Durga Saptashati Pradhanika Rahasyam – prādhānika rahasyam


asya śrīsaptaśatīrahasyatrayasya nārāyaṇa r̥ṣiḥ anuṣṭupchandaḥ śrīmahākālī mahālakṣmī mahāsarasvatyō dēvatā yathōktaphalāvāptyarthaṁ japē viniyōgaḥ |

rājōvāca |
bhagavannavatārā mē caṇḍikāyāstvayōditāḥ |
ētēṣāṁ prakr̥tiṁ brahman pradhānaṁ vaktumarhasi || 1 ||

ārādhyaṁ yanmayā dēvyāḥ svarūpaṁ yēna ca dvija |
vidhinā brūhi sakalaṁ yathāvatpraṇatasya mē || 2 ||

r̥ṣiruvāca |
idaṁ rahasyaṁ paramamanākhyēyaṁ pracakṣatē |
bhaktō:’sīti na mē kiñcittavāvācyaṁ narādhipa || 3 ||

sarvasyādyā mahālakṣmīstriguṇā paramēśvarī |
lakṣyālakṣyasvarūpā sā vyāpya kr̥tsnaṁ vyavasthitā || 4 ||

mātuluṅgaṁ gadāṁ khēṭaṁ pānapātraṁ ca bibhratī |
nāgaṁ liṅgaṁ ca yōniṁ ca bibhratī nr̥pa mūrdhani || 5 ||

taptakāñcanavarṇābhā taptakāñcanabhūṣaṇā |
śūnyaṁ tadakhilaṁ svēna pūrayāmāsa tējasā || 6 ||

śūnyaṁ tadakhilaṁ lōkaṁ vilōkya paramēśvarī |
babhāra rūpamaparaṁ tamasā kēvalēna hi || 7 ||

sā bhinnāñjanasaṅkāśā daṁṣṭrāñcitavarānanā |
viśālalōcanā nārī babhūva tanumadhyamā || 8 ||

khaḍgapātraśiraḥkhēṭairalaṅkr̥tacaturbhujā |
kabandhahāraṁ śirasā bibhrāṇā hi śiraḥsrajam || 9 ||

tāṁ prōvāca mahālakṣmīstāmasīṁ pramadōttamām |
dadāmi tava nāmāni yāni karmāṇi tāni tē || 10 ||

mahāmāyā mahākālī mahāmārī kṣudhā tr̥ṣā |
nidrā tr̥ṣṇā caikavīrā kālarātrirduratyayā || 11 ||

imāni tava nāmāni pratipādyāni karmabhiḥ |
ēbhiḥ karmāṇi tē jñātvā yō:’dhītē sō:’śnutē sukham || 12 ||

tāmityuktvā mahālakṣmīḥ svarūpamaparaṁ nr̥pa |
sattvākhyēnātiśuddhēna guṇēnēnduprabhaṁ dadhau || 13 ||

akṣamālāṅkuśadharā vīṇāpustakadhāriṇī |
sā babhūva varā nārī nāmānyasyai ca sā dadau || 14 ||

mahāvidyā mahāvāṇī bhāratī vāk sarasvatī |
āryā brāhmī kāmadhēnurvēdagarbhā surēśvarī || 15 ||

athōvāca mahālakṣmīrmahākālīṁ sarasvatīm |
yuvāṁ janayatāṁ dēvyau mithunē svānurūpataḥ || 16 ||

ityuktvā tē mahālakṣmīḥ sasarja mithunaṁ svayam |
hiraṇyagarbhau rucirau strīpuṁsau kamalāsanau || 17 ||

brahman vidhē viriñcēti dhātarityāha taṁ naram |
śrīḥ padmē kamalē lakṣmītyāha mātā striyaṁ ca tām || 18 ||

mahākālī bhāratī ca mithunē sr̥jataḥ saha |
ētayōrapi rūpāṇi nāmāni ca vadāmi tē || 19 ||

nīlakaṇṭhaṁ raktabāhuṁ śvētāṅgaṁ candraśēkharam |
janayāmāsa puruṣaṁ mahākālīṁ sitāṁ striyam || 20 ||

sa rudraḥ śaṅkaraḥ sthāṇuḥ kapardī ca trilōcanaḥ |
trayī vidyā kāmadhēnuḥ sā strī bhāṣā svarākṣarā || 21 ||

sarasvatī striyaṁ gaurīṁ kr̥ṣṇaṁ ca puruṣaṁ nr̥pa |
janayāmāsa nāmāni tayōrapi vadāmi tē || 22 ||

viṣṇuḥ kr̥ṣṇō hr̥ṣīkēśō vāsudēvō janārdanaḥ |
umā gaurī satī caṇḍī sundarī subhagā śivā || 23 ||

ēvaṁ yuvatayaḥ sadyaḥ puruṣatvaṁ prapēdirē |
cakṣuṣmantō:’nupaśyanti nētarē:’tadvidō janāḥ || 24 ||

brahmaṇē pradadau patnīṁ mahālakṣmīrnr̥pa trayīm |
rudrāya gaurīṁ varadāṁ vāsudēvāya ca śriyam || 25 ||

svarayā saha sambhūya viriñcō:’ṇḍamajījanat |
bibhēda bhagavān rudrastadgauryā saha vīryavān || 26 ||

aṇḍamadhyē pradhānādi kāryajātamabhūnnr̥pa |
mahābhūtātmakaṁ sarvaṁ jagat sthāvarajaṅgamam || 27 ||

pupōṣa pālayāmāsa tallakṣmyā saha kēśavaḥ |
mahālakṣmīrēvamajā rājan sarvēśvarēśvarī || 28 ||

nirākārā ca sākārā saiva nānābhidhānabhr̥t |
nāmāntarairnirūpyaiṣā nāmnā nānyēna kēnacit || 29 ||

iti prādhānikaṁ rahasyaṁ sampūrṇam |


See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed