Sri Veda Vyasa Ashtottara Shatanamavali – śrī vēdavyāsa aṣṭōtaraśatanāmāvaliḥ


ōṁ vēdavyāsāya namaḥ |
ōṁ viṣṇurūpāya namaḥ |
ōṁ pārāśaryāya namaḥ |
ōṁ tapōnidhayē namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ praśāntātmanē namaḥ |
ōṁ vāgminē namaḥ |
ōṁ satyavatīsutāya namaḥ |
ōṁ kr̥ṣṇadvaipāyanāya namaḥ | 9 |

ōṁ dāntāya namaḥ |
ōṁ bādarāyaṇasañjñitāya namaḥ |
ōṁ brahmasūtragrathitavatē namaḥ |
ōṁ bhagavatē namaḥ |
ōṁ jñānabhāskarāya namaḥ |
ōṁ sarvavēdāntatattvajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ vēdamūrtimatē namaḥ |
ōṁ vēdaśākhāvyasanakr̥tē namaḥ | 18 |

ōṁ kr̥takr̥tyāya namaḥ |
ōṁ mahāmunayē namaḥ |
ōṁ mahābuddhayē namaḥ |
ōṁ mahāsiddhayē namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahādyutayē namaḥ |
ōṁ mahākarmaṇē namaḥ |
ōṁ mahādharmaṇē namaḥ |
ōṁ mahābhāratakalpakāya namaḥ | 27 |

ōṁ mahāpurāṇakr̥tē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānavijñānabhājanāya namaḥ |
ōṁ cirañjīvinē namaḥ |
ōṁ cidākārāya namaḥ |
ōṁ cittadōṣavināśakāya namaḥ |
ōṁ vāsiṣṭhāya namaḥ |
ōṁ śaktipautrāya namaḥ |
ōṁ śukadēvaguravē namaḥ | 36 |

ōṁ guravē namaḥ |
ōṁ āṣāḍhapūrṇimāpūjyāya namaḥ |
ōṁ pūrṇacandranibhānanāya namaḥ |
ōṁ viśvanāthastutikarāya namaḥ |
ōṁ viśvavandyāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jitēndriyāya namaḥ |
ōṁ jitakrōdhāya namaḥ |
ōṁ vairāgyaniratāya namaḥ | 45 |

ōṁ śucayē namaḥ |
ōṁ jaiminyādisadācāryāya namaḥ |
ōṁ sadācārasadāsthitāya namaḥ |
ōṁ sthitaprajñāya namaḥ |
ōṁ sthiramatayē namaḥ |
ōṁ samādhisaṁsthitāśayāya namaḥ |
ōṁ praśāntidāya namaḥ |
ōṁ prasannātmanē namaḥ |
ōṁ śaṅkarāryaprasādakr̥tē namaḥ | 54 |

ōṁ nārāyaṇātmakāya namaḥ |
ōṁ stavyāya namaḥ |
ōṁ sarvalōkahitē ratāya namaḥ |
ōṁ acaturvadanabrahmaṇē namaḥ |
ōṁ dvibhujāparakēśavāya namaḥ |
ōṁ aphālalōcanaśivāya namaḥ |
ōṁ parabrahmasvarūpakāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brāhmaṇāya namaḥ | 63 |

ōṁ brahmiṇē namaḥ |
ōṁ brahmavidyāviśāradāya namaḥ |
ōṁ brahmātmaikatvavijñātrē namaḥ |
ōṁ brahmabhūtāya namaḥ |
ōṁ sukhātmakāya namaḥ |
ōṁ vēdābjabhāskarāya namaḥ |
ōṁ viduṣē namaḥ |
ōṁ vēdavēdāntapāragāya namaḥ |
ōṁ apāntaratamōnāmnē namaḥ | 72 |
ōṁ vēdācāryāya namaḥ |

ōṁ vicāravatē namaḥ |
ōṁ ajñānasuptibuddhātmanē namaḥ |
ōṁ prasuptānāṁ prabōdhakāya namaḥ |
ōṁ apramattāya namaḥ |
ōṁ apramēyātmanē namaḥ |
ōṁ mauninē namaḥ |
ōṁ brahmapadē ratāya namaḥ |
ōṁ pūtātmanē namaḥ | 81 |

ōṁ sarvabhūtātmanē namaḥ |
ōṁ bhūtimatē namaḥ |
ōṁ bhūmipāvanāya namaḥ |
ōṁ bhūtabhavyabhavajjñātrē namaḥ |
ōṁ bhūmasaṁsthitamānasāya namaḥ |
ōṁ utphullapuṇḍarīkākṣāya namaḥ |
ōṁ puṇḍarīkākṣavigrahāya namaḥ |
ōṁ navagrahastutikarāya namaḥ |
ōṁ parigrahavivarjitāya namaḥ | 90 |

ōṁ ēkāntavāsasuprītāya namaḥ |
ōṁ śamādinilāyāya namaḥ |
ōṁ munayē namaḥ |
ōṁ ēkadantasvarūpēṇa lipikāriṇē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ bhasmarēkhāviliptāṅgāya namaḥ |
ōṁ rudrākṣāvalibhūṣitāya namaḥ |
ōṁ jñānamudrālasatpāṇayē namaḥ |
ōṁ smitavaktrāya namaḥ | 99 |

ōṁ jaṭādharāya namaḥ |
ōṁ gabhīrātmanē namaḥ |
ōṁ sudhīrātmanē namaḥ |
ōṁ svātmārāmāya namaḥ |
ōṁ ramāpatayē namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ karuṇāsindhavē namaḥ |
ōṁ anirdēśyāya namaḥ |
ōṁ svarājitāya namaḥ | 108 |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed