Sri Hari Nama Ashtakam – śrī harināmāṣṭakam


śrīkēśavācyuta mukunda rathāṅgapāṇē
gōvinda mādhava janārdana dānavārē |
nārāyaṇāmarapatē trijagannivāsa
jihvē japēti satataṁ madhurākṣarāṇi || 1 ||

śrīdēvadēva madhusūdana śārṅgapāṇē
dāmōdarārṇavanikētana kaiṭabhārē |
viśvambharābharatabhūṣita bhūmipāla
jihvē japēti satataṁ madhurākṣarāṇi || 2 ||

śrīpadmalōcana gadādhara padmanābha
padmēśa padmapada pāvana padmapāṇē |
pītāmbarāmbararucē rucirāvatāra
jihvē japēti satataṁ madhurākṣarāṇi || 3 ||

śrīkānta kaustubhadharārtiharā:’bjapāṇē
viṣṇō trivikrama mahīdhara dharmasētō |
vaikuṇṭhavāsa vasudhādhipa vāsudēva
jihvē japēti satataṁ madhurākṣarāṇi || 4 ||

śrīnārasiṁha narakāntaka kāntamūrtē
lakṣmīpatē garuḍavāhana śēṣaśāyin |
kēśipraṇāśana sukēśa kirīṭamaulē
jihvē japēti satataṁ madhurākṣarāṇi || 5 ||

śrīvatsalāñchana surarṣabha śaṅkhapāṇē
kalpāntavāridhivihāra harē murārē |
yajñēśa yajñamaya yajñabhugādidēva
jihvē japēti satataṁ madhurākṣarāṇi || 6 ||

śrīrāma rāvaṇaripō raghuvaṁśakētō
sītāpatē daśarathātmaja rājasiṁha |
sugrīvamitra mr̥gavēdhana cāpapāṇē
jihvē japēti satataṁ madhurākṣarāṇi || 7 ||

śrīkr̥ṣṇa vr̥ṣṇivara yādava rādhikēśa
gōvardhanōddharaṇa kaṁsavināśa śaurē |
gōpāla vēṇudhara pāṇḍusutaikabandhō
jihvē japēti satataṁ madhurākṣarāṇi || 8 ||

ityaṣṭakaṁ bhagavataḥ satataṁ narō yō
nāmāṅkitaṁ paṭhati nityamananyacētāḥ |
viṣṇōḥ paraṁ padamupaiti punarna jātu
mātuḥ payōdhararasaṁ pibatīha satyam || 9 ||

iti śrīmatparamahaṁsasvāmibrahmānandaviracitaṁ harināmāṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed