Durga Saptasati Chapter 6 – Dhumralochana vadha – ṣaṣṭhō:’dhyāyaḥ (dhūmralōcanavadha)


|| ōm ||

r̥ṣiruvāca || 1 ||

ityākarṇya vacō dēvyāḥ sa dūtō:’marṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 2 ||

tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sakrōdhaḥ prāha daityānāmadhipaṁ dhūmralōcanam || 3 ||

hē dhūmralōcanāśu tvaṁ svasainyaparivāritaḥ |
tāmānaya balādduṣṭāṁ kēśākarṣaṇavihvalām || 4 ||

tatparitrāṇadaḥ kaścidyadi vōttiṣṭhatēḥ |
sa hantavyō:’marō vāpi yakṣō gandharva ēva vā || 5 ||

r̥ṣiruvāca || 6 ||

tēnā:’:’jñaptastataḥ śīghraṁ sa daityō dhūmralōcanaḥ |
vr̥taḥ ṣaṣṭyā sahasrāṇāmasurāṇāṁ drutaṁ yayau || 7 ||

sa dr̥ṣṭvā tāṁ tatō dēvīṁ tuhinācalasaṁsthitām |
jagādōccaiḥ prayāhīti mūlaṁ śumbhaniśumbhayōḥ || 8 ||

na cētprītyādya bhavatī madbhartāramupaiṣyati |
tatō balānnayāmyēṣa kēśākarṣaṇavihvalām || 9 ||

dēvyuvāca || 10 ||

daityēśvarēṇa prahitō balavān balasaṁvr̥taḥ |
balānnayasi māmēvaṁ tataḥ kiṁ tē karōmyaham || 11 ||

r̥ṣiruvāca || 12 ||

ityuktaḥ sō:’bhyadhāvattāmasurō dhūmralōcanaḥ |
huṅkārēṇaiva taṁ bhasma sā cakārāmbikā tadā || 13 ||

atha kruddhaṁ mahāsainyamasurāṇāṁ tathāmbikā |
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ || 14 ||

tatō dhutasaṭaḥ kōpāt kr̥tvā nādaṁ subhairavam |
papātāsurasēnāyāṁ siṁhō dēvyāḥ svavāhanaḥ || 15 ||

kāṁścit karaprahārēṇa daityānāsyēna cāparān |
ākrāntyā cādharēṇānyān jaghāna sa mahāsurān || 16 ||

kēṣāñcitpāṭayāmāsa nakhaiḥ kōṣṭhāni kēsarī |
tathā talaprahārēṇa śirāṁsi kr̥tavān pr̥thak || 17 ||

vicchinnabāhuśirasaḥ kr̥tāstēna tathāparē |
papau ca rudhiraṁ kōṣṭhādanyēṣāṁ dhutakēsaraḥ || 18 ||

kṣaṇēna tadbalaṁ sarvaṁ kṣayaṁ nītaṁ mahātmanā |
tēna kēsariṇā dēvyā vāhanēnātikōpinā || 19 ||

śrutvā tamasuraṁ dēvyā nihataṁ dhūmralōcanam |
balaṁ ca kṣayitaṁ kr̥tsnaṁ dēvīkēsariṇā tataḥ || 20 ||

cukōpa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ |
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau || 21 ||

hē caṇḍa hē muṇḍa balairbahubhiḥ parivāritau |
tatra gacchata gatvā ca sā samānīyatāṁ laghu || 22 ||

kēśēṣvākr̥ṣya baddhvā vā yadi vaḥ saṁśayō yudhi |
tadā:’śēṣāyudhaiḥ sarvairasurairvinihanyatām || 23 ||

tasyāṁ hatāyāṁ duṣṭāyāṁ siṁhē ca vinipātitē |
śīghramāgamyatāṁ baddhvā gr̥hītvā tāmathāmbikām || 24 ||

|| ōm ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dhūmralōcanavadhō nāma ṣaṣṭhō:’dhyāyaḥ || 6 ||

(uvācamantrāḥ – 4, ślōkamantrāḥ – 20, ēvaṁ – 24, ēvamāditaḥ – 412)

saptamō:dhyāyaḥ (caṇḍamuṇḍavadha) >>


See complete durgā saptaśatī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed