Chaturveda Mantrani – caturvēdamantrāṇi


oṃ a̱gnimī̎le pu̱rohi̍taṃ ya̱jñasya̍ de̱vamṛ̱tvijam̎ |
hotā̎raṃ ratna̱dhāta̍mam ||

i̱ṣe tvo̱rjetvā̍ vā̱yava̍stho pā̱yava̍stha de̱vo va̍ssavi̱tā
prārpa̍yatu̱ śreṣṭha̍tamāya̱ karma̍ṇa̱ āpyā̍yadhvamaghniyā
devabhā̱gamūrja̍svatī̱: paya̍svatīḥ pra̱jāva̍tīranamī̱vā
a̍ya̱kṣmāmāva̍ste̱na ī̍śata̱ mā’ghaśag̍ṃ so ru̱drasya̍
he̱tiḥ pari̍vo vṛṇaktu dhru̱vā a̱smingopa̍tau syāma
ba̱hvīryaja̍mānasya pa̱śūnpā̍hi ||

agna̱ āyā̍hi vī̱taye̍ gṛṇā̱no ha̱vyadā̍taye |
ni hotā̍ sathsi ba̱ṟhiṣi̍ ||

śaṃ no̍ de̱vīra̱bhiṣṭa̍ya̱ āpo̍ bhavantu pī̱taye̎ |
śaṃ yora̱bhisra̍vantu naḥ ||


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed