Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
gōvindaṁ gōkulānandaṁ gōpālaṁ gōpivallabham |
gōvardhanōddharaṁ dhīraṁ taṁ vandē gōmatīpriyam || 1 ||
nārāyaṇaṁ nirākāraṁ naravīraṁ narōttamam |
nr̥siṁhaṁ nāganāthaṁ ca taṁ vandē narakāntakam || 2 ||
pītāmbaraṁ padmanābhaṁ padmākṣaṁ puruṣōttamam |
pavitraṁ paramānandaṁ taṁ vandē paramēśvaram || 3 ||
rāghavaṁ rāmacandraṁ ca rāvaṇāriṁ ramāpatim |
rājīvalōcanaṁ rāmaṁ taṁ vandē raghunandanam || 4 ||
vāmanaṁ viśvarūpaṁ ca vāsudēvaṁ ca viṭhṭhalam |
viśvēśvaraṁ vibhuṁ vyāsaṁ taṁ vandē vēdavallabham || 5 ||
dāmōdaraṁ divyasiṁhaṁ dayāluṁ dīnanāyakam |
daityāriṁ dēvadēvēśaṁ taṁ vandē dēvakīsutam || 6 ||
murāriṁ mādhavaṁ matsyaṁ mukundaṁ muṣṭimardanam |
muñjakēśaṁ mahābāhuṁ taṁ vandē madhusūdanam || 7 ||
kēśavaṁ kamalākāntaṁ kāmēśaṁ kaustubhapriyam |
kaumōdakīdharaṁ kr̥ṣṇaṁ taṁ vandē kauravāntakam || 8 ||
bhūdharaṁ bhuvanānandaṁ bhūtēśaṁ bhūtanāyakam |
bhāvanaikaṁ bhujaṅgēśaṁ taṁ vandē bhavanāśanam || 9 ||
janārdanaṁ jagannāthaṁ jagajjāḍyavināśakam |
jāmadagnyaṁ paraṁ jyōtistaṁ vandē jalaśāyinam || 10 ||
caturbhujaṁ cidānandaṁ cāṇūramallamardanam |
carācaragataṁ dēvaṁ taṁ vandē cakrapāṇinam || 11 ||
śriyaḥkaraṁ śriyōnāthaṁ śrīdharaṁ śrīvarapradam |
śrīvatsaladharaṁ saumyaṁ taṁ vandē śrīsurēśvaram || 12 ||
yōgīśvaraṁ yajñapatiṁ yaśōdānandadāyakam |
yamunājalakallōlaṁ taṁ vandē yadunāyakam || 13 ||
śālagrāmaśilaśuddhaṁ śaṅkhacakrōpaśōbhitam |
surāsuraiḥ sadā sēvyaṁ taṁ vandē sādhuvallabham || 14 ||
trivikramaṁ tapōmūrtiṁ trividhāghaughanāśanam |
tristhalaṁ tīrtharājēndraṁ taṁ vandē tulasīpriyam || 15 ||
anantamādipuruṣamacyutaṁ ca varapradam |
ānandaṁ ca sadānandaṁ taṁ vandē cāghanāśanam || 16 ||
līlayā dhr̥tabhūbhāraṁ lōkasattvaikavanditam |
lōkēśvaraṁ ca śrīkāntaṁ taṁ vandē lakṣmaṇapriyam || 17 ||
hariṁ ca hariṇākṣaṁ ca harināthaṁ haripriyam |
halāyudhasahāyaṁ ca taṁ vandē hanumatpatim || 18 ||
harināmakr̥tāmālā pavitrā pāpanāśinī |
balirājēndrēṇa cōktā kaṇṭhē dhāryā prayatnataḥ ||
iti balirājēndrēṇōktaṁ śrī hari nāmamālā stōtram |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.