Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
garuḍagamana tava caraṇakamalamiha manasi lasatu mama nityam |
mama tāpamapākuru dēva, mama pāpamapākuru dēva ||
jalajanayana vidhinamuciharaṇamukha vibudhavinutapadapadma |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 1 ||
bhujagaśayana bhava madanajanaka mama jananamaraṇabhayahāri |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 2 ||
śaṅkhacakradhara duṣṭadaityahara sarvalōkaśaraṇa |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 3 ||
agaṇitaguṇagaṇa aśaraṇaśaraṇada vidalitasuraripujāla |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 4 ||
bhaktavaryamiha bhūrikaruṇayā pāhi bhāratītīrtham |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 5 ||
iti jagadguru śrībhāratītīrthasvāminā viracitaṁ śrīmahāviṣṇu stōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.