Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jagajjālapālaṁ kanatkaṇṭhamālaṁ
śaraccandraphālaṁ mahādaityakālam |
nabhōnīlakāyaṁ durāvāramāyaṁ
supadmāsahāyaṁ bhajē:’haṁ bhajē:’ham || 1 ||
sadāmbhōdhivāsaṁ galatpuṣpahāsaṁ
jagatsannivāsaṁ śatādityabhāsam |
gadācakraśastraṁ lasatpītavastraṁ
hasaccāruvaktraṁ bhajē:’haṁ bhajē:’ham || 2 ||
ramākaṇṭhahāraṁ śrutivrātasāraṁ
jalāntarvihāraṁ dharābhārahāram |
cidānandarūpaṁ manōjñasvarūpaṁ
dhr̥tānēkarūpaṁ bhajē:’haṁ bhajē:’ham || 3 ||
jarājanmahīnaṁ parānandapīnaṁ
samādhānalīnaṁ sadaivānavīnam |
jagajjanmahētuṁ surānīkakētuṁ
trilōkaikasētuṁ bhajē:’haṁ bhajē:’ham || 4 ||
kr̥tāmnāyagānaṁ khagādhīśayānaṁ
vimuktērnidānaṁ harārātimānam |
svabhaktānukūlaṁ jagadvr̥kṣamūlaṁ
nirastārtaśūlaṁ bhajē:’haṁ bhajē:’ham || 5 ||
samastāmarēśaṁ dvirēphābhakēśaṁ
jagadbimbalēśaṁ hr̥dākāśavēśam |
sadā divyadēhaṁ vimuktākhilēhaṁ
suvaikuṇṭhagēhaṁ bhajē:’haṁ bhajē:’ham || 6 ||
surālībaliṣṭhaṁ trilōkīvariṣṭhaṁ
gurūṇāṁ gariṣṭhaṁ svarūpaikaniṣṭham |
sadā yuddhadhīraṁ mahāvīravīraṁ
bhavāmbhōdhitīraṁ bhajē:’haṁ bhajē:’ham || 7 ||
ramāvāmabhāgaṁ talālagnanāgaṁ
kr̥tādhīnayāgaṁ gatārāgarāgam |
munīndraissugītaṁ suraissamparītaṁ
guṇaughairatītaṁ bhajē:’haṁ bhajē:’ham || 8 ||
phalaśruti |
idaṁ yastu nityaṁ samādhāya cittaṁ
paṭhēdaṣṭakaṁ kaṇṭhahāraṁ murārēḥ |
sa viṣṇōrviśōkaṁ dhruvaṁ yāti lōkaṁ
jarājanmaśōkaṁ punarvindatē nō || 9 ||
iti śrī paramahaṁsasvāmi brahmānandaviracitaṁ śrīharistōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.