Sri Shani Vajra Panjara Kavacham – śrī śani vajrapañjara kavacam


brahmōvāca |
śr̥ṇudhvamr̥ṣayaḥ sarvē śanipīḍāharaṁ mahat |
kavacaṁ śanirājasya saurēridamanuttamam || 1 ||

kavacaṁ dēvatāvāsaṁ vajrapañjarasañjñakam |
śanaiścaraprītikaraṁ sarvasaubhāgyadāyakam || 2 ||

asya śrīśanaiścara vajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścaraḥ dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ ||

r̥ṣyādinyāsaḥ –
śirasi kaśyapa r̥ṣayē namaḥ |
mukhē anuṣṭup chandasē namaḥ |
hr̥di śrī śanaiścara dēvatāyai namaḥ |
sarvāṅgē śrīśanaiścara prītyarthē pāṭhē viniyōgāya namaḥ ||

dhyānam –
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mama syādvaradaḥ praśāntaḥ ||

kavacam-
śiraḥ śanaiścaraḥ pātu phālaṁ mē sūryanandanaḥ |
nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 1 ||

nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ || 2 ||

skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitastathā || 3 ||

nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā || 4 ||

pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ || 5 ||

phalaśrutiḥ –
ityētatkavacaṁ divyaṁ paṭhēt sūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ || 6 ||

vyayajanmadvitīyasthō mr̥tyusthānagatō:’pi vā |
kalatrasthō gatō vā:’pi suprītastu sadā śaniḥ || 7 ||

aṣṭamasthē sūryasutē vyayē janmadvitīyagē |
kavacaṁ paṭhatē nityaṁ na pīḍā jāyatē kvacit || 8 ||

ityētatkavacaṁ divyaṁ saurēryannirmitaṁ purā |
dvādaśāṣṭama janmastha dōṣānnāśayatē sadā || 9 ||

iti śrībrahmāṇḍapurāṇē brahmanāradasaṁvādē śrī śani vajrapañjara kavacam |


See more navagraha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed