Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīsudarśanakavaca mahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśanarūpī paramātmā dēvatā sahasrāraṁ iti bījaṁ sudarśanaṁ iti śaktiḥ cakrarāḍiti kīlakaṁ mama sarvarakṣārthē japē viniyōgaḥ |
karanyāsaḥ –
ācakrāya svāhā – aṅguṣṭhābhyāṁ namaḥ |
vicakrāya svāhā – tarjanībhyāṁ namaḥ |
sucakrāya svāhā – madhyamābhyāṁ namaḥ |
dhīcakrāya svāhā – anāmikābhyāṁ namaḥ |
sañcakrāya svāhā – kaniṣṭhikābhyāṁ namaḥ |
jvālācakrāya svāhā – karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
ācakrāya svāhā – hr̥dayāya namaḥ |
vicakrāya svāhā – śirasē svāhā |
sucakrāya svāhā – śikhāyai vaṣaṭ |
dhīcakrāya svāhā – kavacāya hum |
sañcakrāya svāhā – nētratrayāya vauṣaṭ |
jvālācakrāya svāhā – astrāya phaṭ |
dhyānam |
śaṅkhaṁ śārṅgaṁ sukhēṭaṁ halaparaśugadāpāśamantardadhānē
savyē vāmē:’tha cakrē:’pyasimusala lasadvajrahastaṁ triśūlam |
jvālākēśaṁ ca pāśaṁ jvaladanalaśikhā vidyuddr̥ṅmaṇḍalasthaṁ
pratyālīḍhaṁ triṇētraṁ puragaṇamathanaṁ bhāvayē mantrarājam ||
atha mūlamantram |
ōṁ śrīṁ hrīṁ klīṁ sahasrāra huṁ phaṭ svāhā |
atha kavacam |
mastakaṁ mē sahasrāraṁ pātu phālaṁ sudarśanam |
bhrūmadhyē cakrarāṭ pātu nētrē:’gnyarkēndulōcanaḥ || 1 ||
karṇau vēdastavaḥ pātu ghrāṇaṁ pātu vibhīṣaṇaḥ |
mahādēvaḥ kapōlaṁ mē cakṣū rudrō varapradaḥ || 2 ||
dantān pātu jagadvandyō rasanāṁ mama sarvadaḥ |
sarvavidyāṁ nr̥paḥ pātu giraṁ vāgīśvarō:’vatu || 3 ||
vīrasiṁhō mukhaṁ pātu cibukaṁ bhaktavatsalaḥ |
sarvadā pr̥ṣṭhadēśē mē dēvānāmabhayapradaḥ || 4 ||
nābhiṁ ṣaṭkōṇagaḥ pātu ghaṇṭārāvaḥ kaṭiṁ tathā |
ūrū pātu mahāśūrō jānunī bhīmavikramaḥ || 5 ||
jaṅghē pātu mahāvēgō gulphāvaditirañjanaḥ |
pātu pādataladvandvaṁ viśvabhārō nirantaram || 6 ||
sudarśananr̥siṁhō mē śarīraṁ pātu sarvadā |
pātu sarvāṅgakāntiṁ mē kalpāntāgnisamaprabhaḥ || 7 ||
mama sarvāṅgarōmāṇi jvālākēśastu rakṣatu |
antarbahiśca mē pātu viśvātmā sarvatōmukhaḥ || 8 ||
rakṣāhīnaṁ ca yatsthānaṁ pracaṇḍastatra rakṣatu |
sarvatō dikṣu mē pātu jvālāsāhasrasaṁstutam || 9 ||
iti saudarśanaṁ divyaṁ kavacaṁ sarvakāmadam |
sarvapāpōpaśamanaṁ sarvavyādhinivāraṇam || 10 ||
sarvaśatrukṣayakaraṁ sarvamaṅgaladāyakam |
trisandhyaṁ japatāṁ nr̥̄ṇāṁ sarvadā sarvakāmadam || 11 ||
prātarutthāya yō bhaktyā paṭhēdētatsadā naraḥ |
tasya kāryēṣu sarvēṣu vighnaḥ kō:’pi na jāyatē || 12 ||
yakṣarākṣasavētālapiśācāśca vināyakaḥ |
śākinī ḍākinī mālā kālikā caṇḍikādayaḥ || 13
bhūtaprētapiśācāśca yē:’nyē duṣṭagrahā api |
kavacasya prabhāvēna dr̥ṣṭimātrēṇa tē:’khilāḥ || 14 ||
palāyantē yathā nāgāḥ pakṣirājasya darśanāt |
asyāyutaṁ puraścaryā daśāṁśaṁ tilasarpiṣā || 15 ||
havanaṁ tatsamaṁ caiva tarpaṇaṁ gandhavāriṇā |
puṣpāñjaliṁ daśāṁśēna mr̥ṣṭānnaiḥ sughr̥taplutaiḥ || 16 ||
caturviṁśaddvijā bhōjyāstataḥ kāryāṇi sādhayēt |
vinyasya javanō dhīrō yuddhārthaṁ yō:’dhigacchati || 17 ||
kṣaṇājjitvā:’khilān śatrūn vijayī bhavati dhruvam |
mantritāmbu trivāraṁ vai pibētsaptadināvadhi || 18 ||
vyādhayaḥ praśamaṁ yānti sakalāḥ kukṣisambhavāḥ |
mukharōgākṣirōgāṇāṁ nāśanaṁ paramaṁ matam || 19 ||
bhītānāmabhiṣēkācca mahābhayanivāraṇam |
saptābhimantritānēna tulasīmūlamr̥ttikā || 20 ||
limpēnnaśyanti tadrōgāḥ sapta kr̥cchrādayō:’khilāḥ |
lalāṭē tilakaṁ nr̥̄ṇāṁ mōhanaṁ sarvavaśyakr̥t || 21 ||
parēṣāṁ mantratantrādi nāśanaṁ paramaṁ matam |
agnisarpādisarvēṣāṁ viṣāṇāṁ haraṇaṁ param || 22 ||
sauvarṇē rājatē vāpi patrē bhūrjādikē:’pi vā |
likhitvā pūjayēdbhaktyā sa śrīmānbhavati dhruvam || 23 ||
bahunā kimihōktēna yadyadvāñchati mānavaḥ |
sakalaṁ prāpnuyādasya kavacasya prabhāvataḥ || 24 ||
iti śrī sudarśana kavacam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.