Durga Saptasati Chapter 13 – Suratha vaisya vara pradanam – trayōdaśō:’dhyāyaḥ (surathavaiśya varapradānaṁ)


|| ōm ||

r̥ṣiruvāca || 1 ||

ētattē kathitaṁ bhūpa dēvīmāhātmyamuttamam |
ēvaṁ prabhāvā sā dēvī yayēdaṁ dhāryatē jagat || 2 ||

vidyā tathaiva kriyatē bhagavadviṣṇumāyayā |
tayā tvamēṣa vaiśyaśca tathaivānyē vivēkinaḥ || 3 ||

mōhyantē mōhitāścaiva mōhamēṣyanti cāparē |
tāmupaihi mahārāja śaraṇaṁ paramēśvarīm || 4 ||

ārādhitā saiva nr̥ṇāṁ bhōgasvargāpavargadā || 5 ||

mārkaṇḍēya uvāca || 6 ||

iti tasya vacaḥ śrutvā surathaḥ sa narādhipaḥ || 7 ||

praṇipatya mahābhāgaṁ tamr̥ṣiṁ saṁśitavratam |
nirviṇṇō:’timamatvēna rājyāpaharaṇēna ca || 8 ||

jagāma sadyastapasē sa ca vaiśyō mahāmunē |
sandarśanārthamambāyā nadīpulinamāsthitaḥ || 9 ||

sa ca vaiśyastapastēpē dēvīsūktaṁ paraṁ japan |
tau tasmin pulinē dēvyāḥ kr̥tvā mūrtiṁ mahīmayīm || 10 ||

arhaṇāṁ cakratustasyāḥ puṣpadhūpāgnitarpaṇaiḥ |
nirāhārau yatātmānau tanmanaskau samāhitau || 11 ||

dadatustau baliṁ caiva nijagātrāsr̥gukṣitam |
ēvaṁ samārādhayatōstribhirvarṣairyatātmanōḥ || 12 ||

parituṣṭā jagaddhātrī pratyakṣaṁ prāha caṇḍikā || 13 ||

dēvyuvāca || 14 ||

yatprārthyatē tvayā bhūpa tvayā ca kulanandana |
mattastatprāpyatāṁ sarvaṁ parituṣṭā dadāmi tat || 15 ||

mārkaṇḍēya uvāca || 16 ||

tatō vavrē nr̥pō rājyamavibhraṁśyanyajanmani |
atraiva ca nijaṁ rājyaṁ hataśatrubalaṁ balāt || 17 ||

sō:’pi vaiśyastatō jñānaṁ vavrē nirviṇṇamānasaḥ |
mamētyahamiti prājñaḥ saṅgavicyutikārakam || 18 ||

dēvyuvāca || 19 ||

svalpairahōbhirnr̥patē svaṁ rājyaṁ prāpsyatē bhavān || 20 ||

hatvā ripūnaskhalitaṁ tava tatra bhaviṣyati || 21 ||

mr̥taśca bhūyaḥ samprāpya janma dēvādvivasvataḥ || 22 ||

sāvarṇikō manurnāma bhavān bhuvi bhaviṣyati || 23 ||

vaiśyavarya tvayā yaśca varō:’smattō:’bhivāñchitaḥ || 24 ||

taṁ prayacchāmi saṁsiddhyai tava jñānaṁ bhaviṣyati || 25 ||

mārkaṇḍēya uvāca || 26 ||

iti dattvā tayōrdēvī yathābhilaṣitaṁ varam || 27 ||

babhūvāntarhitā sadyō bhaktyā tābhyāmabhiṣṭutā |
ēvaṁ dēvyā varaṁ labdhvā surathaḥ kṣatriyarṣabhaḥ || 28 ||

sūryājjanma samāsādya sāvarṇirbhavitā manuḥ || 29 ||

|| klīṁ ōṁ ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē surathavaiśyayōrvarapradānaṁ nāma trayōdaśō:’dhyāyaḥ || 13 ||

(uvācamantrāḥ – 6, ardhamantrāḥ – 7, ślōkamantrāḥ – 16, ēvaṁ – 29, ēvamāditaḥ – 700)


See complete durgā saptaśatī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed