stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tricatvāriṁśaḥ sargaḥ (43) || kausalyāparidēvitam || tataḥ samīkṣya śayanē sannaṁ śōkēna...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || daśarathākrandaḥ || yāvattu niryatastasya rajōrūpamadr̥śyata |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || nagarasaṅkṣōbhaḥ || tasmiṁstu puruṣavyāghrē viniryātē...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catvāriṁśaḥ sargaḥ (40) || paurādyanuvrajyā || atha rāmaśca sītā ca lakṣmaṇaśca kr̥tāñjaliḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptatitamaḥ sargaḥ (70) || bharataprasthānam || bharatē bruvati svapnaṁ dūtāstē klāntavāhanāḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturnavatitamaḥ sargaḥ (94) || citrakūṭavarṇanā || dīrghakālōṣitastasmin girau girivanapriyaḥ |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trinavatitamaḥ sargaḥ (93) || citrakūṭavanaprēkṣaṇam || tayā mahatyā yāyinyā dhvajinyā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvinavatitamaḥ sargaḥ (92) || bharadvājāmantraṇam || tatastāṁ rajanīṁ vyuṣya bharataḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkanavatitamaḥ sargaḥ (91) || bharadvājātithyam || kr̥tabuddhiṁ nivāsāya tatraiva sa munistadā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa navatitamaḥ sargaḥ (90) || bharadvājāśramanivāsaḥ || bharadvājāśramaṁ dr̥ṣṭvā krōśādēva...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89) || gaṅgātaraṇam || puṣya rātriṁ tu tatraiva gaṅgākūlē sa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭāśītitamaḥ sargaḥ (88) || śayyānuvīkṣaṇam || tacchrutvā nipuṇaṁ sarvaṁ bharataḥ saha...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) || bharataduḥsvapnaḥ || yāmēva rātriṁ tē dūtāḥ praviśanti sma...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭaṣaṣṭhitamaḥ sargaḥ (68) || dūtaprēṣaṇam || tēṣāṁ hi vacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptaṣaṣṭhitamaḥ sargaḥ (67) || arājakaduravasthāvarṇanam || ākranditanirānandā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṭṣaṣṭhitamaḥ sargaḥ (66) || tailadrōṇyadhiśayanam || tamagnimiva saṁśāntamambu...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcaṣaṣṭhitamaḥ sargaḥ (65) || antaḥpurākrandaḥ || atha rātryāṁ vyatītāyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa catuḥṣaṣṭhitamaḥ sargaḥ (64) || daśarathadiṣṭāntaḥ || vadhamapratirūpaṁ tu maharṣēstasya...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa triṣaṣṭhitamaḥ sargaḥ (63) || r̥ṣikumāravadhākhyānam || pratibuddhō muhurtēna śōkōpahata...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dviṣaṣṭhitamaḥ sargaḥ (62) || kausalyāprasādanam || ēvaṁ tu kruddhayā rājā rāmamātrā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkaṣaṣṭhitamaḥ sargaḥ (61) || kausalyōpālambhaḥ || vanaṁ gatē dharmaparē rāmē ramayatāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṣṭhitamaḥ sargaḥ (60) || kausalyāsamāśvāsanam || tataḥ bhūtōpasr̥ṣṭēva vēpamānā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaṣaṣṭhitamaḥ sargaḥ (59) || daśarathavilāpaḥ || mama tvaśvā nivr̥ttasya na prāvartanta...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || rāmasandēśākhyānam || pratyāśvastaḥ yadā rājā mōhāt...