Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ asya śrīśanaiścaravajrapañjara kavacasya kaśyapa r̥ṣiḥ anuṣṭup chandaḥ śrī śanaiścara dēvatā śrīśanaiścara prītyarthē japē viniyōgaḥ |
dhyānam |
nīlāmbarō nīlavapuḥ kirīṭī
gr̥dhrasthitastrāsakarō dhanuṣmān |
caturbhujaḥ sūryasutaḥ prasannaḥ
sadā mama syādvaradaḥ praśāntaḥ || 1 ||
brahmōvāca |
śr̥ṇudhvaṁ r̥ṣayaḥ sarvē śanipīḍāharaṁ mahat |
kavacaṁ śanirājasya saurēridamanuttamam || 2 ||
kavacaṁ dēvatāvāsaṁ vajrapañjarasañjñakam |
śanaiścara prītikaraṁ sarvasaubhāgyadāyakam || 3 ||
(kavacam)
ōṁ śrīśanaiścaraḥ pātu bhālaṁ mē sūryanandanaḥ |
nētrē chāyātmajaḥ pātu pātu karṇau yamānujaḥ || 4 ||
nāsāṁ vaivasvataḥ pātu mukhaṁ mē bhāskaraḥ sadā |
snigdhakaṇṭhaśca mē kaṇṭhaṁ bhujau pātu mahābhujaḥ || 5 ||
skandhau pātu śaniścaiva karau pātu śubhapradaḥ |
vakṣaḥ pātu yamabhrātā kukṣiṁ pātvasitastathā || 6 ||
nābhiṁ grahapatiḥ pātu mandaḥ pātu kaṭiṁ tathā |
ūrū mamāntakaḥ pātu yamō jānuyugaṁ tathā || 7 ||
pādau mandagatiḥ pātu sarvāṅgaṁ pātu pippalaḥ |
aṅgōpāṅgāni sarvāṇi rakṣēnmē sūryanandanaḥ || 8 ||
(phalaśrutiḥ)
ityētatkavacaṁ divyaṁ paṭhētsūryasutasya yaḥ |
na tasya jāyatē pīḍā prītō bhavati sūryajaḥ || 9 ||
vyayajanmadvitīyasthō mr̥tyusthānagatō:’pi vā |
kalatrasthō gatō vāpi suprītastu sadā śaniḥ || 10 ||
aṣṭamasthē sūryasutē vyayē janmadvitīyagē |
kavacaṁ paṭhatē nityaṁ na pīḍā jāyatē kvacit || 11 ||
ityētatkavacaṁ divyaṁ saurēryannirmitaṁ purā |
dvādaśāṣṭamajanmasthadōṣānnāśayatē sadā |
janmalagnasthitān dōṣān sarvānnāśayatē prabhuḥ || 12 ||
iti śrībrahmāṇḍapurāṇē brahmanāradasaṁvādē śanivajrapañjara kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.