Sri Hari Ashtakam – śrī haryaṣṭakam


harirharati pāpāni duṣṭacittairapi smr̥taḥ |
anicchayā:’pi saṁspr̥ṣṭō dahatyēva hi pāvakaḥ || 1 ||

sa gaṅgā sa gayā sētuḥ sa kāśī sa ca puṣkaraṁ |
jihvāgrē vartatē yasya harirityakṣaradvayam || 2 ||

vārāṇasyāṁ kurukṣētrē naimiśāraṇya ēva ca |
yatkr̥taṁ tēna yatprōktaṁ harirityakṣaradvayam || 3 ||

pr̥thivyāṁ yāni tīrthāni puṇyānyāyatanāni ca |
tāni sarvāṇyaśēṣāṇi harirityakṣaradvayam || 4 ||

gavāṁ kōṭisahasrāṇi hēmakanyāsahasrakaṁ |
dattaṁ syāttēna yēnōktaṁ harirityakṣaradvayam || 5 ||

r̥gvēdō:’tha yajurvēdaḥ sāmavēdō:’pyatharvaṇaḥ |
adhītastēna yēnōktaṁ harirityakṣaradvayam || 6 ||

aśvamēdhairmahāyajñairnaramēdhaistathaiva ca |
iṣṭaṁ syāttēna yēnōktaṁ harirityakṣaradvayam || 7 ||

prāṇaḥ prayāṇapāthēyaṁ saṁsāravyādhināśanaṁ |
duḥkhātyantaparitrāṇaṁ harirityakṣaradvayam || 8 ||

baddhaḥ parikarastēna mōkṣāya gamanaṁ prati |
sakr̥duccāritaṁ yēna harirityakṣaradvayam || 9 ||

haryaṣṭakamidaṁ puṇyaṁ prātarutthāya yaḥ paṭhēt |
āyuṣyaṁ balamārōgyaṁ yaśō vr̥ddhiśśriyāvaham || 10 ||

prahlādēna kr̥taṁ stōtraṁ duḥkhasāgaraśōṣaṇam |
yaḥ paṭhētsa narō yāti tadviṣṇōḥ paramaṁ padam || 11 ||

iti prahlādakr̥taṁ śrīharyaṣṭakaṁ |


See more śrī viṣṇu stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed