Dasa Shantayah – daśaśāntayaḥ


oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ |
bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ |
sthi̱rairaṅgai̎stuṣṭu̱vāgṃsa̍sta̱nūbhi̍: |
vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: |
sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ |
sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ |
sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ |
sva̱sti no̱ bṛha̱spati̍rdadhātu ||

oṃ śānti̱: śānti̱: śānti̍: || 1 ||

oṃ namo̱ brahma̍ṇe̱ namo̍ astva̱gnaye̱ nama̍: pṛthi̱vyai nama̱ oṣa̍dhībhyaḥ |
namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ namo̱ viṣṇa̍ve bṛha̱te ka̍romi ||

oṃ śānti̱: śānti̱: śānti̍: || 2 ||

namo̍ vā̱ce yā co̍di̱tā yā cānu̍ditā̱ tasyai̍ vā̱ce namo̱ namo̍ vā̱ce namo̍ vā̱caspata̍ye̱ nama̱ ṛṣi̍bhyo mantra̱kṛdbhyo̱ mantra̍patibhyo̱ māmāmṛṣa̍yo
mantra̱kṛto̍ mantra̱pata̍ya̱: parā̍du̱rmā’hamṛṣī̎nmantra̱kṛto̍ mantra̱patī̱nparā̍dāṃ vaiśvade̱vīṃ vāca̍mudyāsagṃ śi̱vāmada̍stā̱ṃ juṣṭā̎ṃ de̱vebhya̱śśarma̍ me̱ dyauśśarma̍pṛthi̱vī śarma̱ viśva̍mi̱daṃ jaga̍t |
śarma̍ ca̱ndraśca̱ sūrya̍śca̱ śarma̍ brahmaprajāpa̱tī |
bhū̱taṃ va̍diṣye̱ bhuva̍naṃ vadiṣye̱ tejo̍ vadiṣye̱ yaśo̍ vadiṣye̱ tapo̍ vadiṣye̱ brahma̍ vadiṣye sa̱tyaṃ va̍diṣye̱ tasmā̍ a̱hami̱damu̍pa̱stara̍ṇa̱mupa̍stṛṇa upa̱stara̍ṇaṃ me pra̱jāyai̍ paśū̱nāṃ bhū̍yādupa̱stara̍ṇama̱haṃ pra̱jāyai̍ paśū̱nāṃ bhū̍yāsa̱ṃ prāṇā̍pānau mṛ̱tyormā̍pāta̱ṃ prāṇā̍pānau̱ mā mā̍ hāsiṣṭa̱ṃ madhu̍ maniṣye̱ madhu̍ janiṣye̱ madhu̍ vakṣyāmi̱ madhu̍ vadiṣyāmi̱ madhu̍matīṃ de̱vebhyo̱ vāca̍mudyāsagṃ śuśrū̱ṣeṇyā̎ṃ manu̱ṣye̎bhya̱staṃ mā̍ de̱vā a̍vantu śo̱bhāyai̍ pi̱taro’nu̍madantu || oṃ śānti̱: śānti̱: śānti̍: || 3 ||

oṃ śaṃ no̱ vāta̍: pavatāṃ māta̱riśvā̱ śaṃ na̍stapatu̱ sūrya̍: |
ahā̍ni̱ śaṃ bha̍vantu na̱śśagṃ rātri̱: prati̍ dhīyatām |
śamu̱ṣāno̱ vyu̍cchatu̱ śamā̍di̱tya ude̍tu naḥ | śi̱vā na̱śśanta̍mābhava sumṛḍī̱kā sara̍svati | māte̱ vyo̍ma sa̱ndṛśi̍ | iḍā̍yai̱vāstva̍si vāstu̱ madvā̎stu̱manto̍ bhūyāsma̱ mā vāsto̎śchithsmahyavā̱stussa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | pra̱ti̱ṣṭhāsi̍ prati̱ṣṭhāva̍nto bhūyāsma̱mā pra̍ti̱ṣṭhāyā̎śchithsmahyaprati̱ṣṭhassa bhū̍yā̱dyo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ |
āvā̍tavāhi bheṣa̱jaṃ vivā̍tavāhi̱ yadrapa̍: | tvagṃ hi vi̱śvabhe̍ṣajo de̱vānā̎ṃ dū̱ta īya̍se | dvāvi̱mau vātau̍ vāta̱ āsindho̱rāpa̍rā̱vata̍: ||

dakṣa̍ṃ me a̱nya ā̱vātu̱ parā̱’nyovā̍tu̱ yadrapa̍: | yada̱dovā̍tate gṛ̱he̎mṛta̍sya ni̱dhir hi̱taḥ | tato̍ no dehi jī̱vase̱ tato̍ no dhehi bheṣa̱jam | tato̍ no̱ maha̱ āva̍ha̱ vāta̱ āvā̍tu bheṣa̱jam | śa̱mbhūrma̍yo̱bhūrno̍ hṛ̱depraṇa̱ āyūg̍ṃṣi tāriṣat | indra̍sya gṛ̱ho̎si̱ taṃ tvā̱ prapa̍dye̱ sagu̱ssāśva̍: | sa̱ha yanme̱ asti̱ tena̍ |
bhūḥ prapa̍dye̱ bhuva̱: prapa̍dye̱ suva̱: prapa̍dye̱ bhūrbhuva̱ssuva̱: prapa̍dye vā̱yuṃ prapa̱dyenā̎rtāṃ de̱vatā̱ṃ prapa̱dye’śmā̍namākha̱ṇaṃ prapa̍dye pra̱jāpa̍terbrahmako̱śaṃ brahma̱prapa̍dya̱ oṃ prapa̍dye | a̱ntari̍kṣaṃ ma u̱rva̍ntara̍ṃ bṛ̱hada̱gnaya̱: parva̍tāśca̱ yayā̱ vāta̍: sva̱styā sva̍sti̱māntayā̎ sva̱styā sva̍sti̱māna̍sāni | prāṇā̍pānau mṛ̱tyormā̍pāta̱ṃ prāṇā̍pānau̱ mā mā̍ hāsiṣṭa̱ṃ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayya̱gnistejo̍ dadhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayīndra̍ indri̱yaṃ da̍dhātu̱ mayi̍ me̱dhāṃ mayi̍ pra̱jāṃ mayi̱ sūryo̱ bhrājo̍ dadhātu ||

dyu̱bhira̱ktubhi̱: pari̍pātama̱smānari̍ṣṭebhiraśvinā̱ saubha̍gebhiḥ | tanno̍ mi̱tro varu̍ṇo māmahantā̱madi̍ti̱ssindhu̍: pṛthi̱vī u̱tadyauḥ | kayā̍naści̱tra ābhu̍vadū̱tī sa̱dāvṛ̍dha̱ssakhā̎ | kayā̱śaci̍ṣṭhayā vṛ̱tā | kastvā̍ sa̱tyo madā̍nā̱ṃ magṃhi̍ṣṭho ma̍thsa̱dandha̍saḥ | dṛ̱ḍhā ci̍dā̱ruje̱ vasu̍ | a̱bhīṣuṇa̱ssakhī̍nāmavi̱tā ja̍ritṝ̱ṇām | śa̱taṃ bha̍vāsyū̱tibhi̍: | vaya̍ssupa̱rṇā upa̍sedu̱rindra̍ṃ pri̱yame̍dhā̱ ṛṣa̍yo̱ nādha̍mānāḥ | apa̍dhvā̱ntamū̎rṇu̱hi pū̱rdhicakṣu̍rmumu̱gdhya̍smānni̱dhaye̍va ba̱ddhān | śaṃ no̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ | śamyora̱bhisra̍vantu naḥ ||

īśā̍nā̱vāryā̍ṇā̱ṃ kṣaya̍ntīścarṣaṇī̱nām | a̱po yā̍cāmi bheṣa̱jam |
su̱mi̱trāna̱ āpa̱ oṣa̍dhayassantu durmi̱trāstasmai̍ bhūyāsu̱ryo̎’smāndveṣṭi̱ yaṃ ca̍ va̱yaṃ dvi̱ṣmaḥ | āpo̱ hiṣṭhā ma̍yo̱bhuva̱stā na̍ ū̱rje da̍dhātana | ma̱heraṇā̍ya̱ cakṣa̍se | yo va̍: śi̱vata̍mo rasa̱stasya̍ bhājayate̱ ha na̍: | u̱śa̱tīri̍va mā̱ta̍raḥ | tasmā̱ ara̍ṅgamāmavo̱ yasya̱ kṣayā̍ya̱ jinva̍tha | āpo̍ ja̱naya̍thā ca naḥ | pṛ̱thi̱vī śā̱ntā sā’gninā̍ śā̱ntā sāme̍ śā̱ntā śucag̍ṃ śamayatu |
a̱ntari̍kṣagṃ śā̱ntaṃ tadvā̱yunā̍ śā̱ntaṃ tanme̍ śā̱ntagṃ śucag̍ṃ śamayatu |
dyauśśā̱ntā sā”di̱tyena̍ śā̱ntā sā me̍ śā̱ntā śucag̍ṃ śamayatu |
pṛ̱thi̱vī śānti̍ra̱ntari̍kṣa̱g̱ṃ śānti̱-rdyau-śśānti̱-rdiśa̱-śśānti̍-ravāntaradi̱śā-śśānti̍-ra̱gni-śśānti̍-rvā̱yu-śśānti̍-rādi̱tya-śśānti̍-śca̱ndramā̱-śśānti̱-rnakṣa̍trāṇi̱-śānti̱-rāpa̱-śśānti̱-roṣapuru̍ṣa̱-śśānti̱-rbrahma̱-śśānti̍-rbrāhma̱ṇa-śśānti̱-śśānti̍-re̱va śānti-śśānti̍-rme astu̱ śānti̍: | tayā̱’hagṃ śā̱ntyā sa̍rvaśā̱ntyā mahya̍ṃ dvi̱pade̱ catu̍ṣpade ca̱ śānti̍ṃ karomi śānti̍rme astu̱ śānti̍: ||

eha̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̱ motti̍ṣṭhanta̱-manūtti̍ṣṭhantu̱ mā mā̱g̱ śrīśca̱ hrīśca̱ dhṛti̍śca̱ tapo̍ me̱dhā pra̍ti̱ṣṭhā śra̱ddhā sa̱tyaṃ dharma̍ścai̱tāni̍ mā̱ mā hā̍siṣuḥ | udāyu̍ṣā svā̱yuṣodoṣa̍dhīnā̱g̱ṃ rase̱notpa̱rjanya̍sya̱ śuṣme̱ṇoda̍sthāma̱mṛtā̱g̱ṃ anu̍ | taccakṣu̍rde̱vahi̍taṃ pu̱rastā̎-cchu̱kramu̱ccara̍t | paśye̍ma śa̱rada̍śśa̱taṃ jīve̍ma śa̱rada̍śśa̱taṃ nandā̍ma śa̱rada̍śśa̱taṃ modā̍ma śa̱rada̍śśa̱taṃ bhavā̍ma śa̱rada̍śśa̱tagṃ śṛ̱ṇavā̍ma śa̱rada̍śśa̱taṃ prabra̍vāma śa̱rada̍śśa̱tamajī̍tāssyāma śa̱rada̍śśa̱taṃ jyokca̱ sūrya̍ṃ dṛ̱śe | ya uda̍gānmaha̱to’rṇavā̎dvi̱bhrāja̍mānassari̱rasya̱ madhyā̱thsa mā̍ vṛṣa̱bho lo̍hitā̱kṣassūryo̍ vipa̱ścinmana̍sā punātu ||

brahma̍ṇa̱ścota̍nyasi̱ brahma̍ṇa ā̱ṇīstho̱ brahma̍ṇa ā̱vapa̍namasi dhāri̱teyaṃ pṛ̍thi̱vī brahma̍ṇā ma̱hī dhā̍ri̱tame̍nena ma̱hada̱ntari̍kṣa̱ṃ diva̍ṃ dādhāra pṛthi̱vīgṃ sade̍vā̱ṃ yada̱haṃ veda̱ tada̱haṃ dhā̍rayāṇi̱ māmadvedo’dhi̱ visra̍sat |
me̱dhā̱ma̱nī̱ṣe māvi̍śatāgṃ sa̱mīcī̍ bhū̱tasya̱ bhavya̱syāva̍rudhdhyai̱ sarva̱māyu̍rayāṇi̱ sarva̱māyu̍rayāṇi | ā̱bhirgī̱rbhiryadato̍na ū̱namāpyā̍yaya harivo̱ vardha̍mānaḥ | ya̱dā sto̱tṛbhyo̱ mahi̍ go̱trā ru̱jāsi̍ bhūyiṣṭha̱bhājo̱ adha̍ te syāma | brahma̱ prāvā̍diṣma̱ tanno̱ mā hā̍sīt ||

oṃ śānti̱: śānti̱: śānti̍: || 4 ||

oṃ saṃ tvā̍ siñcāmi̱ yaju̍ṣā pra̱jāmāyu̱rdhana̍ṃ ca ||

oṃ śānti̱: śānti̱: śānti̍: || 5 ||

oṃ śaṃ no̍ mi̱traśśaṃ varu̍ṇaḥ |
śaṃ no̍ bhavatvarya̱mā |
śaṃ na̱ indro̱ bṛha̱spati̍: |
śaṃ no̱ viṣṇu̍rurukra̱maḥ |
namo̱ brahma̍ṇe | nama̍ste vāyo |
tvame̱va pra̱tyakṣa̱ṃ brahmā̍si |
tvame̱va pra̱tyakṣa̱ṃ brahma̍ vadiṣyāmi |
ṛ̱taṃ va̍diṣyāmi | sa̱tyaṃ va̍diṣyāmi |
tanmāma̍vatu | tadva̱ktāra̍mavatu |
ava̍tu̱ mām | ava̍tu va̱ktāram̎ ||

oṃ śānti̱: śānti̱: śānti̍: || 6 ||

oṃ taccha̱ṃ yorāvṛ̍ṇīmahe | gā̱tuṃ ya̱jñāya̍ |
gā̱tuṃ ya̱jñapa̍taye | daivī̎: sva̱stira̍stu naḥ |
sva̱stirmānu̍ṣebhyaḥ | ū̱rdhvaṃ ji̍gātu bheṣa̱jam |
śaṃ no̍ astu dvi̱pade̎ | śaṃ catu̍ṣpade ||

oṃ śānti̱: śānti̱: śānti̍: || 7 ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||

oṃ śānti̱: śānti̱: śānti̍: || 8 ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||

oṃ śānti̱: śānti̱: śānti̍: || 9 ||

oṃ sa̱ha nā̍vavatu | sa̱ha nau̍ bhunaktu |
sa̱ha vī̱rya̍ṃ karavāvahai |
te̱ja̱svinā̱vadhī̍tamastu̱ mā vi̍dviṣā̱vahai̎ ||

oṃ śānti̱: śānti̱: śānti̍: || 10 ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed