Sri Hari Stuti (Harimeede) – śrī hari stutiḥ (harimīḍē stōtram)


stōṣyē bhaktyā viṣṇumanādiṁ jagadādiṁ
yasminnētatsaṁsr̥ticakraṁ bhramatīttham |
yasmin dr̥ṣṭē naśyati tatsaṁsr̥ticakraṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 1 ||

yasyaikāṁsāditthamaśēṣaṁ jagadētat
prādurbhūtaṁ yēna pinaddhaṁ punarittham |
yēna vyāptaṁ yēna vibuddhaṁ sukhaduḥkhai-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 2 ||

sarvajñō yō yaśca hi sarvaḥ sakalō yō
yaścānandō:’nantaguṇō yō guṇadhāmā |
yaścā:’vyaktō vyastasamastaḥ sadasadya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 3 ||

yasmādanyaṁ nāstyapi naivaṁ paramārthaṁ
dr̥śyādanyō nirviṣayajñānamayatvāt |
jñātr̥jñānajñēyavihīnō:’pi sadā jña-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 4 ||

ācāryēbhyō labdhasusūkṣmā:’cyutatattvā
vairāgyēṇā:’bhyāsabalāccaiva draḍhimnā |
bhaktyaikāgradhyānaparā yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 5 ||

prāṇānāyamyōmiti cittaṁ hr̥di ruddhvā
nānyatsmr̥tvā tatpunaratraiva vilāpya |
kṣīṇē cittē bhādr̥śirasmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 6 ||

yaṁ brahmākhyaṁ dēvamananyaṁ paripūrṇaṁ
hr̥tsthaṁ bhaktairlabhyamajaṁ sūkṣmamatarkyam |
dhyātvātmasthaṁ brahmavidō yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 7 ||

mātrātītaṁ svātmavikāsātmavibōdhaṁ
jñēyātītaṁ jñānamayaṁ hr̥dyupalabhyam |
bhāvagrāhyānandamananyaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 8 ||

yadyadvēdyaṁ vastusatattvaṁ viṣayākhyaṁ
tattadbrahmaivēti viditvā tadahaṁ ca |
dhyāyantyēvaṁ yaṁ sanakādyā munayō:’jaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 9 ||

yadyadvēdyaṁ tattadahaṁ nēti vihāya
svātmajyōtirjñānamayānandamavāpya |
tasminnasmītyātmavidō yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 10 ||

hitvāhitvā dr̥śyamaśēṣaṁ savikalpaṁ
matvā śiṣṭaṁ bhādr̥śimātraṁ gaganābham |
tyaktvā dēhaṁ yaṁ praviśantyacyutabhaktā-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 11 ||

sarvatrāstē sarvaśarīrī na ca sarvaḥ
sarvaṁ vēttyēvēha na yaṁ vētti ca sarvaḥ |
sarvatrāntaryāmitayētthaṁ yamananya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 12 ||

sarvaṁ dr̥ṣṭvā svātmani yuktyā jagadēta-
-ddr̥ṣṭvātmānaṁ caivamajaṁ sarvajanēṣu |
sarvātmaikō:’smīti viduryaṁ janahr̥tsthaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 13 ||

sarvatraikaḥ paśyati jighratyatha bhuṅktē
spr̥ṣṭā śrōtā budhyati cētyāhurimaṁ yam |
sākṣī cāstē kartr̥ṣu paśyanniti cānyē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 14 ||

paśyan śr̥ṇvannatra vijānan rasayan san
jighran bibhraddēhamimaṁ jīvatayēttham |
ityātmānaṁ yaṁ vidurīśaṁ viṣayajñaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 15 ||

jāgraddr̥ṣṭvā sthūlapadārthānatha māyāṁ
dr̥ṣṭvā svapnē:’thā:’pi suṣuptau sukhanidrām |
ityātmānaṁ vīkṣya mudāstē ca turīyē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 16 ||

paśyan śuddhō:’pyakṣara ēkō guṇabhēdā-
-nnānākārān sphāṭikavadbhāti vicitraḥ |
bhinnaśchinnaścāyamajaḥ karmaphalairya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 17 ||

brahmā viṣṇū rudrahutāśau ravicandrā-
vindrō vāyuryajña itītthaṁ parikalpya |
ēkaṁ santaṁ yaṁ bahudhāhurmatibhēdāt
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 18 ||

satyaṁ jñānaṁ śuddhamanantaṁ vyatiriktaṁ
śāntaṁ gūḍhaṁ niṣkalamānandamananyam |
ityāhādau yaṁ varuṇō:’sau bhr̥gavē:’jaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 19 ||

kōśānētānpañcarasādīnatihāya
brahmāsmīti svātmani niścitya dr̥śisthaḥ |
pitrā śiṣṭō vēda bhr̥guryaṁ yajurantē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 20 ||

yēnāviṣṭō yasya ca śaktyā yadadhīnaḥ
kṣētrajñō:’yaṁ kārayitā jantuṣu kartuḥ |
kartā bhōktātmātra hi yacchaktyadhirūḍha-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 21 ||

sr̥ṣṭvā sarvaṁ svātmatayaivētthamatarkyaṁ
vyāpyāthāntaḥ kr̥tsnamidaṁ sr̥ṣṭamaśēṣam |
saccatyaccābhūtparamātmā sa ya ēka-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 22 ||

vēdāntaiścādhyātmikaśāstraiśca purāṇaiḥ
śāstraiścānyaiḥ sātvatatantraiśca yamīśam |
dr̥ṣṭvāthāntaścētasi buddhvā viviśuryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 23 ||

śraddhābhaktidhyānaśamādyairyatamānai-
-rjñātuṁ śakyō dēva ihaivāśu ya īśaḥ |
durvijñēyō janmaśataiścā:’pi vinā tai-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 24 ||

yasyātarkyaṁ svātmavibhūtēḥ paramārthaṁ
sarvaṁ khalvityatra niruktaṁ śrutividbhiḥ |
tajjātitvādabdhitaraṅgābhamabhinnaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 25 ||

dr̥ṣṭvā gītāsvakṣaratattvaṁ vidhinājaṁ
bhaktyā gurvyā:’:’labhya hr̥disthaṁ dr̥śimātram |
dhyātvā tasminnasmyahamityatra viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 26 ||

kṣētrajñatvaṁ prāpya vibhuḥ pañcamukhairyō
bhuṅktē:’jasraṁ bhōgyapadārthān prakr̥tisthaḥ |
kṣētrē kṣētrēṣvinduvadēkō bahudhāstē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 27 ||

yuktyālōḍya vyāsavacāṁsyatra hi labhyaḥ
kṣētrakṣētrajñāntaravidbhiḥ puruṣākhyaḥ |
yō:’haṁ sō:’sau sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 28 ||

ēkīkr̥tyānēkaśarīrasthamimaṁ jñaṁ
yaṁ vijñāyēhaiva sa ēvāśu bhavanti |
yasmiṁllīnā nēha punarjanma labhantē
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 29 ||

dvandvaikatvaṁ yacca madhubrāhmaṇavākyaiḥ
kr̥tvā śakrōpāsanamāsādya vibhūtyā |
yō:’sau sō:’haṁ sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 30 ||

yō:’yaṁ dēhē cēṣṭayitā:’ntaḥkaraṇasthaḥ
sūryē cāsau tāpayitā sō:’smyahamēva |
ityātmaikyōpāsanayā yaṁ vidurīśaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 31 ||

vijñānāṁśō yasya sataśśaktyadhirūḍhō
buddhirbudhyatyatra bahirbōdhyapadārthān |
naivāntasthaṁ budhyati yaṁ bōdhayitāraṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 32 ||

kō:’yaṁ dēhē dēva itītthaṁ suvicārya
jñātā śrōtā:’:’nandayitā caiṣa hi dēvaḥ |
ityālōcya jñāṁśa ihāsmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 33 ||

kō hyēvānyādātmani na syādayamēṣa
hyēvānandaḥ prāṇiti cāpāniti cēti |
ityastitvaṁ vaktyupapattyā śrutirēṣā
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 34 ||

prāṇō vā:’haṁ vāk śravaṇādīni manō vā
buddhirvāhaṁ vyasta utāhō:’pi samastaḥ |
ityālōcya jñaptirihāsmīti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 35 ||

nāhaṁ prāṇō naiva śarīraṁ na manō:’haṁ
nāhaṁ buddhirnāhamahaṅkāradhiyau ca |
yō:’tra jñāṁśaḥ sō:’smyahamēvēti viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 36 ||

sattāmātraṁ kēvalavijñānamajaṁ sat
sūkṣmaṁ nityaṁ tattvamasītyātmasutāya |
sāmnāmantē prāha pitā yaṁ vibhumādyaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 37 ||

mūrtāmūrtē pūrvamapōhyātha samādhau
dr̥śyaṁ sarvaṁ nēti ca nētīti vihāya |
caitanyāṁśē svātmani santaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 38 ||

ōtaṁ prōtaṁ yatra ca sarvaṁ gaganāntaṁ
yassthūlā:’naṇvādiṣu siddhō:’kṣarasañjñaḥ |
jñātā:’tō:’nyō nētyupalabhyō na ca vēdya-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 39 ||

tāvatsarvaṁ satyamivābhāti yadēta-
-dyāvatsō:’smītyātmani yō jñō na hi dr̥ṣṭaḥ |
dr̥ṣṭē yasminsarvamasatyaṁ bhavatīdaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 40 ||

rāgāmuktaṁ lōhayutaṁ hēma yathāgnau
yōgāṣṭāṅgērujjvalitajñānamayāgnau |
dagdhvātmānaṁ jñaṁ pariśiṣṭaṁ ca viduryaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 41 ||

yaṁ vijñānajyōtiṣamādyaṁ suvibhāntaṁ
hr̥dyarkēndvagnyōkasamīḍyaṁ taḍidābham |
bhaktyā:’:’rādhyēhaiva viśantyātmani santaṁ
taṁ saṁsāradhvāntavināśaṁ harimīḍē || 42 ||

pāyādbhaktaṁ svātmani santaṁ puruṣaṁ yō
bhaktyā stautītyāṅgirasaṁ viṣṇurimaṁ mām |
ityātmānaṁ svātmani saṁhr̥tya sadaika-
-staṁ saṁsāradhvāntavināśaṁ harimīḍē || 43 ||

itthaṁ stōtraṁ bhaktajanēḍyaṁ bhavabhīti-
-dhvāntārkābhaṁ bhagavatpādīyamidaṁ yaḥ |
viṣṇōrlōkaṁ paṭhati śr̥ṇōti vrajati jñō
jñānaṁ jñēyaṁ svātmani cāpnōti manuṣyaḥ || 44 ||

iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācārya sadguruviracitaṁ harimīḍēstōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed