Durga Suktam – durgā sūktam


oṃ jā̱tave̍dase sunavāma̱ soma̍ marātīya̱to nida̍hāti̱ veda̍: |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̍ nā̱veva̱ sindhu̍ṃ duri̱tā’tya̱gniḥ || 1

tāma̱gniva̍rṇā̱ṃ tapa̍sā jvala̱ntīṃ vai̍roca̱nīṃ ka̍rmapha̱leṣu̱ juṣṭā̎m |
du̱rgāṃ de̱vīgṃ śara̍ṇama̱haṃ prapa̍dye su̱tara̍si tarase̱ nama̍: || 2

agne̱ tva̍ṃ pā̍rayā̱ navyo̍ a̱smān sva̱stibhi̱rati̍ du̱rgāṇi̱ viśvā̎ |
pūśca̍ pṛ̱thvī ba̍hu̱lā na̍ u̱rvī bhavā̍ to̱kāya̱ tana̍yāya̱ śamyoḥ || 3

viśvā̍ni no du̱rgahā̍ jātaveda̱: sindhu̱ṃ na nā̱vā duri̱tā’ti̍parṣi |
agne̍ atri̱vanmana̍sā gṛṇā̱no̎’smāka̍ṃ bodhyavi̱tā ta̱nūnā̎m || 4

pṛ̱ta̱nā̱jita̱gṃ saha̍mānamu̱grama̱gnigṃ hu̍vema para̱māthsa̱dhasthā̎t |
sa na̍: parṣa̱dati̍ du̱rgāṇi̱ viśvā̱ kṣāma̍ddevo̱ ati̍ duri̱tā’tya̱gniḥ || 5

pra̱tnoṣi̍ ka̱mīḍyo̍ adhva̱reṣu̍ sanācca̱ hotā̱ navya̍śca̱ satsi̍ |
svāṃ cā̎’gne ta̱nuva̍ṃ pi̱praya̍svā̱smabhya̍ṃ ca̱ saubha̍ga̱māya̍jasva || 6

gobhi̱rjuṣṭa̍ma̱yujo̱ niṣi̍kta̱ṃ tave̎ndra viṣṇo̱ranu̱sañca̍rema |
nāka̍sya pṛ̱ṣṭhamabhi sa̱ṃvasā̍no̱ vaiṣṇa̍vīṃ lo̱ka i̱ha mā̍dayantām || 7

oṃ kā̱tyā̱ya̱nāya̍ vi̱dmahe̍ kanyaku̱māri̍ dhīmahi | tanno̍ durgiḥ praco̱dayā̎t ||

oṃ śānti̱: śānti̱: śānti̍: ||


See more vēda sūktāni for chanting. See more śrī durgā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Durga Suktam – durgā sūktam

Leave a Reply

error: Not allowed