Sri Sudarshana Kavacham 1 (Bhrigu Samhita) – śrī sudarśana kavacam – 1 (bhr̥gusaṁhitē)


prasīda bhagavan brahman sarvamantrajña nārada |
saudarśanaṁ tu kavacaṁ pavitraṁ brūhi tatvataḥ || 1 ||

nārada uvāca |
śr̥ṇuṣvēha dvijaśrēṣṭha pavitraṁ paramādbhutam |
saudarśanaṁ tu kavacaṁ dr̥ṣṭā:’dr̥ṣṭārthasādhakam || 2 ||

kavacasyāsya r̥ṣirbrahmā chandō:’nuṣṭup tathā smr̥tam |
sudarśanamahāviṣṇurdēvatā sampracakṣatē || 3 ||

hrāṁ bījaṁ śaktiratrōktā hrīṁ krōṁ kīlakamiṣyatē |
śiraḥ sudarśanaḥ pātu lalāṭaṁ cakranāyakaḥ || 4 ||

ghrāṇaṁ pātu mahādaityaripuravyāddr̥śau mama |
sahasrāraḥ śr̥tiṁ pātu kapōlaṁ dēvavallabhaḥ || 5 ||

viśvātmā pātu mē vaktraṁ jihvāṁ vidyāmayō hariḥ |
kaṇṭhaṁ pātu mahājvālaḥ skandhau divyāyudhēśvaraḥ || 6 ||

bhujau mē pātu vijayī karau kaiṭabhanāśanaḥ |
ṣaṭkōṇasaṁsthitaḥ pātu hr̥dayaṁ dhāma māmakam || 7 ||

madhyaṁ pātu mahāvīryaḥ trinētrō nābhimaṇḍalam |
sarvayudhamayaḥ pātu kaṭiṁ śrōṇiṁ mahādyutiḥ || 8 ||

sōmasūryāgninayanaḥ ūrū pātu ca māmakau |
guhyaṁ pātu mahāmāyō jānunī tu jagatpatiḥ || 9 ||

jaṅghē pātu mamājasraṁ ahirbudhnyaḥ supūjitaḥ |
gulphau pātu viśuddhātmā pādau parapurañjayaḥ || 10 ||

sakalāyudhasampūrṇō nikhilāṅgaṁ sudarśanaḥ |
ya idaṁ kavacaṁ divyaṁ paramānandadāyinam || 11 ||

saudarśanamidaṁ yō vai sadā śuddhaḥ paṭhēnnaraḥ |
tasyārthasiddhirvipulā karasthā bhavati dhruvam || 12 ||

kūśmāṇḍacaṇḍabhūtādyāḥ yē ca duṣṭā grahāḥ smr̥tāḥ |
palāyantē:’niśaṁ bhītāḥ varmaṇō:’sya prabhāvataḥ || 13 ||

kuṣṭāpasmāragulmādyāḥ vyādhayaḥ karmahētukāḥ |
naśyantyētanmantritāmbupānāt saptadināvadhi || 14 ||

anēna mantritāṁ mr̥tsnāṁ tulasīmūlasaṁsthitām |
lalāṭē tilakaṁ kr̥tvā mōhayēt trijagannaraḥ |
varmaṇō:’sya prabhāvēna sarvānkāmānavāpnuyāt || 15 ||

iti śrībhr̥gusaṁhitē śrī sudarśana kavacam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed