stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa trayōdaśaḥ sargaḥ (13) || mahāpārśvavacō:'bhinandanam || rāvaṇaṁ kruddhamājñāya mahāpārśvō...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvādaśaḥ sargaḥ (12) || kuṁbhakarṇamatiḥ || sa tāṁ pariṣadaṁ kr̥tsnāṁ samīkṣya samitiñjayaḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkādaśaḥ sargaḥ (11) || dvitīyamantrādhivēśaḥ || sa babhūva kr̥śō rājā maithilīkāmamōhitaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa daśamaḥ sargaḥ (10) || vibhīṣaṇapathyōpadēśaḥ || tataḥ pratyuṣasi prāptē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa navamaḥ sargaḥ (9) || vibhīṣaṇasamālōcanam || tatō nikumbhō rabhasaḥ sūryaśatrurmahābalaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭamaḥ sargaḥ (8) || prahastādivacanam || tatō nīlāmbudanibhaḥ prahastō nāma rākṣasaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptamaḥ sargaḥ (7) || sacivōktiḥ || ityuktā rākṣasēndrēṇa rākṣasāstē mahābalāḥ | ūcuḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaṣṭhaḥ sargaḥ (6) || rāvaṇamantraṇam || laṅkāyāṁ tu kr̥taṁ karma ghōraṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcamaḥ sargaḥ (5) || rāmavipralambhaḥ || sā tu nīlēna vidhivatsvārakṣā susamāhitā | sāgarasyōttarē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturthaḥ sargaḥ (4) || rāmābhiṣēṇanam || śrutvā hanumatō vākyaṁ yathāvadanupūrvaśaḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa tr̥tīyaḥ sargaḥ (3) || laṅkādurgādikathanam || sugrīvasya vacaḥ śrutvā hētumatparamārthavit |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa dvitīyaḥ sargaḥ (2) || rāmaprātsāhanam || taṁ tu śōkaparidyūnaṁ rāmaṁ daśarathātmajam | uvāca...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa prathamaḥ sargaḥ (1) || hanūmatpraśaṁsanam || śrutvā hanumatō vākyaṁ yathāvadabhibhāṣitam | rāmaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭaṣaṣṭitamaḥ sargaḥ (68) || hanūmatsamāśvāsavacanānuvādaḥ || athāhamuttaraṁ dēvyā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa saptaṣaṣṭitamaḥ sargaḥ (67) || sītābhāṣitānuvacanam || ēvamuktastu hanumānrāghavēṇa mahātmanā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66) || sītābhāṣitapraśnaḥ || ēvamuktō hanumatā rāmō...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa pañcaṣaṣṭitamaḥ sargaḥ (65) || cūḍāmaṇipradānam || tataḥ prasravaṇaṁ śailaṁ tē gatvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || hanūmādyāgamanam || sugrīvēṇaivamuktastu hr̥ṣṭō dadhimukhaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || sugrīvaharṣaḥ || tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || dadhimukhakhilīkāraḥ || tānuvāca hariśrēṣṭhō...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || madhuvanapravēśaḥ || tatō jāmbavatō vākyamagr̥hṇanta vanaukasaḥ |...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || aṅgadajāmbavatsaṁvādaḥ || tasya tadvacanaṁ śrutvā...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) || anantakāryaprarōcanam || ētadākhyāya tatsarvaṁ...
stōtranidhi → vālmīki rāmāyaṇē sundarakāṇḍa → sundarakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || hanūmadvr̥ttānukathanam || tatastasya girēḥ śr̥ṅgē mahēndrasya...