Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(ṛ|ve|10-127)
asya śrī rātrīti sūktasya kuśika ṛṣiḥ rātrirdevatā, gāyatrīcchandaḥ,
śrījagadambā prītyarthe saptaśatīpāṭhādau jape viniyogaḥ |
rātrī̱ vya̍khyadāya̱tī pu̍ru̱trā de̱vya̱1̍kṣabhi̍: |
viśvā̱ adhi̱ śriyo̎dhita || 1
orva̍prā̱ ama̍rtyā ni̱vato̍ de̱vyu̱1̍dvata̍: |
jyoti̍ṣā bādhate̱ tama̍: || 2
niru̱ svasā̍ramaskṛto̱ṣasa̍ṃ de̱vyā̍ya̱tī |
apedu̍ hāsate̱ tama̍: || 3
sā no̍ a̱dya yasyā̍ va̱yaṃ ni te̱ yāma̱nnavi̍kṣmahi |
vṛ̱kṣe na va̍sa̱tiṃ vaya̍: || 4
ni grāmā̍so avikṣata̱ ni pa̱dvanto̱ ni pa̱kṣiṇa̍: |
ni śye̱nāsa̍ścida̱rthina̍: || 5
yā̱vayā̍ vṛ̱kya̱ṃ1̍ vṛka̍ṃ ya̱vaya̍ ste̱namū̍rmye |
athā̍ naḥ su̱tarā̍ bhava || 6
upa̍ mā̱ pepi̍śa̱ttama̍: kṛ̱ṣṇaṃ vya̍ktamasthita |
uṣa̍ ṛ̱ṇeva̍ yātaya || 7
upa̍ te̱ gā i̱vāka̍raṃ vṛṇī̱ṣva du̍hitardivaḥ |
rātri̱ stoma̱ṃ na ji̱gyuṣe̍ || 8
See complete śrī durgā saptaśatī.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.