Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōm ||
r̥ṣiruvāca || 1 ||
ētattē kathitaṁ bhūpa dēvīmāhātmyamuttamam |
ēvaṁ prabhāvā sā dēvī yayēdaṁ dhāryatē jagat || 2 ||
vidyā tathaiva kriyatē bhagavadviṣṇumāyayā |
tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ || 3 ||
mōhyantē mōhitāścaiva mōhamēṣyanti cāparē |
tāmupaihi mahārāja śaraṇaṁ paramēśvarīm || 4 ||
ārādhitā saiva nr̥ṇāṁ bhōgasvargāpavargadā || 5 ||
mārkaṇḍēya uvāca || 6 ||
iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ || 7 ||
praṇipatya mahābhāgaṁ tamr̥ṣiṁ saṁśitavratam |
nirviṇṇō:’timamatvēna rājyāpaharaṇēna ca || 8 ||
jagāma sadyastapasē sa ca vaiśyō mahāmunē |
sandarśanārthamambāyā nadīpulinamāsthitaḥ || 9 ||
sa ca vaiśyastapastēpē dēvīsūktaṁ paraṁ japan |
tau tasmin pulinē dēvyāḥ kr̥tvā mūrtiṁ mahīmayīm || 10 ||
arhaṇāṁ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ |
nirāhārau yatātmānau tanmanaskau samāhitau || 11 ||
dadatustau baliṁ caiva nijagātrāsr̥gukṣitam |
ēvaṁ samārādhayatōstribhirvarṣairyatātmanōḥ || 12 ||
parituṣṭā jagaddhātrī pratyakṣaṁ prāha caṇḍikā || 13 ||
dēvyuvāca || 14 ||
yatprārthyatē tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṁ sarvaṁ parituṣṭā dadāmi tat || 15 ||
mārkaṇḍēya uvāca || 16 ||
tatō vavrē nr̥pō rājyamavibhraṁśyanyajanmani |
atraiva ca nijaṁ rājyaṁ hataśatrubalaṁ balāt || 17 ||
sō:’pi vaiśyastatō jñānaṁ vavrē nirviṇṇamānasaḥ |
mamētyahamiti prājñaḥ saṅgavicyutikārakam || 18 ||
dēvyuvāca || 19 ||
svalpairahōbhirnr̥patē svaṁ rājyaṁ prāpsyatē bhavān || 20 ||
hatvā ripūnaskhalitaṁ tava tatra bhaviṣyati || 21 ||
mr̥taśca bhūyaḥ samprāpya janma dēvādvivasvataḥ || 22 ||
sāvarṇikō manurnāma bhavān bhuvi bhaviṣyati || 23 ||
vaiśyavarya tvayā yaśca varō:’smattō:’bhivāñchitaḥ || 24 ||
taṁ prayacchāmi saṁsiddhyai tava jñānaṁ bhaviṣyati || 25 ||
mārkaṇḍēya uvāca || 26 ||
iti dattvā tayōrdēvī yathābhilaṣitaṁ varam || 27 ||
babhūvāntarhitā sadyō bhaktyā tābhyāmabhiṣṭutā |
ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||
sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 29 ||
|| klīṁ ōṁ ||
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē surathavaiśyayōrvarapradānaṁ nāma trayōdaśō:’dhyāyaḥ || 13 ||
(uvācamantrāḥ – 6, ardhamantrāḥ – 7, ślōkamantrāḥ – 16, ēvaṁ – 29, ēvamāditaḥ – 700)
See complete durgā saptaśatī for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.