Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
harirharati pāpāni duṣṭacittairapi smr̥taḥ |
anicchayā:’pi saṁspr̥ṣṭō dahatyēva hi pāvakaḥ || 1 ||
sa gaṅgā sa gayā sētuḥ sa kāśī sa ca puṣkaraṁ |
jihvāgrē vartatē yasya harirityakṣaradvayam || 2 ||
vārāṇasyāṁ kurukṣētrē naimiśāraṇya ēva ca |
yatkr̥taṁ tēna yatprōktaṁ harirityakṣaradvayam || 3 ||
pr̥thivyāṁ yāni tīrthāni puṇyānyāyatanāni ca |
tāni sarvāṇyaśēṣāṇi harirityakṣaradvayam || 4 ||
gavāṁ kōṭisahasrāṇi hēmakanyāsahasrakaṁ |
dattaṁ syāttēna yēnōktaṁ harirityakṣaradvayam || 5 ||
r̥gvēdō:’tha yajurvēdaḥ sāmavēdō:’pyatharvaṇaḥ |
adhītastēna yēnōktaṁ harirityakṣaradvayam || 6 ||
aśvamēdhairmahāyajñairnaramēdhaistathaiva ca |
iṣṭaṁ syāttēna yēnōktaṁ harirityakṣaradvayam || 7 ||
prāṇaḥ prayāṇapāthēyaṁ saṁsāravyādhināśanaṁ |
duḥkhātyantaparitrāṇaṁ harirityakṣaradvayam || 8 ||
baddhaḥ parikarastēna mōkṣāya gamanaṁ prati |
sakr̥duccāritaṁ yēna harirityakṣaradvayam || 9 ||
haryaṣṭakamidaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
āyuṣyaṁ balamārōgyaṁ yaśō vr̥ddhiśśriyāvaham || 10 ||
prahlādēna kr̥taṁ stōtraṁ duḥkhasāgaraśōṣaṇam |
yaḥ paṭhētsa narō yāti tadviṣṇōḥ paramaṁ padam || 11 ||
iti prahlādakr̥taṁ śrīharyaṣṭakaṁ |
See more śrī viṣṇu stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.