Sri Maha Vishnu Ashtottara Shatanamavali – श्री महाविष्णु अष्टोत्तरशतनामावलिः


ओं विष्णवे नमः ।
ओं लक्ष्मीपतये नमः ।
ओं कृष्णाय नमः ।
ओं वैकुण्ठाय नमः ।
ओं गरुडध्वजाय नमः ।
ओं परब्रह्मणे नमः ।
ओं जगन्नाथाय नमः ।
ओं वासुदेवाय नमः ।
ओं त्रिविक्रमाय नमः । ९

ओं दैत्यान्तकाय नमः ।
ओं मधुरिपवे नमः ।
ओं तार्क्ष्यवाहनाय नमः ।
ओं सनातनाय नमः ।
ओं नारायणाय नमः ।
ओं पद्मनाभाय नमः ।
ओं हृषीकेशाय नमः ।
ओं सुधाप्रदाय नमः ।
ओं माधवाय नमः । १८

ओं पुण्डरीकाक्षाय नमः ।
ओं स्थितिकर्त्रे नमः ।
ओं परात्पराय नमः ।
ओं वनमालिने नमः ।
ओं यज्ञरूपाय नमः ।
ओं चक्रपाणये नमः ।
ओं गदाधराय नमः ।
ओं उपेन्द्राय नमः ।
ओं केशवाय नमः । २७

ओं हंसाय नमः ।
ओं समुद्रमथनाय नमः ।
ओं हरये नमः ।
ओं गोविन्दाय नमः ।
ओं ब्रह्मजनकाय नमः ।
ओं कैटभासुरमर्दनाय नमः ।
ओं श्रीधराय नमः ।
ओं कामजनकाय नमः ।
ओं शेषशायिने नमः । ३६

ओं चतुर्भुजाय नमः ।
ओं पाञ्चजन्यधराय नमः ।
ओं श्रीमते नमः ।
ओं शार्ङ्गपाणये नमः ।
ओं जनार्दनाय नमः ।
ओं पीताम्बरधराय नमः ।
ओं देवाय नमः ।
ओं सूर्यचन्द्रविलोचनाय नमः ।
ओं मत्स्यरूपाय नमः । ४५

ओं कूर्मतनवे नमः ।
ओं क्रोधरूपाय नमः ।
ओं नृकेसरिणे नमः ।
ओं वामनाय नमः ।
ओं भार्गवाय नमः ।
ओं रामाय नमः ।
ओं बलिने नमः ।
ओं कल्किने नमः ।
ओं हयाननाय नमः । ५४

ओं विश्वम्बराय नमः ।
ओं शिशुमाराय नमः ।
ओं श्रीकराय नमः ।
ओं कपिलाय नमः ।
ओं ध्रुवाय नमः ।
ओं दत्तात्रेयाय नमः ।
ओं अच्युताय नमः ।
ओं अनन्ताय नमः ।
ओं मुकुन्दाय नमः । ६३

ओं दधिवामनाय नमः ।
ओं धन्वन्तराय नमः ।
ओं श्रीनिवासाय नमः ।
ओं प्रद्युम्नाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं श्रीवत्सकौस्तुभधराय नमः ।
ओं मुरारातये नमः ।
ओं अधोक्षजाय नमः ।
ओं ऋषभाय नमः । ७२

ओं मोहिनीरूपधारिणे नमः ।
ओं सङ्कर्षणाय नमः ।
ओं पृथवे नमः ।
ओं क्षीराब्धिशायिने नमः ।
ओं भूतात्मने नमः ।
ओं अनिरुद्धाय नमः ।
ओं भक्तवत्सलाय नमः ।
ओं नराय नमः ।
ओं गजेन्द्रवरदाय नमः । ८१

ओं त्रिधाम्ने नमः ।
ओं भूतभावनाय नमः ।
ओं श्वेतद्वीपसुवास्तव्याय नमः ।
ओं सनकादिमुनिध्येयाय नमः ।
ओं भगवते नमः ।
ओं शङ्करप्रियाय नमः ।
ओं नीलकान्ताय नमः ।
ओं धराकान्ताय नमः ।
ओं वेदात्मने नमः । ९०

ओं बादरायणाय नमः ।
ओं भागीरथीजन्मभूमिपादपद्माय नमः ।
ओं सतां प्रभवे नमः ।
ओं स्वभुवे नमः ।
ओं विभवे नमः ।
ओं घनश्यामाय नमः ।
ओं जगत्कारणाय नमः ।
ओं अव्ययाय नमः ।
ओं बुद्धावताराय नमः । ९९

ओं शान्तात्मने नमः ।
ओं लीलामानुषविग्रहाय नमः ।
ओं दामोदराय नमः ।
ओं विराड्रूपाय नमः ।
ओं भूतभव्यभवत्प्रभवे नमः ।
ओं आदिदेवाय नमः ।
ओं देवदेवाय नमः ।
ओं प्रह्लादपरिपालकाय नमः ।
ओं श्रीमहाविष्णवे नमः । १०८


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed