Devi Suktam – dēvī sūktam


oṃ a̱haṃ ru̱drebhi̱rvasu̍bhiścarāmya̱hamā̎di̱tyairu̱ta vi̱śvade̎vaiḥ |
a̱haṃ mi̱trāvaru̍ṇo̱bhā bi̍bharmya̱hami̎ndrā̱gnī a̱hama̱śvino̱bhā || 1 ||

a̱haṃ soma̍māha̱nasa̎ṃ bibharmya̱haṃ tvaṣṭā̎ramu̱ta pū̱ṣaṇa̱ṃ bhagam̎ |
a̱haṃ da̍dhāmi̱ dravi̍ṇaṃ ha̱viṣma̍te suprā̱vye̱ e̱ 3̱̍ yaja̍mānāya sunva̱te || 2 ||

a̱haṃ rāṣṭrī̎ sa̱ṅgama̍nī̱ vasū̎nāṃ ciki̱tuṣī̎ pratha̱mā ya̱jñiyā̎nām |
tāṃ mā̎ de̱vā vya̍dadhuḥ puru̱trā bhūri̍sthātrā̱ṃ bhūryā̎ ve̱śayan̎tīm || 3 ||

mayā̱ so’anna̍matti̱ yo vi̱paśya̍ti̱ yaḥ prāṇi̍ti̱ yaī̎ṃ śru̱ṇotyu̱ktam |
a̱ma̱ntavo̱mānta upa̍kṣiyanti śru̱dhiśru̍ta śraddhi̱vaṃ te̎ vadāmi || 4 ||

a̱hame̱va sva̱yami̱daṃ va̍dāmi̱ juṣṭa̎ṃ de̱vebhi̍ru̱ta mānu̍ṣebhiḥ |
yaṃ kā̱maye̱ taṃ ta̍mu̱graṃ kṛ̍ṇomi̱ taṃ bra̱hmāṇa̱ṃ tamṛṣi̱ṃ taṃ su̍me̱dhām || 5 ||

a̱haṃ ru̱drāya̱ dhanu̱rāta̍nomi brahma̱dviṣe̱ śara̍ve̱hanta̱ vā u̍ |
a̱haṃ janā̎ya sa̱mada̎ṃ kṛṇomya̱haṃ dyāvā̎pṛthi̱vī āvi̍veśa || 6 ||

a̱haṃ su̍ve pi̱tara̍masya mū̱rdhan mama̱ yoni̍ra̱psva’̱1̱̍ntaḥ sa̍mu̱dre |
tato̱ viti̍ṣṭhe̱ bhuva̱nānu̱ viśvo̱ tāmūṃ dyāṃ va̱rṣmaṇopa̍spṛśāmi || 7 ||

a̱hame̱va vāta̎iva̱ pravā̎myā̱rabha̍māṇā̱ bhuva̍nāni̱ viśvā̎ |
pa̱ro di̱vā pa̱rae̱nā pṛ̍thi̱vyai tāva̍tī mahi̱nā samba̍bhūva || 8 ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting. See complete śrī durgā saptaśatī.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed