Balakanda Sarga 25 – bālakāṇḍa pañcaviṁśaḥ sargaḥ (25)


|| tāṭakāvr̥ttāntaḥ ||

atha tasyāpramēyasya munērvacanamuttamam |
śrutvā puruṣaśārdūlaḥ pratyuvāca śubhāṁ giram || 1 ||

alpavīryā yadā yakṣāḥ śrūyantē munipuṅgava |
kathaṁ nāgasahasrasya dhārayatyabalā balam || 2 ||

tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ |
[* harṣayan ślakṣṇayā vācā salakṣmaṇamarindamam | *]
viśvāmitrō:’bravīdvākyaṁ śr̥ṇu yēna balōttarā || 3 ||

varadānakr̥taṁ vīryaṁ dhārayatyabalā balam |
pūrvamāsīnmahāyakṣaḥ sukēturnāma vīryavān || 4 ||

anapatyaḥ śubhācāraḥ sa ca tēpē mahattapaḥ |
pitāmahastu suprītastasya yakṣapatēstadā || 5 ||

kanyāratnaṁ dadau rāma tāṭakāṁ nāma nāmataḥ |
balaṁ nāgasahasrasya dadau cāsyāḥ pitāmahaḥ || 6 ||

na tvēva putraṁ yakṣāya dadau brahmā mahāyaśāḥ |
tāṁ tu jātāṁ vivardhantīṁ rūpayauvanaśālinīm || 7 ||

jambhaputrāya sundāya dadau bhāryāṁ yaśasvinīm |
kasyacittvatha kālasya yakṣī putraṁ vyajāyata || 8 ||

mārīcaṁ nāma durdharṣaṁ yaḥ śāpādrākṣasō:’bhavat |
sundē tu nihatē rāma sāgastyaṁ munipuṅgavam || 9 ||

tāṭakā saha putrēṇa pradharṣayitumicchati |
bhakṣārthaṁ jātasaṁrambhā garjantī sā:’bhyadhāvata || 10 ||

āpatantīṁ tu tāṁ dr̥ṣṭvā agastyō bhagavānr̥ṣiḥ |
rākṣasatvaṁ bhajasvēti mārīcaṁ vyājahāra saḥ || 11 ||

agastyaḥ paramakruddhastāṭakāmapi śaptavān |
puruṣādī mahāyakṣī virūpā vikr̥tānanā || 12 ||

idaṁ rūpaṁ vihāyātha dāruṇaṁ rūpamastu tē |
saiṣā śāpakr̥tāmarṣā tāṭakā krōdhamūrchitā || 13 ||

dēśamutsādayatyēnamagastyacaritaṁ śubham |
ēnāṁ rāghava durvr̥ttāṁ yakṣīṁ paramadāruṇām || 14 ||

gōbrāhmaṇahitārthāya jahi duṣṭaparākramām |
na hyēnāṁ śāpasaṁspr̥ṣṭāṁ kaścidutsahatē pumān || 15 ||

nihantuṁ triṣu lōkēṣu tvāmr̥tē raghunandana |
na hi tē strīvadhakr̥tē ghr̥ṇā kāryā narōttama || 16 ||

cāturvarṇyahitārthāya kartavyaṁ rājasūnunā |
nr̥śaṁsamanr̥śaṁsaṁ vā prajārakṣaṇakāraṇāt || 17 ||

pātakaṁ vā sadōṣaṁ vā kartavyaṁ rakṣatā sadā |
rājyabhāraniyuktānāmēṣa dharmaḥ sanātanaḥ || 18 ||

adharmyāṁ jahi kākutstha dharmō hyasyā na vidyatē |
śrūyatē hi purā śakrō virōcanasutāṁ nr̥pa || 19 ||

pr̥thivīṁ hantumicchantīṁ mantharāmabhyasūdayat |
viṣṇunā ca purā rāma bhr̥gupatnī dr̥ḍhavratā || 20 ||

anindraṁ lōkamicchantī kāvyamātā niṣūditā |
ētairanyaiśca bahubhī rājaputra mahātmabhiḥ || 21 ||

adharmaniratā nāryō hatāḥ puruṣasattamaiḥ |
tasmādēnāṁ ghr̥ṇāṁ tyaktvā jahi macchāsanānnr̥pa || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||

bālakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed