Chaturveda Mantrani – चतुर्वेदमन्त्राणि


ओं अ॒ग्निमी᳚ले पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विजम्᳚ ।
होता᳚रं रत्न॒धात॑मम् ॥

इ॒षे त्वो॒र्जेत्वा॑ वा॒यव॑स्थो पा॒यव॑स्थ दे॒वो व॑स्सवि॒ता
प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्वमघ्निया
देवभा॒गमूर्ज॑स्वती॒: पय॑स्वतीः प्र॒जाव॑तीरनमी॒वा
अ॑य॒क्ष्मामाव॑स्ते॒न ई॑शत॒ माऽघशग्ं॑ सो रु॒द्रस्य॑
हे॒तिः परि॑वो वृणक्तु ध्रु॒वा अ॒स्मिन्गोप॑तौ स्याम
ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ॥

अग्न॒ आया॑हि वी॒तये॑ गृणा॒नो ह॒व्यदा॑तये ।
नि होता॑ सथ्सि ब॒र्॒हिषि॑ ॥

शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये᳚ ।
शं योर॒भिस्र॑वन्तु नः ॥


इतर वेद सूक्तानि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed