Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
śr̥ṇudhvamr̥ṣayaḥ sarvē śanipīḍāharaṁ mahat |
kavacaṁ śanirājasya saurēridamanuttamam || 1 ||
kavacaṁ dēvatāvāsaṁ vajrapañjarasañjñakam |
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam || 2 ||
asya śrīśanaiścara vajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścaraḥ dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ ||
r̥ṣyādinyāsaḥ –
śirasi kaśyapa r̥ṣayē namaḥ |
mukhē anuṣṭup chandasē namaḥ |
hr̥di śrī śanaiścara dēvatāyai namaḥ |
sarvāṅgē śrīśanaiścara prītyarthē pāṭhē viniyōgāya namaḥ ||
dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mama syādvaradaḥ praśāntaḥ ||
kavacam-
śiraḥ śanaiścaraḥ pātu phālaṁ mē sūryanandanaḥ |
nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 1 ||
nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ || 2 ||
skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitastathā || 3 ||
nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā || 4 ||
pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ || 5 ||
phalaśrutiḥ –
ityētatkavacaṁ divyaṁ paṭhēt sūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ || 6 ||
vyayajanmadvitīyasthō mr̥tyusthānagatō:’pi vā |
kalatrasthō gatō vā:’pi suprītastu sadā śaniḥ || 7 ||
aṣṭamasthē sūryasutē vyayē janmadvitīyagē |
kavacaṁ paṭhatē nityaṁ na pīḍā jāyatē kvacit || 8 ||
ityētatkavacaṁ divyaṁ saurēryannirmitaṁ purā |
dvādaśāṣṭama janmastha dōṣānnāśayatē sadā || 9 ||
iti śrībrahmāṇḍapurāṇē brahmanāradasaṁvādē śrī śani vajrapañjara kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.