Sri Sudarshana Kavacham 2 – śrī sudarśana kavacam 2


asya śrīsudarśanakavaca mahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśanarūpī paramātmā dēvatā sahasrāraṁ iti bījaṁ sudarśanaṁ iti śaktiḥ cakrarāḍiti kīlakaṁ mama sarvarakṣārthē japē viniyōgaḥ |

karanyāsaḥ –
ācakrāya svāhā – aṅguṣṭhābhyāṁ namaḥ |
vicakrāya svāhā – tarjanībhyāṁ namaḥ |
sucakrāya svāhā – madhyamābhyāṁ namaḥ |
dhīcakrāya svāhā – anāmikābhyāṁ namaḥ |
sañcakrāya svāhā – kaniṣṭhikābhyāṁ namaḥ |
jvālācakrāya svāhā – karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ācakrāya svāhā – hr̥dayāya namaḥ |
vicakrāya svāhā – śirasē svāhā |
sucakrāya svāhā – śikhāyai vaṣaṭ |
dhīcakrāya svāhā – kavacāya hum |
sañcakrāya svāhā – nētratrayāya vauṣaṭ |
jvālācakrāya svāhā – astrāya phaṭ |

dhyānam |
śaṅkhaṁ śārṅgaṁ sukhēṭaṁ halaparaśugadāpāśamantardadhānē
savyē vāmē:’tha cakrē:’pyasimusala lasadvajrahastaṁ triśūlam |
jvālākēśaṁ ca pāśaṁ jvaladanalaśikhā vidyuddr̥ṅmaṇḍalasthaṁ
pratyālīḍhaṁ triṇētraṁ puragaṇamathanaṁ bhāvayē mantrarājam ||

atha mūlamantram |
ōṁ śrīṁ hrīṁ klīṁ sahasrāra huṁ phaṭ svāhā |

atha kavacam |
mastakaṁ mē sahasrāraṁ pātu phālaṁ sudarśanam |
bhrūmadhyē cakrarāṭ pātu nētrē:’gnyarkēndulōcanaḥ || 1 ||

karṇau vēdastavaḥ pātu ghrāṇaṁ pātu vibhīṣaṇaḥ |
mahādēvaḥ kapōlaṁ mē cakṣū rudrō varapradaḥ || 2 ||

dantān pātu jagadvandyō rasanāṁ mama sarvadaḥ |
sarvavidyāṁ nr̥paḥ pātu giraṁ vāgīśvarō:’vatu || 3 ||

vīrasiṁhō mukhaṁ pātu cibukaṁ bhaktavatsalaḥ |
sarvadā pr̥ṣṭhadēśē mē dēvānāmabhayapradaḥ || 4 ||

nābhiṁ ṣaṭkōṇagaḥ pātu ghaṇṭārāvaḥ kaṭiṁ tathā |
ūrū pātu mahāśūrō jānunī bhīmavikramaḥ || 5 ||

jaṅghē pātu mahāvēgō gulphāvaditirañjanaḥ |
pātu pādataladvandvaṁ viśvabhārō nirantaram || 6 ||

sudarśananr̥siṁhō mē śarīraṁ pātu sarvadā |
pātu sarvāṅgakāntiṁ mē kalpāntāgnisamaprabhaḥ || 7 ||

mama sarvāṅgarōmāṇi jvālākēśastu rakṣatu |
antarbahiśca mē pātu viśvātmā sarvatōmukhaḥ || 8 ||

rakṣāhīnaṁ ca yatsthānaṁ pracaṇḍastatra rakṣatu |
sarvatō dikṣu mē pātu jvālāsāhasrasaṁstutam || 9 ||

iti saudarśanaṁ divyaṁ kavacaṁ sarvakāmadam |
sarvapāpōpaśamanaṁ sarvavyādhinivāraṇam || 10 ||

sarvaśatrukṣayakaraṁ sarvamaṅgaladāyakam |
trisandhyaṁ japatāṁ nr̥̄ṇāṁ sarvadā sarvakāmadam || 11 ||

prātarutthāya yō bhaktyā paṭhēdētatsadā naraḥ |
tasya kāryēṣu sarvēṣu vighnaḥ kō:’pi na jāyatē || 12 ||

yakṣarākṣasavētālapiśācāśca vināyakaḥ |
śākinī ḍākinī mālā kālikā caṇḍikādayaḥ || 13
bhūtaprētapiśācāśca yē:’nyē duṣṭagrahā api |
kavacasya prabhāvēna dr̥ṣṭimātrēṇa tē:’khilāḥ || 14 ||

palāyantē yathā nāgāḥ pakṣirājasya darśanāt |
asyāyutaṁ puraścaryā daśāṁśaṁ tilasarpiṣā || 15 ||

havanaṁ tatsamaṁ caiva tarpaṇaṁ gandhavāriṇā |
puṣpāñjaliṁ daśāṁśēna mr̥ṣṭānnaiḥ sughr̥taplutaiḥ || 16 ||

caturviṁśaddvijā bhōjyāstataḥ kāryāṇi sādhayēt |
vinyasya javanō dhīrō yuddhārthaṁ yō:’dhigacchati || 17 ||

kṣaṇājjitvā:’khilān śatrūn vijayī bhavati dhruvam |
mantritāmbu trivāraṁ vai pibētsaptadināvadhi || 18 ||

vyādhayaḥ praśamaṁ yānti sakalāḥ kukṣisambhavāḥ |
mukharōgākṣirōgāṇāṁ nāśanaṁ paramaṁ matam || 19 ||

bhītānāmabhiṣēkācca mahābhayanivāraṇam |
saptābhimantritānēna tulasīmūlamr̥ttikā || 20 ||

limpēnnaśyanti tadrōgāḥ sapta kr̥cchrādayō:’khilāḥ |
lalāṭē tilakaṁ nr̥̄ṇāṁ mōhanaṁ sarvavaśyakr̥t || 21 ||

parēṣāṁ mantratantrādi nāśanaṁ paramaṁ matam |
agnisarpādisarvēṣāṁ viṣāṇāṁ haraṇaṁ param || 22 ||

sauvarṇē rājatē vāpi patrē bhūrjādikē:’pi vā |
likhitvā pūjayēdbhaktyā sa śrīmānbhavati dhruvam || 23 ||

bahunā kimihōktēna yadyadvāñchati mānavaḥ |
sakalaṁ prāpnuyādasya kavacasya prabhāvataḥ || 24 ||

iti śrī sudarśana kavacam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed