Sri Shani Vajra Panjara Kavacham – śrī śani vajrapañjara kavacam


ōṁ asya śrīśanaiścaravajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścara dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ |

dhyānam |
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mama syādvaradaḥ praśāntaḥ || 1 ||

brahmōvāca |
śr̥ṇudhvaṁ r̥ṣayaḥ sarvē śanipīḍāharaṁ mahat |
kavacaṁ śanirājasya saurēridamanuttamam || 2 ||

kavacaṁ dēvatāvāsaṁ vajrapañjarasañjñakam |
śanaiścara prītikaraṁ sarvasaubhāgyadāyakam || 3 ||

(kavacam)
ōṁ śrīśanaiścaraḥ pātu bhālaṁ mē sūryanandanaḥ |
nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 4 ||

nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ || 5 ||

skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitastathā || 6 ||

nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā || 7 ||

pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ || 8 ||

(phalaśrutiḥ)
ityētatkavacaṁ divyaṁ paṭhētsūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ || 9 ||

vyayajanmadvitīyasthō mr̥tyusthānagatō:’pi vā |
kalatrasthō gatō vāpi suprītastu sadā śaniḥ || 10 ||

aṣṭamasthē sūryasutē vyayē janmadvitīyagē |
kavacaṁ paṭhatē nityaṁ na pīḍā jāyatē kvacit || 11 ||

ityētatkavacaṁ divyaṁ saurēryannirmitaṁ purā |
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā |
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ || 12 ||

iti śrībrahmāṇḍapurāṇē brahmanāradasaṁvādē śanivajrapañjara kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed