva gajaratnaṁ ca hr̥taṁ dēvēndravāhanam || 109 ||

kṣīrōdamathanōdbhūtamaśvaratnaṁ mamāmaraiḥ |
uccaiḥśravasasañjñaṁ tatpraṇipatya samarpitam || 110 ||

yāni cānyāni dēvēṣu gandharvēṣūragēṣu ca |
ratnabhūtāni bhūtāni tāni mayyēva śōbhanē || 111 ||

strīratnabhūtāṁ tvāṁ dēvi lōkē manyāmahē vayam |
sā tvamasmānupāgaccha yatō ratnabhujō vayam || 112 ||

māṁ vā mamānujaṁ vāpi niśumbhamuruvikramam |
bhaja tvaṁ cañcalāpāṅgi ratnabhūtāsi vai yataḥ || 113 ||

paramaiśvaryamatulaṁ prāpsyasē matparigrahāt |
ētadbuddhyā samālōcya matparigrahatāṁ vraja || 114 ||

r̥ṣiruvāca || 115 ||

ityuktā sā tadā dēvī gambhīrāntaḥsmitā jagau |
durgā bhagavatī bhadrā yayēdaṁ dhāryatē jagat || 116 ||

dēvyuvāca || 117 ||

satyamuktaṁ tvayā nātra mithyā kiñcittvayōditam |
trailōkyādhipatiḥ śumbhō niśumbhaścāpi tādr̥śaḥ || 118 ||

kiṁ tvatra yatpratijñātaṁ mithyā tatkriyatē katham |
śrūyatāmalpabuddhitvāt pratijñā yā kr̥tā purā || 119 ||

yō māṁ jayati saṅgrāmē yō mē darpaṁ vyapōhati |
yō mē pratibalō lōkē sa mē bhartā bhaviṣyati || 120 ||

tadāgacchatu śumbhō:’tra niśumbhō vā mahāsuraḥ | [mahābalaḥ]
māṁ jitvā kiṁ cirēṇātra pāṇiṁ gr̥hṇātu mē laghu || 121 ||

dūta uvāca || 122 ||

avaliptāsi maivaṁ tvaṁ dēvi brūhi mamāgrataḥ |
trailōkyē kaḥ pumāṁstiṣṭhēdagrē śumbhaniśumbhayōḥ || 123 ||

anyēṣāmapi daityānāṁ sarvē dēvā na vai yudhi |
tiṣṭhanti sammukhē dēvi kiṁ punaḥ strī tvamēkikā || 124 ||

indrādyāḥ sakalā dēvāstasthuryēṣāṁ na samyugē |
śumbhādīnāṁ kathaṁ tēṣāṁ strī prayāsyasi sammukham || 125 ||

sā tvaṁ gaccha mayaivōktā pārśvaṁ śumbhaniśumbhayōḥ |
kēśākarṣaṇanirdhūtagauravā mā gamiṣyasi || 126 ||

dēvyuvāca || 127 ||

ēvamētadbalī śumbhō niśumbhaścāpi tādr̥śaḥ |
kiṁ karōmi pratijñā mē yadanālōcitā purā || 128 ||

sa tvaṁ gaccha mayōktaṁ tē yadētatsarvamādr̥taḥ |
tadā:’:’cakṣvāsurēndrāya sa ca yuktaṁ karōtu yat || 129 ||

|| ōm ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dēvyā dūtasaṁvādō nāma pañcamō:’dhyāyaḥ || 5 ||

(uvācamantrāḥ – 9, tripānmantrāḥ – 66, ślōkamantrāḥ – 54, ēvaṁ – 129, ēvamāditaḥ – 388)

ṣaṣṭhō:dhyāyaḥ (dhūmralōcanavadha) >>


See complete durgā saptaśatī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed