Durga Saptasati – Aparadha kshamapana stotram – aparādhakṣamāpaṇa stōtram
Language : తెలుగు : ಕನ್ನಡ : தமிழ் : देवनागरी : English (IAST)
ōṁ aparādhaśataṁ kr̥tvā jagadambēti cōccarēt |
yāṁ gatiṁ samavāpnōti na tāṁ brahmādayaḥ surāḥ || 1 ||
sāparādhō:’smi śaraṇaṁ prāptastvāṁ jagadambikē |
idānīmanukampyō:’haṁ yathēcchasi tathā kuru || 2 ||
ajñānādvismr̥tērbhrāntyā yannyūnamadhikaṁ kr̥tam |
tatsarvaṁ kṣamyatāṁ dēvi prasīda paramēśvari || 3 ||
kāmēśvari jaganmātaḥ saccidānandavigrahē |
gr̥hāṇārcāmimāṁ prītyā prasīda paramēśvari || 4 ||
sarvarūpamayī dēvī sarvaṁ dēvīmayaṁ jagat |
atō:’haṁ viśvarūpāṁ tvāṁ namāmi paramēśvarīm || 5 ||
yadakṣaraṁ paribhraṣṭaṁ mātrāhīnañca yadbhavēt |
pūrṇaṁ bhavatu tat sarvaṁ tvatprasādānmahēśvari || 6 ||
yadatra pāṭhē jagadambikē mayā
visargabindvakṣarahīnamīritam |
tadastu sampūrṇatamaṁ prasādataḥ
saṅkalpasiddhiśca sadaiva jāyatām || 7 ||
yanmātrābindubindudvitayapadapadadvandvavarṇādihīnaṁ
bhaktyābhaktyānupūrvaṁ prasabhakr̥tivaśāt vyaktamavyaktamamba |
mōhādajñānatō vā paṭhitamapaṭhitaṁ sāmprataṁ tē stavē:’smin
tat sarvaṁ sāṅgamāstāṁ bhagavati varadē tvatprasādāt prasīda || 8 ||
prasīda bhagavatyamba prasīda bhaktavatsalē |
prasādaṁ kuru mē dēvi durgē dēvi namō:’stu tē || 9 ||
iti aparādhakṣamāpaṇastōtraṁ samāptam ||
See complete durgā saptaśatī for chanting.