Sri Maha Vishnu Ashtottara Shatanamavali – śrī mahāviṣṇu aṣṭōttaraśatanāmāvaliḥ


ōṁ viṣṇavē namaḥ |
ōṁ lakṣmīpatayē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ garuḍadhvajāya namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ trivikramāya namaḥ | 9

ōṁ daityāntakāya namaḥ |
ōṁ madhuripavē namaḥ |
ōṁ tārkṣyavāhanāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ padmanābhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ |
ōṁ sudhāpradāya namaḥ |
ōṁ mādhavāya namaḥ | 18

ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ sthitikartrē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ yajñarūpāya namaḥ |
ōṁ cakrapāṇayē namaḥ |
ōṁ gadādharāya namaḥ |
ōṁ upēndrāya namaḥ |
ōṁ kēśavāya namaḥ | 27

ōṁ haṁsāya namaḥ |
ōṁ samudramathanāya namaḥ |
ōṁ harayē namaḥ |
ōṁ gōvindāya namaḥ |
ōṁ brahmajanakāya namaḥ |
ōṁ kaiṭabhāsuramardanāya namaḥ |
ōṁ śrīdharāya namaḥ |
ōṁ kāmajanakāya namaḥ |
ōṁ śēṣaśāyinē namaḥ | 36

ōṁ caturbhujāya namaḥ |
ōṁ pāñcajanyadharāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ śārṅgapāṇayē namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ pītāmbaradharāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ sūryacandravilōcanāya namaḥ |
ōṁ matsyarūpāya namaḥ | 45

ōṁ kūrmatanavē namaḥ |
ōṁ krōdharūpāya namaḥ |
ōṁ nr̥kēsariṇē namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ bhārgavāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ balinē namaḥ |
ōṁ kalkinē namaḥ |
ōṁ hayānanāya namaḥ | 54

ōṁ viśvambarāya namaḥ |
ōṁ śiśumārāya namaḥ |
ōṁ śrīkarāya namaḥ |
ōṁ kapilāya namaḥ |
ōṁ dhruvāya namaḥ |
ōṁ dattātrēyāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ mukundāya namaḥ | 63

ōṁ dadhivāmanāya namaḥ |
ōṁ dhanvantarāya namaḥ |
ōṁ śrīnivāsāya namaḥ |
ōṁ pradyumnāya namaḥ |
ōṁ puruṣōttamāya namaḥ |
ōṁ śrīvatsakaustubhadharāya namaḥ |
ōṁ murārātayē namaḥ |
ōṁ adhōkṣajāya namaḥ |
ōṁ r̥ṣabhāya namaḥ | 72

ōṁ mōhinīrūpadhāriṇē namaḥ |
ōṁ saṅkarṣaṇāya namaḥ |
ōṁ pr̥thavē namaḥ |
ōṁ kṣīrābdhiśāyinē namaḥ |
ōṁ bhūtātmanē namaḥ |
ōṁ aniruddhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ narāya namaḥ |
ōṁ gajēndravaradāya namaḥ | 81

ōṁ tridhāmnē namaḥ |
ōṁ bhūtabhāvanāya namaḥ |
ōṁ śvētadvīpasuvāstavyāya namaḥ |
ōṁ sanakādimunidhyēyāya namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ śaṅkarapriyāya namaḥ |
ōṁ nīlakāntāya namaḥ |
ōṁ dharākāntāya namaḥ |
ōṁ vēdātmanē namaḥ | 90

ōṁ bādarāyaṇāya namaḥ |
ōṁ bhāgīrathījanmabhūmipādapadmāya namaḥ |
ōṁ satāṁ prabhavē namaḥ |
ōṁ svabhuvē namaḥ |
ōṁ vibhavē namaḥ |
ōṁ ghanaśyāmāya namaḥ |
ōṁ jagatkāraṇāya namaḥ |
ōṁ avyayāya namaḥ |
ōṁ buddhāvatārāya namaḥ | 99

ōṁ śāntātmanē namaḥ |
ōṁ līlāmānuṣavigrahāya namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ virāḍrūpāya namaḥ |
ōṁ bhūtabhavyabhavatprabhavē namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ prahlādaparipālakāya namaḥ |
ōṁ śrīmahāviṣṇavē namaḥ | 108


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed