stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkatriṁśaḥ sargaḥ (31) || vidyujjihvamāyāprayōgaḥ || tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa triṁśaḥ sargaḥ (30) || vānarabalasaṅkhyānam || tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || śārdūlādicāraprēṣaṇam || śukēna tu samākhyātāṁstāndr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || maindādiparākramākhyānam || sāraṇasya vacaḥ śrutvā rāvaṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa saptaviṁśaḥ sargaḥ (27) || harādivānaraparākramākhyānam || tāṁstu tē:'haṁ pravakṣyāmi...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || kapibalāvēkṣaṇam || tadvacaḥ pathyamaklībaṁ sāraṇēnābhibhāṣitam |...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa pañcaviṁśaḥ sargaḥ (25) || śukasāraṇaprēṣaṇādikam || sabalē sāgaraṁ tīrṇē rāmē...
stōtranidhi → vālmīki rāmāyaṇē yuddhakāṇḍa → yuddhakāṇḍa caturviṁśaḥ sargaḥ (24) || rāvaṇapratijñā || sā vīrasamitī rājñā virarāja vyavasthitā | śaśinā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa triṁśaḥ sargaḥ (30) || yajñarakṣaṇam || atha tau dēśakālajñau rājaputrāvarindamau | dēśē kālē ca...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) || siddhāśramaḥ || atha tasyāpramēyasya tadvanaṁ paripr̥cchataḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) || astrasaṁhāragrahaṇam || pratigr̥hya tatō:'strāṇi prahr̥ṣṭavadanaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptaviṁśaḥ sargaḥ (27) || astragrāmapradānam || atha tāṁ rajanīmuṣya viśvāmitrō mahāyaśāḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || tāṭakāvadhaḥ || munērvacanamaklībaṁ śrutvā naravarātmajaḥ | rāghavaḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcaviṁśaḥ sargaḥ (25) || tāṭakāvr̥ttāntaḥ || atha tasyāpramēyasya munērvacanamuttamam | śrutvā...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa caturviṁśaḥ sargaḥ (24) || tāṭakāvanapravēśaḥ || tataḥ prabhātē vimalē kr̥tā:':'hnikamarindamau |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa trayōviṁśaḥ sargaḥ (23) || kāmāśramavāsaḥ || prabhātāyāṁ tu śarvaryāṁ viśvāmitrō mahāmuniḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa dvāviṁśaḥ sargaḥ (22) || vidyāpradānam || tathā vasiṣṭhē bruvati rājā daśarathaḥ sutam |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkaviṁśaḥ sargaḥ (21) || vasiṣṭhavākyam || tacchrutvā vacanaṁ tasya snēhaparyākulākṣaram | samanyuḥ...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa viṁśaḥ sargaḥ (20) || daśarathavākyam || tacchrutvā rājaśārdūlō viśvāmitrasya bhāṣitam | muhūrtamiva...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || viśvāmitravākyam || tacchrutvā rājasiṁhasya vākyamadbhutavistaram |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa aṣṭādaśaḥ sargaḥ (18) || śrīrāmādyavatāraḥ || nirvr̥ttē tu kratau tasminhayamēdhē mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa saptadaśaḥ sargaḥ (17) || r̥kṣavānarōtpattiḥ || putratvaṁ tu gatē viṣṇau rājñastasya mahātmanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa ṣōḍaśaḥ sargaḥ (16) || pāyasōtpattiḥ || tatō nārāyaṇō dēvō niyuktaḥ surasattamaiḥ | jānannapi...
stōtranidhi → vālmīki rāmāyaṇē bālakāṇḍa → bālakāṇḍa pañcadaśaḥ sargaḥ (15) || rāvaṇavadhōpāyaḥ || mēdhāvī tu tatō dhyātvā sa kiñcididamuttaram |...