stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu hr̥daya stōtram asya śrī viṣṇu hr̥daya stōtrasya saṅkarṣaṇa r̥ṣiḥ, anuṣṭup triṣṭup gāyatrī ca...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva aṣṭōttaraśatanāmāvaliḥ ōṁ hayagrīvāya namaḥ | ōṁ mahāviṣṇavē namaḥ | ōṁ kēśavāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva aṣṭōttaraśatanāma stōtram dhyānam | jñānānandamayaṁ dēvaṁ nirmalaṁ sphaṭikākr̥tim | ādhāraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa kavacam rājōvāca | yayā guptaḥ sahasrākṣaḥ savāhān ripusainikān | krīḍanniva vinirjitya trilōkyā bubhujē...
stōtranidhi → daśāvatāra stōtrāṇi → śrī matsya stōtram nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇō:'vyayaḥ | anugrahāyabhūtānāṁ dhatsē rūpaṁ jalaukasām || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → pañcāyudha stōtram sphuratsahasrāraśikhātitīvraṁ sudarśanaṁ bhāskarakōṭitulyam | suradviṣāṁ prāṇavināśi viṣṇōḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dēvarājāṣṭakam śrīmatkāñcīmuniṁ vandē kamalāpatinandanam | varadāṅghrisadāsaṅgarasāyanaparāyaṇam...
stōtranidhi → śrī viṣṇu stōtrāṇi → nyāsa daśakam śrīmān vēṅkaṭanāthāryaḥ kavitārkika kēsarī | vēdāntācārya varyō mē sannidhattāṁ sadā hr̥di || ahaṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī satyanārāyaṇa aṣṭōttara śatanāmāvaliḥ ōṁ satyadēvāya namaḥ | ōṁ satyātmanē namaḥ | ōṁ satyabhūtāya namaḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana aṣṭakam pratibhaṭaśrēṇibhīṣaṇa varaguṇastōmabhūṣaṇa janibhayasthānatāraṇa jagadavasthānakāraṇa |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī kūrma stōtram namāma tē dēva padāravindaṁ prapanna tāpōpaśamātapatram | yanmūlakētā yatayō:'mjasōru saṁsāraduḥkhaṁ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stōtram r̥ṣaya ūcuḥ | jitaṁ jitaṁ tē:'jita yajñabhāvanā trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 2 aditiruvāca | namastē dēvadēvēśa sarvavyāpiñjanārdana | sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 1 ( Also see - śrī vāmana stōtram - 3 (vāmanapurāṇē) >>) aditiruvāca | yajñēśa yajñapuruṣācyuta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa hr̥daya stōtram asya śrīnārāyaṇahr̥dayastōtramantrasya bhārgava r̥ṣiḥ, anuṣṭupchandaḥ,...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī hayagrīva stōtram jñānānandamayaṁ dēvaṁ nirmalasphaṭikākr̥tiṁ ādhāraṁ sarvavidyānāṁ hayagrīvamupāsmahē || 1 ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu sahasranāmāvaliḥ ōṁ viśvasmai namaḥ | ōṁ viṣṇavē namaḥ | ōṁ vaṣaṭkārāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu aṣṭōttara śatanāmāvalī ōṁ viṣṇavē namaḥ | ōṁ jiṣṇavē namaḥ | ōṁ vaṣaṭkārāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu aṣṭōttara śatanāma stōtram aṣṭōttaraśataṁ nāmnāṁ viṣṇōratulatējasaḥ | yasya śravaṇamātrēṇa narō...
stōtranidhi → daśāvatāra stōtrāṇi → śrī ādivarāha stōtram (bhūdēvī kr̥taṁ) dharaṇyuvāca | namastē dēvadēvēśa varāhavadanā:'cyuta | kṣīrasāgarasaṅkāśa...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇustavarājaḥ padmōvāca | yōgēna siddhavibudhaiḥ paribhāvyamānaṁ lakṣmyālayaṁ tulasikācitabhaktabhr̥ṅgam |...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...
stōtranidhi → śrī kr̥ṣṇa stōtrāṇi → dāmōdarāṣṭakaṁ namāmīśvaraṁ saccidānandarūpaṁ lasatkuṇḍalaṁ gōkulē bhrājamānam |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī raṅga gadyam cidacitparatattvānāṁ tattvāyāthārthyavēdinē | rāmānujāya munayē namō mama garīyasē ||...