Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
dēvyuvāca || 1 ||
ēbhiḥ stavaiśca māṁ nityaṁ stōṣyatē yaḥ samāhitaḥ |
tasyāhaṁ sakalāṁ bādhāṁ śamayiṣyāmyasaṁśayam || 2 ||
madhukaiṭabhanāśaṁ ca mahiṣāsuraghātanam |
kīrtayiṣyanti yē tadvadvadhaṁ śumbhaniśumbhayōḥ || 3 ||
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ |
śrōṣyanti caiva yē bhaktyā mama māhātmyamuttamam || 4 ||
na tēṣāṁ duṣkr̥taṁ kiñcidduṣkr̥tōtthā na cāpadaḥ |
bhaviṣyati na dāridryaṁ na caivēṣṭaviyōjanam || 5 ||
śatrubhyō na bhayaṁ tasya dasyutō vā na rājataḥ |
na śastrānalatōyaughāt kadācit sambhaviṣyati || 6 ||
tasmānmamaitanmāhātmyaṁ paṭhitavyaṁ samāhitaiḥ |
śrōtavyaṁ ca sadā bhaktyā paraṁ svastyayanaṁ mahat || 7 ||
upasargānaśēṣāṁstu mahāmārīsamudbhavān |
tathā trividhamutpātaṁ māhātmyaṁ śamayēnmama || 8 ||
yatraitat paṭhyatē samyaṅnityamāyatanē mama |
sadā na tadvimōkṣyāmi sānnidhyaṁ tatra mē sthitam || 9 ||
balipradānē pūjāyāmagnikāryē mahōtsavē |
sarvaṁ mamaitanmāhātmyamuccāryaṁ śrāvyamēva ca || 10 ||
jānatā:’jānatā vāpi balipūjāṁ tathā kr̥tām |
pratīkṣiṣyāmyahaṁ prītyā vahnihōmaṁ tathā kr̥tam || 11 ||
śaratkālē mahāpūjā kriyatē yā ca vārṣikī |
tasyāṁ mamaitanmāhātmyaṁ śrutvā bhaktisamanvitaḥ || 12 ||
sarvabādhāvinirmuktō dhanadhānyasamanvitaḥ |
manuṣyō matprasādēna bhaviṣyati na saṁśayaḥ || 13 ||
śrutvā mamaitanmāhātmyaṁ tathā cōtpattayaḥ śubhāḥ |
parākramaṁ ca yuddhēṣu jāyatē nirbhayaḥ pumān || 14 ||
ripavaḥ saṅkṣayaṁ yānti kalyāṇaṁ cōpapadyatē |
nandatē ca kulaṁ puṁsāṁ māhātmyaṁ mama śr̥ṇvatām || 15 ||
śāntikarmaṇi sarvatra tathā duḥsvapnadarśanē |
grahapīḍāsu cōgrāsu māhātmyaṁ śr̥ṇuyānmama || 16 ||
upasargāḥ śamaṁ yānti grahapīḍāśca dāruṇāḥ |
duḥsvapnaṁ ca nr̥bhirdr̥ṣṭaṁ susvapnamupajāyatē || 17 ||
bālagrahābhibhūtānāṁ bālānāṁ śāntikārakam |
saṅghātabhēdē ca nr̥ṇāṁ maitrīkaraṇamuttamam || 18 ||
durvr̥ttānāmaśēṣāṇāṁ balahānikaraṁ param |
rakṣōbhūtapiśācānāṁ paṭhanādēva nāśanam || 19 ||
sarvaṁ mamaitanmāhātmyaṁ mama sannidhikārakam || 20 ||
paśupuṣpārghyadhūpaiśca gandhadīpaistathōttamaiḥ |
viprāṇāṁ bhōjanairhōmaiḥ prōkṣaṇīyairaharniśam || 21 ||
anyaiśca vividhairbhōgaiḥ pradānairvatsarēṇa yā |
prītirmē kriyatē sā:’smin sakr̥duccaritē śrutē || 22 ||
śrutaṁ harati pāpāni tathā:’:’rōgyaṁ prayacchati |
rakṣāṁ karōti bhūtēbhyō janmanāṁ kīrtanaṁ mama || 23 ||
yuddhēṣu caritaṁ yanmē duṣṭadaityanibarhaṇam |
tasmiñchrutē vairikr̥taṁ bhayaṁ puṁsāṁ na jāyatē || 24 ||
yuṣmābhiḥ stutayō yāśca yāśca brahmarṣibhiḥ kr̥tāḥ |
brahmaṇā ca kr̥tāstāstu prayacchantu śubhāṁ matim || 25 ||
araṇyē prāntarē vāpi dāvāgniparivāritaḥ |
dasyubhirvā vr̥taḥ śūnyē gr̥hītō vāpi śatrubhiḥ || 26 ||
siṁhavyāghrānuyātō vā vanē vā vanahastibhiḥ |
rājñā kruddhēna cājñaptō vadhyō bandhagatō:’pi vā || 27 ||
āghūrṇitō vā vātēna sthitaḥ pōtē mahārṇavē |
patatsu cāpi śastrēṣu saṅgrāmē bhr̥śadāruṇē || 28 ||
sarvabādhāsu ghōrāsu vēdanābhyarditō:’pi vā |
smaranmamaitaccaritaṁ narō mucyēta saṅkaṭāt || 29 ||
mama prabhāvāt siṁhādyā dasyavō vairiṇastathā |
dūrādēva palāyantē smarataścaritaṁ mama || 30 ||
r̥ṣiruvāca || 31 ||
ityuktvā sā bhagavatī caṇḍikā caṇḍavikramā |
paśyatāṁ sarvadēvānāṁ tatraivāntaradhīyata || 32 ||
tē:’pi dēvā nirātaṅkāḥ svādhikārān yathā purā |
yajñabhāgabhujaḥ sarvē cakrurvinihatārayaḥ || 33 ||
daityāśca dēvyā nihatē śumbhē dēvaripau yudhi |
jagadvidhvaṁsakē tasmin mahōgrē:’tulavikramē || 34 ||
niśumbhē ca mahāvīryē śēṣāḥ pātālamāyayuḥ || 35 ||
ēvaṁ bhagavatī dēvī sā nityāpi punaḥ punaḥ |
sambhūya kurutē bhūpa jagataḥ paripālanam || 36 ||
tayaitanmōhyatē viśvaṁ saiva viśvaṁ prasūyatē |
sā yācitā ca vijñānaṁ tuṣṭā r̥ddhiṁ prayacchati || 37 ||
vyāptaṁ tayaitatsakalaṁ brahmāṇḍaṁ manujēśvara |
mahādēvyā mahākālī mahāmārīsvarūpayā || 38 ||
saiva kālē mahāmārī saiva sr̥ṣṭirbhavatyajā |
sthitiṁ karōti bhūtānāṁ saiva kālē sanātanī || 39 ||
bhavakālē nr̥ṇāṁ saiva lakṣmīrvr̥ddhipradā gr̥hē |
saivābhāvē tathā:’lakṣmīrvināśāyōpajāyatē || 40 ||
stutā sampūjitā puṣpairgandhadhūpādibhistathā |
dadāti vittaṁ putrāṁśca matiṁ dharmē gatiṁ śubhām || 41 ||
|| ōm ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē bhagavatī vākyaṁ nāma dvādaśō:’dhyāyaḥ || 12 ||
(uvācamantrāḥ – 2, ardhamantrāḥ – 2, ślōkamantrāḥ – 37, ēvaṁ – 41, ēvamāditaḥ – 671)
trayōdaśō:dhyāyaḥ (surathavaiśya varapradānaṁ) >>
See complete durgā saptaśatī for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.