stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptadaśōttaraśatatamaḥ sargaḥ (117) || sītāpātivratyapraśaṁsā || rāghavastvatha yātēṣu...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) || kharaviprakaraṇakathanam || pratiprayātē bharatē vasan...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcadaśōttaraśatatamaḥ sargaḥ (115) || nandigrāmanivāsaḥ || tatō nikṣipya mātr̥̄ḥ sa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturdaśōttaraśatatamaḥ sargaḥ (114) || ayōdhyāpravēśaḥ || snigdhagambhīraghōṣēṇa...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa trayōdaśōttaraśatatamaḥ sargaḥ (113) || pādukāgrahaṇam || tataḥ śirasi kr̥tvā tu pādukē...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvādaśōttaraśatatamaḥ sargaḥ (112) || pādukāpradānam || tamapratimatējōbhyāṁ bhrātr̥bhyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkādaśōttaraśatatamaḥ sargaḥ (111) || bharatānuśāsanam || vasiṣṭhastu tadā rāmamuktvā...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa daśōttaraśatatamaḥ sargaḥ (110) || ikṣvākuvaṁśakīrtanam || kruddhamājñāya rāmaṁ taṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa navōttaraśatatamaḥ sargaḥ (109) || satyapraśaṁsā || jābālēstu vacaḥ śrutvā rāmaḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭōttaraśatatamaḥ sargaḥ (108) || jābālivākyam || āśvāsayantaṁ bharataṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptōttaraśatatamaḥ sargaḥ (107) || rāmaprativacanam || punarēvaṁ bruvāṇaṁ taṁ bharataṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaḍuttaraśatatamaḥ sargaḥ (106) || bharatavacanam || ēvamuktvā tu viratē rāmē vacanamarthavat | tatō...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcōttaraśatatamaḥ sargaḥ (105) || rāmavākyam || tataḥ puruṣasiṁhānāṁ vr̥tānāṁ taiḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa caturuttaraśatatamaḥ sargaḥ (104) || rāmabharatasaṁvādaḥ || taṁ tu rāmaḥ samājñāya bhrātaraṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa tryuttaraśatatamaḥ sargaḥ (103) || mātr̥darśanam || vasiṣṭhaḥ purataḥ kr̥tvā dārān...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa dvyadhikaśatatamaḥ sargaḥ (102) || nivāpadānam || tāṁ śrutvā karuṇāṁ vācaṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkādhikaśatatamaḥ sargaḥ (101) || pitr̥diṣṭāntaśravaṇam || rāmasya vacanaṁ śrutvā bharataḥ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa śatatamaḥ sargaḥ (100) || kaccitsargaḥ || jaṭilaṁ cīravasanaṁ prāñjaliṁ patitaṁ bhuvi |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkōnaśatatamaḥ sargaḥ (99) || rāmasamāgamaḥ || niviṣṭāyāṁ tu sēnāyāmutsukō bharatastadā |...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa aṣṭanavatitamaḥ sargaḥ (98) || rāmānvēṣaṇam || nivēśya sēnāṁ tu vibhuḥ padbhyāṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa saptanavatitamaḥ sargaḥ (97) || bharataguṇapraśaṁsā || susaṁrabdhaṁ tu saumitriṁ lakṣmaṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ēkasaptatitamaḥ sargaḥ (71) || ayōdhyāgamanam || sa prāṅmukhō rājagr̥hādabhiniryāya vīryavān | ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa ṣaṇṇavatitamaḥ sargaḥ (96) || lakṣmaṇakrōdhaḥ || tāṁ tathā darśayitvā tu maithilīṁ...
stōtranidhi → vālmīki rāmāyaṇē ayōdhyakāṇḍa → ayōdhyākāṇḍa pañcanavatitamaḥ sargaḥ (95) || mandākinīvarṇanā || atha śailādviniṣkramya maithilīṁ...