Sri Maha Vishnu Stotram (Garuda Gamana Tava) – śrī mahāviṣṇu stōtram (garuḍagamana tava)


garuḍagamana tava caraṇakamalamiha manasi lasatu mama nityam |
mama tāpamapākuru dēva, mama pāpamapākuru dēva ||

jalajanayana vidhinamuciharaṇamukha vibudhavinutapadapadma |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 1 ||

bhujagaśayana bhava madanajanaka mama jananamaraṇabhayahāri |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 2 ||

śaṅkhacakradhara duṣṭadaityahara sarvalōkaśaraṇa |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 3 ||

agaṇitaguṇagaṇa aśaraṇaśaraṇada vidalitasuraripujāla |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 4 ||

bhaktavaryamiha bhūrikaruṇayā pāhi bhāratītīrtham |
mama tāpamapākuru dēva, mama pāpamapākuru dēva || 5 ||

iti jagadguru śrībhāratītīrthasvāminā viracitaṁ śrīmahāviṣṇu stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed